॥ अथ श्रीविष्णुस्मृतिप्रारम्भः ॥ % 1.1 ब्रह्मरात्र्यां व्यतीतायां प्रबुद्धे पद्मसंभवे । \\ विष्णुः सिसृक्षुर्भूतानि ज्ञात्वा भूमिं जलानुगाम् ॥ १ ॥ \\ % 1.2 जलक्रीडारुचिशुभं कल्पादिषु यथा पुरा । \\ वाराहमास्थितो रूपमुज्जहार वसुंधराम् ॥२ ॥ \\ % 1.3 वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः । \\ अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ ३ ॥ \\ % 1.4 अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः । \\ आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥ ४ ॥ \\ % 1.5 धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः । \\ प्रायश्चित्तमहाघोणः पशुजानुर्महाकृतिः ॥ ५ ॥ \\ % 1.6 उद्गात्रन्त्रो होमलिङ्गो बीजौषधिमहाफलः । \\ वेद्यन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥ ६ ॥ \\ % 1.7 वेदिस्कन्धो हविर्गन्धो हव्यकव्यादिवेगवान् । \\ प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥ ७ ॥ \\ % 1.8 दक्षिणाहृदयो योगमहामन्त्रमयो महान् । \\ उपाकर्मौष्ठरुचिरः प्रवर्ग्यावर्तभूषणः ॥ ८ ॥ \\ % 1.9 नानाच्छन्दोगतिपथो गुह्योपनिषदासनः । \\ छायापत्नीसहायो वै मणिशृङ्ग इवोदितः ॥ ९ ॥ \\ % 1.10 महीं सागरपर्यन्तां सशैलवनकाननाम् । \\ एकार्णवजलभ्रष्टामेकार्णवगतः प्रभुः ॥ १० ॥ \\ % 1.11 दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया । \\ आदिदेवो महायोगी चकार जगतीं पुनः ॥ ११ ॥ \\ % 1.12 एवं यज्ञवराहेण भूत्वा भूतहितार्थिना । \\ उद्धृता पृथिवी सर्वा रसातलगता पुरा ॥ १२ ॥ \\ % 1.13 उद्धृत्य निश्चले स्थाने स्थापयित्वा तथा स्वके । \\ यथास्थानं विभज्यापस्तद्गता मधुसूदनः ॥ १३ ॥ \\ % 1.14 सामुद्र्यश्च समुद्रेषु नादेयीश्च नदीषु च । \\ पल्वलेषु च पाल्वल्यः सरःसु च सरोभवाः ॥ १४ ॥ \\ % 1.15 पातालसप्तकं चक्रे लोकानां सप्तकं तथा । \\ द्वीपानामुदधीनां च स्थानानि विविधानि च ॥ १५ ॥ \\ % 1.16 स्थानपालांल्लोकपालान्नदीशैलवनस्पतीन् । \\ ऋषींश्च सप्त धर्मज्ञान्वेदान्साङ्गान्सुरासुरान् ॥ १६ ॥ \\ % 1.17 पिशाचोरगगन्धर्वयक्षराक्षसमानुषान् । \\ पशुपक्षिमृगाद्यांश्च भूतग्रामं चतुर्विधम् । \\ मेघेन्द्रचापशम्पाद्यान्यज्ञांश्च विविधांस्तथा ॥ १७ ॥ \\ % 1.18 एवं वराहो भगवान्कृत्वेदं सचराचरम् । \\ जगज्जगाम लोकानामविज्ञातां तदा गतिम् ॥ १८ ॥ \\ % 1.19 अविज्ञातां गतिं याते देवदेवे जनार्दने । \\ वसुधा चिन्तयामास का धृतिर्मे भविष्यति ॥ १९ ॥ \\ % 1.20 पृच्छामि कश्यपं गत्वा स मे वक्ष्यत्यसंशयम् । \\ मदीयां वहते चिन्तां नित्यमेव महामुनिः ॥ २० ॥ \\ % 1.21 एवं सा निश्चयं कृत्वा देवी स्त्रीरूपधारिणी । \\ जगाम कश्यपं द्रष्टुं दृष्टवांस्तां च कश्यपः ॥ २१ ॥ \\ % 1.22 नीलपङ्कजपत्राक्षीं शारदेन्दुनिभाननाम् । \\ अलिसंघालकां शुभ्रां बन्धुजीवाधरां शुभाम् ॥ २२ ॥ \\ % 1.23 सुभ्रूं सुसूक्ष्मदशनां चारुनासां नतभ्रुवम् । \\ कम्बुकण्ठीं संहतोरूं पीनोरुजघनस्थलाम् । २३ ॥ \\ % 1.24 विरेजतुः स्तनौ यस्याः समौ पीनौ निरन्तरौ । \\ शक्रेभकुम्भसंकाशौ शातकुम्भसमद्युती ॥ २४ ॥ \\ % 1.25 मृणालकोमलौ बाहू करौ किसलयोपमौ । \\ रुक्मस्तम्भनिभावूरू गूढे श्लिष्टे च जानुनी ॥ २५ ॥ \\ % 1.26 जङ्घे विरोमे सुसमे पादावतिमनोरमौ । \\ जघनं च घनं मध्यं यथा केशरिणः शिशोः ॥ २६ ॥ \\ % 1.27 प्रभायुता नखास्ताम्रा रूपं सर्वमनोहरम् । \\ कुर्वाणां वीक्षितैर्नित्यं नीलोत्पलयुता दिशः ॥ २७ ॥ \\ % 1.28 कुर्वाणां प्रभया देवीं तथा वितिमिरा दिशः । \\ सुसूक्ष्मशुक्लवसनां रत्नोत्तमविभूषिताम् ॥ २८ ॥ \\ % 1.29 पदन्यासैर्वसुमतीं सपद्मामिव कुर्वतीम् । \\ रूपयौवनसंपन्नां विनीतवदुपस्थिताम् ॥ २९ ॥ \\ % 1.30 समीपमागतां दृष्ट्वा पूजयामास कश्यपः । \\ उवाच तां वरारोहे विज्ञातं हृद्गतं मया ॥ ३० ॥ \\ % 1.31 धरे तव विशालाक्षि गच्छ देवि जनार्दनम् । \\ स ते वक्ष्यत्यशेषेण भाविनी ते यथा धृतिः ॥ ३१ ॥ \\ % 1.32 क्षीरोदे वसतिस्तस्य मया ज्ञाता शुभानने । \\ ध्यानयोगेन चार्वङ्गि त्वदर्थं तत्प्रसादतः ॥ ३२ ॥ \\ % 1.33 एवमित्युक्ता संपूज्य कश्यपं वसुधा ततः । \\ प्रययौ केशवं द्रष्टुं क्षीरोदमथ सागरम् ॥ ३३ ॥ \\ % 1.34 सा ददर्शामृतनिधिं चन्द्ररश्मिमनोहरम् । \\ पवनक्षोभसंजातवीचीशतसमाकुलम् ॥ ॥३४ ॥ \\ % 1.35 हिमवच्छतसंकाशं भूमण्डलमिवापरम् । \\ वीचीहस्तैः प्रचलितैराह्वयानमिव क्षितिम् ॥ ३५ ॥ \\ % 1.36 तैरेव शुभ्रतां चन्द्रे विदधानमिवानिशम् । \\ अन्तरस्थेन हरिणा विगताशेषकल्मषम् ॥ ३६ ॥ \\ % 1.37 यस्मात्तस्मात्तु बिभ्रन्तं सुशुभ्रां तनुमूर्जिताम् । \\ पाण्डुरं खगमागम्यमधोभुवनवर्तिनम् ॥ ३७ ॥ \\ % 1.38 इन्द्रनीलकडाराढ्यं विपरीतमिवाम्बरम् । \\ फलावलीसमुद्भूतवनसंघसमाचितम् ॥ ३८ ॥ \\ % 1.39 निर्मोकमिव शेषाहेर्विस्तीर्णं तमतीव हि । \\ तं दृष्ट्वा तत्र मध्यस्थं ददृशे केशवालयम् ॥ ३९ ॥ \\ % 1.40 अनिर्देश्यपरीमाणमनिर्देश्यर्द्धिसंयुतम् । \\ शेषपर्यङ्कगं तस्मिन्ददर्श मधुसूदनम् ॥ ४० ॥ \\ % 1.41 शेषाहिफणरत्नांशुदुर्विभाव्यमुखाम्बुजम् । \\ शशाङ्कशतसंकाशं सूर्यायुतसमप्रभम् ॥ ४१ ॥ \\ % 1.42 पीतवाससमक्षोभ्यं सर्वरत्नविभूषितम् । \\ मुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितम् ॥ ४२ ॥ \\ % 1.43 संवाह्यमानाङ्घ्रियुगं लक्ष्म्या करतलैः शुभैः । \\ शरीरधारिभिः शस्त्रैः सेव्यमानं समन्ततः ॥ ४३ ॥ \\ % 1.44 तं दृष्ट्वा पुण्डरीकाक्षं ववन्दे मधुसूदनम् । \\ जानुभ्यामवनीं गत्वा विज्ञापयति चाप्यथ ॥ ४४ ॥ \\ % 1.45 उद्धृताहं त्वया देव रसातलतलं गता । \\ स्वस्थाने स्थापिता विष्णो लोकानां हितकाम्यया ॥ ४५ ॥ \\ % 1.46 तत्राधुना मे देवेश का धृतिर्वै भविष्यति । \\ एवमुक्तस्तदा देव्या देवो वचनमब्रवीत् ॥ ४६ ॥ \\ % 1.47 वर्णाश्रमाचाररताः शास्त्रैकतत्परायणाः । \\ त्वां धरे धारयिष्यन्ति तेषां त्वद्भार आहितः ॥ ४७ ॥ \\ % 1.48 एवमुक्ता वसुमती देवदेवमभाषत । \\ वर्णानामाश्रमाणां च धर्मान्वद सनातनान् ॥ ४८ ॥ \\ % 1.49 त्वत्तोऽहं श्रोतुमिच्छामि त्वं हि मे परमा गतिः ॥ \\ नमस्ते देव देवेश देवारिबलसूदन ॥ ४९ ॥ \\ % 1.50 नारायण जगन्नाथ शङ्खचक्रगदाधर । \\ पद्मनाभ हृषीकेश महाबलपराक्रम ॥ ५० ॥ \\ % 1.51 अतीन्द्रिय सुदुष्पार देव शार्ङ्गधनुर्धर । \\ वराह भीम गोविन्द पुराण पुरुषोत्तम ॥ ५१ ॥ \\ % 1.52 हिरण्यकेश विश्वाक्ष यज्ञमूर्ते निरञ्जन । \\ क्षेत्र क्षेत्रज्ञ लोकेश सलिलार्णवशायक ॥ ५२ ॥ \\ % 1.53 मन्त्र मन्त्रवहाचिन्त्य वेदवेदाङ्गविग्रह । \\ जगतोऽस्य समग्रस्य सृष्टिसंहारकारक ॥ ५३ ॥ \\ % 1.54 धर्माधर्मज्ञ धर्माङ्ग धर्मयोने वरप्रद । \\ विष्वक्सेनामृत व्योम मधुकैटभसूदन ॥ ५४ ॥ \\ % 1.55 बृहतां बृंहणाज्ञेय सर्व सर्वाभयप्रद । \\ वरेण्यानघ जीमूताव्यय निर्माणकारक ॥ ५५ ॥ \\ % 1.56 आप्यायन अपां स्थान चैतन्याधार निष्क्रिय । \\ सप्तशीर्षाध्वरगुरो पुराण पुरुषोत्तम ॥ ५६ ॥ \\ % 1.57 ध्रुवाक्षर सुसूक्ष्मेश भक्तवत्सल पावन । \\ त्वं गतिः सर्वदेवानां त्वं गतिर्ब्रह्मवादिनाम् ॥ ५७ ॥ \\ % 1.58 तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम । \\ प्रपन्नास्मि जगन्नाथ ध्रुवं वाचस्पतिं प्रभुम् ॥ ५८ ॥ \\ % 1.59 सुब्रह्मण्यमनाधृष्यं वसुषेणं वसुप्रदम् । \\ महायोगबलोपेतं पृश्निगर्भं धृतार्चिषम् ॥ ५९ ॥ \\ % 1.60 वासुदेवं महात्मानं पुण्डरीकाक्षमच्युतम् । \\ सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ॥ ६० ॥ \\ % 1.61 एकव्यूहं चतुर्बाहुं जगत्कारणकारणम् । \\ ब्रूहि मे भगवन्धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् ॥ ६१ ॥ \\ % 1.62 आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् । \\ एवमुक्तस्तु देवेशः पुनः क्षौणीमभाषत ॥ ६२ ॥ \\ % 1.63 शृणु देवि धरे धर्मांश्चातुर्वर्ण्यस्य शाश्वतान् । \\ आश्रमाचारसंयुक्तान्सरहस्यान्ससंग्रहान् ॥ ६३ ॥ \\ % 1.64 ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान् । \\ निषण्णा भव वामोरु काञ्चनेऽस्मिन्वरासने ॥ ६४ ॥ \\ % 1.65 सुखासीना निबोध त्वं धर्मान्निगदतो मम । \\ शुश्रुवे वैष्णवान्धर्मान्सुखासीना धरा तदा ॥ ६५ ॥ \\ % 2.1 ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः ॥ १ ॥ \\ % 2.2 तेषामाद्या द्विजातयस्त्रयः ॥ २ ॥ \\ % 2.3 तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत्क्रियासमूहः ॥ ३ ॥ \\ % 2.4 तेषां च धर्माः ॥ ४ ॥ \\ % 2.5 ब्राह्मणस्याध्यापनम् ॥ ५ ॥ \\ % 2.6 क्षत्रियस्य शस्त्रनित्यता ॥ ६ ॥ \\ % 2.7 वैश्यस्य पशुपालनम् ॥ ७ ॥ \\ % 2.8 शूद्रस्य द्विजातिशुश्रूषा ॥ ८ ॥ \\ % 2.9 द्विजानां यजनाध्ययने ॥ ९ ॥ \\ % 2.10 अथैतेषां वृत्तयः ॥ १० ॥ \\ % 2.11 ब्राह्मणस्य याजनप्रतिग्रहौ ॥ ११ ॥ \\ % 2.12 क्षत्रियस्य क्षितित्राणम् ॥ १२ ॥ \\ % 2.13 कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य ॥ १३ ॥ \\ % 2.14 शूद्रस्य सर्वशिल्पानि ॥ १४ ॥ \\ % 2.15 आपद्यनन्तरा वृत्तिः ॥ १५ ॥ \\ % 2.16 क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः । \\ अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥ १६ ॥ \\ % 2.17 आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् । \\ अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥ १७ ॥ \\ % 3.1 अथ राजधर्माः ॥ १ ॥ \\ % 3.2 प्रजापरिपालनम् ॥ २ ॥ \\ % 3.3 वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनम् ॥ ३ ॥ \\ % 3.4 राजा च जाङ्गलं पशव्यं सस्योपेतं देशमाश्रयेत् ॥ ४ ॥ \\ % 3.5 वैश्यशूद्रप्रायं च ॥ ५ ॥ \\ % 3.6 तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणामन्यतमं दुर्गमाश्रयेत् ॥ ६ ॥ \\ % 3.7 तत्र स्वस्वग्रामाधिपान्कुर्यात् ॥ ७ ॥ \\ % 3.8 दशाध्यक्षान् ॥ ८ ॥ \\ % 3.9 शताध्यक्षान् ॥ ९ ॥ \\ % 3.10 देशाध्यक्षांश्च ॥ १० ॥ \\ % 3.11 ग्रामदोषाणां ग्रामाध्यक्षः परीहारं कुर्यात् ॥ ११ ॥ \\ % 3.12 अशक्तो दशग्रामाध्यक्षाय निवेदयेत् ॥ १२ ॥ \\ % 3.13 सोऽप्यशक्तः शताध्यक्षाय ॥ १३ ॥ \\ % 3.14 सोऽप्यशक्तो देशाध्यक्षाय ॥ १४ ॥ \\ % 3.15 देशाध्यक्षोऽपि सर्वात्मना दोषमुच्छिन्द्यात् ॥ १५ ॥ \\ % 3.16 आकरशुल्कतरनागवनेष्वाप्तान्नियुञ्जीत ॥ १६ ॥ \\ % 3.17 धर्मिष्ठान्धर्मकार्येषु ॥ १७ ॥ \\ % 3.18 निपुणानर्थकार्येषु ॥ १८ ॥ \\ % 3.19 शूरान्संग्रामकर्मसु ॥ १९ ॥ \\ % 3.20 उग्रानुग्रेषु ॥ २० ॥ \\ % 3.21 षण्ढान्स्त्रीषु ॥ २१ ॥ \\ % 3.22 प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यात् ॥ २२ ॥ \\ % 3.23 सर्वसस्येभ्यश्च ॥ २३ ॥ \\ % 3.24 द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च ॥ २४ ॥ \\ % 3.25 मांसमधुघृतौषधिगन्धपुष्पमूलफलरसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैदलेभ्यः षष्ठभागम् ॥ २५ ॥ \\ % 3.26 ब्राह्मणेभ्यः करादानं न कुर्यात् ॥ २६ ॥ \\ % 3.27 ते हि राज्ञो धर्मकरदाः ॥ २७ ॥ \\ % 3.28 राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् ॥ २८ ॥ \\ % 3.29 स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् ॥ २९ ॥ \\ % 3.30 परदेशपण्याच्च विंशतितमम् ॥ ३० ॥ \\ % 3.31 शुल्कस्थानादपक्रामन्सर्वापहारमाप्नुयात् ॥ ३१ ॥ \\ % 3.32 शिल्पिनः कर्मजीविनश्च शूद्राश्च मासेनैकं राज्ञः कर्म कुर्युः ॥ ३२ ॥ \\ % 3.33 स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः ॥ ३३ ॥ \\ % 3.34 तद्दूषकांश्च हन्यात् ॥ ३४ ॥ \\ % 3.35 स्वराष्ट्रपरराष्ट्रयोश्च चारचक्षुः स्यात् ॥ ३५ ॥ \\ % 3.36 साधूनां पूजनं कुर्यात् ॥ ३६ ॥ \\ % 3.37 दुष्टांश्च हन्यात् ॥ ३७ ॥ \\ % 3.38 शत्रुमित्रोदासीनमध्यमेषु सामभेददानदण्डान्यथार्हं यथाकालं प्रयुञ्जीत ॥ ३८ ॥ \\ % 3.39 संधिविग्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालमाश्रयेत् ॥ ३९ ॥ \\ % 3.40 चैत्रे मार्गशीर्षे वा यात्रां यायात् ॥ ४० ॥ \\ % 3.41 परस्य व्यसने वा ॥ ४१ ॥ \\ % 3.42 परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् ॥ ४२ ॥ \\ % 3.43 परेणाभियुक्तश्च सर्वात्मना स्वराष्ट्रं गोपायेत् ॥ ४३ ॥ \\ % 3.44 नास्ति राज्ञां समरे तनुत्यागसदृशो धर्मः ॥ ४४ ॥ \\ % 3.45 गोब्राह्मणनृपमित्रधनदारजीवितरक्षणाद्ये हतास्ते स्वर्गलोकभाजः ॥ ४५ ॥ \\ % 3.46 वर्णसंकररक्षणार्थं च ॥ ४६ ॥ \\ % 3.47 राजा परपुरावाप्तौ तु तत्र तत्कुलीनमभिषिञ्चेत् ॥ ४७ ॥ \\ % 3.48 न राजकुलमुच्छिन्द्यात् ॥ ४८ ॥ \\ % 3.49 अन्यत्राकुलीनराजकुलात् ॥ ४९ ॥ \\ % 3.50 मृगयाक्षस्त्रीपानाभिरतिं परिहरेत् ॥ ५० ॥ \\ % 3.51 वाक्पारुष्यदण्डपारुष्ये च ॥ ५१ ॥ \\ % 3.52 नार्थदूषणं कुर्यात् ॥ ५२ ॥ \\ % 3.53 आद्यद्वाराणि नोच्छिन्द्यात् ॥ ५३ ॥ \\ % 3.54 नापात्रवर्षी स्यात् ॥ ५४ ॥ \\ % 3.55 आकरेभ्यः सर्वमादद्यात् ॥ ५५ ॥ \\ % 3.56 निधिं लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् ॥ ५६ ॥ \\ % 3.57 द्वितीयमर्धं कोशे प्रवेशयेत् ॥ ५७ ॥ \\ % 3.58 निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात् ॥ ५८ ॥ \\ % 3.59 क्षत्रियश्चतुर्थमंशं राज्ञेऽपरं चतुर्थमंशं ब्राह्मणेभ्योऽर्धमादद्यात् ॥ ५९ ॥ \\ % 3.60 वैश्यस्तु चतुर्थमंशं राज्ञे दद्याद्ब्राह्मणेभ्योऽर्धमंशमादद्यात् ॥ ६० ॥ \\ % 3.61 शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान्राज्ञे दद्यात्पञ्चांशान्ब्राह्मणेभ्योऽंशद्वयमादद्यात् ॥ ६१ ॥ \\ % 3.62 अनिवेदितविज्ञातस्य सर्वमपहरेत् ॥ ६२ ॥ \\ % 3.63 स्वनिहिताद्राज्ञे ब्राह्मणवर्जं द्वादशमंशं दद्युः ॥ ६३ ॥ \\ % 3.64 परनिहितं स्वनिहितमिति ब्रुवंस्तत्समं दण्डमावहेत् ॥ ६४ ॥ \\ % 3.65 बालानाथस्त्रीधनानि च राजा परिपालयेत् ॥ ६५ ॥ \\ % 3.66 चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् ॥ ६६ ॥ \\ % 3.67 अनवाप्य च स्वकोशादेव दद्यात् ॥ ६७ ॥ \\ % 3.68 शान्तिस्वस्त्ययनैर्दैवोपघातान्प्रशमयेत् ॥ ६८ ॥ \\ % 3.69 परचक्रोपघातांश्च शस्त्रनित्यतया ॥ ६९ ॥ \\ % 3.70 वेदेतिहासधर्मशास्त्रार्थकुशलं कुलीनमव्यङ्गं तपस्विनं पुरोहितं च वरयेत् ॥ ७० ॥ \\ % 3.71 शुचीनलुब्धानवहिताञ्छक्तिसंपन्नान्सर्वार्थेषु च सहायान् ॥ ७१ ॥ \\ % 3.72 स्वयमेव व्यवहारान्पश्येद्विद्वद्भिर्ब्राह्मणैः सार्धम् ॥ ७२ ॥ \\ % 3.73 व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात् ॥ ७३ ॥ \\ % 3.74 जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः कामक्रोधभयलोभादिभिः कार्यार्थभिरनाहार्याः ॥ ७४ ॥ \\ % 3.75 राजा च सर्वकार्येषु सांवत्सराधीनः स्यात् ॥ ७५ ॥ \\ % 3.76 देवब्राह्मणान्सततमेव पूजयेत् ॥ ७६ ॥ \\ % 3.77 वृद्धसेवी भवेत् ॥ ७७ ॥ \\ % 3.78 यज्ञयाजी च ॥ ७८ ॥ \\ % 3.79 न चास्य विषये ब्राह्मणः क्षुधार्तोऽवसीदेत् ॥ ७९ ॥ \\ % 3.80 न चान्योऽपि सत्कर्मनिरतः ॥ ८० ॥ \\ % 3.81 ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् ॥ ८१ ॥ \\ % 3.82 येषां च प्रतिपादयेत्तेषां स्ववंश्यान्भुवःप्रमाणं दानच्छेदोपवर्णनं च पटे ताम्रपट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपविज्ञापनार्थं दद्यात् ॥ ८२ ॥ \\ % 3.83 परदत्तां च भुवं नापहरेत् ॥ ८३ ॥ \\ % 3.84 ब्राह्मणेभ्यः सर्वदायान्प्रयच्छेत् ॥ ८४ ॥ \\ % 3.85 सर्वतस्त्वात्मानं गोपायेत् ॥ ८५ ॥ \\ % 3.86 सुदर्शनश्च स्यात् ॥ ८६ ॥ \\ % 3.87 विषघ्नागदमन्त्रधारी च ॥ ८७ ॥ \\ % 3.88 नापरीक्षितमुपयुञ्ज्यात् ॥ ८८ ॥ \\ % 3.89 स्मितपूर्वाभिभाषी स्यात् ॥ ८९ ॥ \\ % 3.90 वध्येष्वपि न भ्रूकुटीमाचरेत् ॥ ९० ॥ \\ % 3.91 अपराधानुरूपं च दण्डं दण्ड्येषु दापयेत् ॥ ९१ ॥ \\ % 3.92 सम्यग्दण्डप्रणयनं कुर्यात् ॥ ९२ ॥ \\ % 3.93 द्वितीयमपराधं न स कस्यचित्क्षमेत ॥ ९३ ॥ \\ % 3.94 स्वधर्ममपालयन्नादण्ड्यो नामास्ति राज्ञः ॥ ९४ ॥ \\ % 3.95 यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः । \\ प्रजास्तत्र विवर्धन्ते नेता चेत्साधु पश्यति ॥ ९५ ॥ \\ % 3.96 स्वराष्ट्रे न्यायदण्डः स्याद्भृशदण्डश्च शत्रुषु । \\ सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ९६ ॥ \\ % 3.97 एवंवृत्तस्य नृपतेः शीलोञ्छेनापि जीवतः । \\ विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ९७ ॥ \\ % 3.98 प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः । \\ स कीर्तियुक्तो लोकेऽस्मिन्प्रेत्य स्वर्गे महीयते ॥ ९८ ॥ \\ % 4.1 जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञकम् ॥ १ ॥ \\ % 4.2 तदष्टकं लिक्षा ॥ २ ॥ \\ % 4.3 तत्त्रयं राजसर्षपः ॥ ३ ॥ \\ % 4.4 तत्त्रयं गौरसर्षपः ॥ ४ ॥ \\ % 4.5 तत्षट्कं यवः ॥ ५ ॥ \\ % 4.6 तत्त्रयं कृष्णलम् ॥ ६ ॥ \\ % 4.7 तत्पञ्चकं माषः ॥ ७ ॥ \\ % 4.8 तद्द्वादशकमक्षार्धम् ॥ ८ ॥ \\ % 4.9 अक्षार्धमेव सचतुर्माषकं सुवर्णः ॥ ९ ॥ \\ % 4.10 चतुःसुवर्णको निष्कः ॥ १० ॥ \\ % 4.11 द्वे कृष्णले समधृते रूप्यमाषकः ॥ ११ ॥ \\ % 4.12 तत्षोडशकं धरणम् ॥ १२ ॥ \\ % 4.13 ताम्रकार्षिकः कार्षापणः ॥ १३ ॥ \\ % 4.14 पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । \\ मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ १४ ॥ \\ % 5.1 अथ महापातकिनो ब्राह्मणवर्जं सर्वे वध्याः ॥ १ ॥ \\ % 5.2 न शारीरो ब्राह्मणस्य दण्डः ॥ २ ॥ \\ % 5.3 स्वदेशाद्ब्राह्मणं कृताङ्कं विवासयेत् ॥ ३ ॥ \\ % 5.4 तस्य च ब्रह्महत्यायामशिरस्कं पुरुषं ललाटे कुर्यात् ॥ ४ ॥ \\ % 5.5 सुराध्वजं सुरापाने ॥ ५ ॥ \\ % 5.6 श्वपदं स्तेये ॥ ६ ॥ \\ % 5.7 भगं गुरुतल्पगमने ॥ ७ ॥ \\ % 5.8 अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् ॥ ८ ॥ \\ % 5.9 कूटशासनकर्तॄंश्च राजा हन्यात् ॥ ९ ॥ \\ % 5.10 कूटलेख्यकारांश्च ॥ १० ॥ \\ % 5.11 गरदाग्निदप्रसह्यतस्करान्स्त्रीबालपुरुषघातिनश्च ॥ ११ ॥ \\ % 5.12 ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः ॥ १२ ॥ \\ % 5.13 धरिममेयानां शतादभ्यधिकम् ॥ १३ ॥ \\ % 5.14 ये चाकुलीना राज्यमभिकामयेयुः ॥ १४ ॥ \\ % 5.15 सेतुभेदकांश्च ॥ १५ ॥ \\ % 5.16 प्रसह्यतस्कराणां चावकाशभक्तप्रदांश्च ॥ १६ ॥ \\ % 5.17 अन्यत्र राजाशक्तेः ॥ १७ ॥ \\ % 5.18 स्त्रियमशक्तभर्तृकां तदतिक्रमणीं च ॥ १८ ॥ \\ % 5.19 हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत् ॥ १९ ॥ \\ % 5.20 एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः ॥ २० ॥ \\ % 5.21 निष्ठीव्योष्ठद्वयविहीनः कार्यः ॥ २१ ॥ \\ % 5.22 अवशर्धयिता च गुदहीनः ॥ २२ ॥ \\ % 5.23 आक्रोशयिता च विजिह्वः ॥ २३ ॥ \\ % 5.24 दर्पेण धर्मोपदेशकारिणो राजा तप्तमासेचयेत्तैलमास्ये ॥ २४ ॥ \\ % 5.25 द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निखेयः ॥ २५ ॥ \\ % 5.26 श्रुतदेशजातिकर्मणामन्यथावादी कार्षापणशतद्वयं दण्ड्यः ॥ २६ ॥ \\ % 5.27 काणखञ्जादीनां तथावाद्यपि कार्षापणद्वयम् ॥ २७ ॥ \\ % 5.28 गुरूनाक्षिपन्कार्षापणशतद्वयम् ॥ २८ ॥ \\ % 5.29 परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम् ॥ २९ ॥ \\ % 5.30 उपपातकयुक्ते मध्यमम् ॥ ३० ॥ \\ % 5.31 त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च ॥ ३१ ॥ \\ % 5.32 ग्रामदेशयोः प्रथमसाहसम् ॥ ३२ ॥ \\ % 5.33 न्यङ्गतायुक्ते क्षेपे कार्षापणशतम् ॥ ३३ ॥ \\ % 5.34 मातृयुक्ते तूत्तमम् ॥ ३४ ॥ \\ % 5.35 समवर्णाक्रोशने द्वादश पणान्दण्ड्यः ॥ ३५ ॥ \\ % 5.36 हीनवर्णाक्रोशने षड्दण्ड्यः ॥ ३६ ॥ \\ % 5.37 यथाकालमुत्तमसवर्णाक्षेपे तत्प्रमाणो दण्डः ॥ ३७ ॥ \\ % 5.38 त्रयो वा कार्षापणाः ॥ ३८ ॥ \\ % 5.39 शुक्तवाक्याभिधाने त्वेवमेव ॥ ३९ ॥ \\ % 5.40 पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः ॥ ४० ॥ \\ % 5.41 हीनवर्णागमने मध्यमम् ॥ ४१ ॥ \\ % 5.42 गोगमने च ॥ ४२ ॥ \\ % 5.43 अन्त्यागमने वध्यः ॥ ४३ ॥ \\ % 5.44 पशुगमने कार्षापणशतं दण्ड्यः ॥ ४४ ॥ \\ % 5.45 दोषमनाख्याय कन्यां प्रयच्छंश्च ॥ ४५ ॥ \\ % 5.46 तां च बिभृयात् ॥ ४६ ॥ \\ % 5.47 अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् ॥ ४७ ॥ \\ % 5.48 गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः ॥ ४८ ॥ \\ % 5.49 विमांसविक्रयी च ॥ ४९ ॥ \\ % 5.50 ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः ॥ ५० ॥ \\ % 5.51 पशुस्वामिने तन्मूल्यं दद्यात् ॥ ५१ ॥ \\ % 5.52 आरण्यपशुघाती पञ्चाशतं कार्षापणान् ॥ ५२ ॥ \\ % 5.53 पक्षिघाती मत्स्यघाती च दश कार्षापणान् ॥ ५३ ॥ \\ % 5.54 कीटोपघाती च कार्षापणम् ॥ ५४ ॥ \\ % 5.55 फलोपगमद्रुमच्छेदी तूत्तमसाहसम् ॥ ५५ ॥ \\ % 5.56 पुष्पोपगमद्रुमच्छेदी मध्यमम् ॥ ५६ ॥ \\ % 5.57 वल्लीगुल्मलताछेदी कार्षापणशतम् ॥ ५७ ॥ \\ % 5.58 तृणच्छेद्येकम् ॥ ५८ ॥ \\ % 5.59 सर्वे च तत्स्वामिनां तदुत्पत्तिम् ॥ ५९ ॥ \\ % 5.60 हस्तेनोद्गूरयिता दश कार्षापणान् ॥ ६० ॥ \\ % 5.61 पादेन विंशतिम् ॥ ६१ ॥ \\ % 5.62 काष्ठेन प्रथमसाहसम् ॥ ६२ ॥ \\ % 5.63 पाषाणेन मध्यमम् ॥ ६३ ॥ \\ % 5.64 शस्त्रेणोत्तमम् ॥ ६४ ॥ \\ % 5.65 पादकेशांशुककरलुण्ठने दश पणान्दण्ड्यः ॥ ६५ ॥ \\ % 5.66 शोणितेन विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् ॥ ६६ ॥ \\ % 5.67 सह शोणितेन चतुःषष्टिम् ॥ ६७ ॥ \\ % 5.68 करपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमम् ॥ ६८ ॥ \\ % 5.69 चेष्टाभोजनवाग्रोधे प्रहारदाने च ॥ ६९ ॥ \\ % 5.70 नेत्रकंधराबाहुसक्थ्यंसभङ्गे चोत्तमम् ॥ ७० ॥ \\ % 5.71 उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न विमुञ्चेत् ॥ ७१ ॥ \\ % 5.72 तादृशमेव वा कुर्यात् ॥ ७२ ॥ \\ % 5.73 एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्द्विगुणः ॥ ७३ ॥ \\ % 5.74 उत्क्रोशन्तमनभिधावतां तत्समीपवर्तिनां संसरतां च ॥ ७४ ॥ \\ % 5.75 सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः ॥ ७५ ॥ \\ % 5.76 ग्राम्यपशुपीडाकराश्च ॥ ७६ ॥ \\ % 5.77 गोऽश्वोष्ट्रगजापहार्येककरपादः कार्यः ॥ ७७ ॥ \\ % 5.78 अजाव्यपहार्येककरश्च ॥ ७८ ॥ \\ % 5.79 धान्यापहार्येकादशगुणं दण्ड्यः ॥ ७९ ॥ \\ % 5.80 सस्यापहारी च ॥ ८० ॥ \\ % 5.81 सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन्विकरः ॥ ८१ ॥ \\ % 5.82 तदूनमेकादशगुणं दण्ड्यः ॥ ८२ ॥ \\ % 5.83 सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृन्मयलोहभाण्डानामपहर्ता मूल्यात्त्रिगुणं दण्ड्यः ॥ ८३ ॥ \\ % 5.84 पक्वान्नानां च ॥ ८४ ॥ \\ % 5.85 पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे पञ्च कृष्णलान् ॥ ८५ ॥ \\ % 5.86 शाकमूलफलानां च ॥ ८६ ॥ \\ % 5.87 रत्नापहार्युत्तमसाहसम् ॥ ८७ ॥ \\ % 5.88 अनुक्तद्रव्याणामपहर्ता मूल्यसमम् ॥ ८८ ॥ \\ % 5.89 स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः ॥ ८९ ॥ \\ % 5.90 ततस्तेषामभिहितदण्डप्रयोगः ॥ ९० ॥ \\ % 5.91 येषां देयः पन्थास्तेषामपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः ॥ ९१ ॥ \\ % 5.92 आसनार्हस्यासनमददच्च ॥ ९२ ॥ \\ % 5.93 पूजार्हमपूजयंश्च ॥ ९३ ॥ \\ % 5.94 प्रातिवेश्यब्राह्मणे निमन्त्रणातिक्रमे च ॥ ९४ ॥ \\ % 5.95 निमन्त्रयित्वा भोजनादायिनश्च ॥ ९५ ॥ \\ % 5.96 निमन्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकम् ॥ ९६ ॥ \\ % 5.97 निमन्त्रयितुश्च द्विगुणमन्नम् ॥ ९७ ॥ \\ % 5.98 अभक्ष्येण ब्राह्मणदूषयिता षोडश सुवर्णान् ॥ ९८ ॥ \\ % 5.99 जात्यपहारिणा शतम् ॥ ९९ ॥ \\ % 5.100 सुरया वध्यः ॥ १०० ॥ \\ % 5.101 क्षत्रियं दूषयितुस्तदर्धम् ॥ १०१ ॥ \\ % 5.102 वैश्यं दूषयितुस्तदर्धमपि ॥ १०२ ॥ \\ % 5.103 शूद्रं दूषयितुः प्रथमसाहसम् ॥ १०३ ॥ \\ % 5.104 अस्पृश्यः कामकारेण स्पृश्यं स्पृशन्वध्यः ॥ १०४ ॥ \\ % 5.105 रजस्वलां शिफाभिस्ताडयेत् ॥ १०५ ॥ \\ % 5.106 पथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् ॥ १०६ ॥ \\ % 5.107 तच्चापास्यात् ॥ १०७ ॥ \\ % 5.108 गृहभूकुड्याद्युपभेत्ता मध्यमसाहसं दण्ड्यः ॥ १०८ ॥ \\ % 5.109 तच्च योजयेत् ॥ १०९ ॥ \\ % 5.110 गृहे पीडाकरं द्रव्यं प्रक्षिपन्पणशतम् ॥ ११० ॥ \\ % 5.111 साधारण्यापलापी च ॥ १११ ॥ \\ % 5.112 प्रेषितस्याप्रदाता च ॥ ११२ ॥ \\ % 5.113 पितृपुत्राचार्ययाज्यर्त्विजामन्योन्यापतितत्यागी च ॥ ११३ ॥ \\ % 5.114 न च ताञ्जह्यात् ॥ ११४ ॥ \\ % 5.115 शूद्रप्रव्रजितानां दैवे पित्र्ये भोजकश्च ॥ ११५ ॥ \\ % 5.116 अयोग्यकर्मकारी च ॥ ११६ ॥ \\ % 5.117 समुद्रगृहभेदकश्च ॥ ११७ ॥ \\ % 5.118 अनियुक्तः शपथकारी ॥ ११८ ॥ \\ % 5.119 पशूनां पुंस्त्वोपघातकारी च ॥ ११९ ॥ \\ % 5.120 पितापुत्रविरोधे तु साक्षिणां दशपणो दण्डः ॥ १२० ॥ \\ % 5.121 यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसः ॥ १२१ ॥ \\ % 5.122 तुलामानकूटकर्तुश्च ॥ १२२ ॥ \\ % 5.123 तदकूटे कूटवादिनश्च ॥ १२३ ॥ \\ % 5.124 द्रव्याणां प्रतिरूपविक्रयिकस्य च ॥ १२४ ॥ \\ % 5.125 संभूयवणिजां पण्यमनर्घेणावरुन्धताम् ॥ १२५ ॥ \\ % 5.126 प्रत्येकं विक्रीणतां च ॥ १२६ ॥ \\ % 5.127 गृहीतमूल्यं पण्यं यः क्रेतुर्नैव दद्यात्तस्यासौ सोदयं दाप्यः ॥ १२७ ॥ \\ % 5.128 राज्ञा च पणशतं दण्ड्यः ॥ १२८ ॥ \\ % 5.129 क्रीतमक्रीणतो या हानिः सा क्रेतुरेव स्यात् ॥ १२९ ॥ \\ % 5.130 राजविनिषिद्धं विक्रीणतस्तदपहारः ॥ १३० ॥ \\ % 5.131 तारिकः स्थलजं शुल्कं गृह्णन्दश पणान्दण्ड्यः ॥ १३१ ॥ \\ % 5.132 ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्कमाददानश्च ॥ १३२ ॥ \\ % 5.133 तच्च तेषां दद्यात् ॥ १३३ ॥ \\ % 5.134 द्यूते कूटाक्षदेविनां करच्छेदः ॥ १३४ ॥ \\ % 5.135 उपधिदेविनां संदंशच्छेदः ॥ १३५ ॥ \\ % 5.136 ग्रन्थिभेदकानां करच्छेदः ॥ १३६ ॥ \\ % 5.137 दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः ॥ १३७ ॥ \\ % 5.138 विनष्टपशुमूल्यं च स्वामिने दद्यात् ॥ १३८ ॥ \\ % 5.139 अननुज्ञातां दुहन्पञ्चविंशतिं कार्षापणान् ॥ १३९ ॥ \\ % 5.140 महिषी चेत्सस्यनाशं कुर्यात्तत्पालस्त्वष्टौ माषान्दण्ड्यः ॥ १४० ॥ \\ % 5.141 अपालायाः स्वामी ॥ १४१ ॥ \\ % 5.142 अश्वस्तूष्ट्रो गर्दभो वा ॥ १४२ ॥ \\ % 5.143 गौश्चेत्तदर्धम् ॥ १४३ ॥ \\ % 5.144 तदर्धमजाविकम् ॥ १४४ ॥ \\ % 5.145 भक्षयित्वोपविष्टेषु द्विगुणम् ॥ १४५ ॥ \\ % 5.146 सर्वत्र स्वामिने विनष्टसस्यमूल्यं च ॥ १४६ ॥ \\ % 5.147 पथि ग्रामे विवीतान्ते न दोषः ॥ १४७ ॥ \\ % 5.148 अनावृते च ॥ १४८ ॥ \\ % 5.149 अल्पकालम् ॥ १४९ ॥ \\ % 5.150 उत्सृष्टवृषभसूतिकानां च ॥ १५० ॥ \\ % 5.151 यस्तूत्तमवर्णान्दास्ये नियोजयेत्तस्योत्तमसाहसो दण्डः ॥ १५१ ॥ \\ % 5.152 त्यक्तप्रव्रज्यो राज्ञो दास्यं कुर्यात् ॥ १५२ ॥ \\ % 5.153 भृतकश्चापूर्णे काले भृतिं त्यजन्सकलमेव मूल्यं दद्यात् ॥ १५३ ॥ \\ % 5.154 राज्ञे च पणशतं दद्यात् ॥ १५४ ॥ \\ % 5.155 तद्दोषेण यद्विनश्येत्तत्स्वामिने ॥ १५५ ॥ \\ % 5.156 अन्यत्र दैवोपघातात् ॥ १५६ ॥ \\ % 5.157 स्वामी चेद्भृतकमपूर्णे काले जह्यात्तस्य सर्वमेव मूल्यं दद्यात् ॥ १५७ ॥ \\ % 5.158 पणशतं च राजनि ॥ १५८ ॥ \\ % 5.159 अन्यत्र भृतकदोषात् ॥ १५९ ॥ \\ % 5.160 यः कन्यां पूर्वदत्तामन्यस्मै दद्यात्स चौरवच्छास्यः ॥ १६० ॥ \\ % 5.161 वरदोषं विना ॥ १६१ ॥ \\ % 5.162 निर्दोषां परित्यजन् ॥ १६२ ॥ \\ % 5.163 पत्नीं च ॥ १६३ ॥ \\ % 5.164 अजानानः प्रकाशं यः परद्रव्यं क्रीणीयात्तत्र तस्यादोषः ॥ १६४ ॥ \\ % 5.165 स्वामी द्रव्यमाप्नुयात् ॥ १६५ ॥ \\ % 5.166 यद्यप्रकाशं हीनमूल्यं च क्रीणीयात्तदा क्रेता विक्रेता च चौरवच्छास्यौ ॥ १६६ ॥ \\ % 5.167 गणद्रव्यापहर्ता विवास्यः ॥ १६७ ॥ \\ % 5.168 तत्संविदं यश्च लङ्घयेत् ॥ १६८ ॥ \\ % 5.169 निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः ॥ १६९ ॥ \\ % 5.170 राज्ञा चौरवच्छास्यः ॥ १७० ॥ \\ % 5.171 यश्चानिक्षिप्तं निक्षिप्तमिति ब्रूयात् ॥ १७१ ॥ \\ % 5.172 सीमाभेत्तारमुत्तमसाहसं दण्डयित्वा पुनः सीमां लिङ्गान्वितां कारयेत् ॥ १७२ ॥ \\ % 5.173 जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः ॥ १७३ ॥ \\ % 5.174 अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डनीयः ॥ १७४ ॥ \\ % 5.175 भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु ॥ १७५ ॥ \\ % 5.176 मध्यमेषु मध्यमम् ॥ १७६ ॥ \\ % 5.177 तिर्यक्षु प्रथमम् ॥ १७७ ॥ \\ % 5.178 प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः ॥ १७८ ॥ \\ % 5.179 कूटसाक्षिणां सर्वस्वापहारः कार्यः ॥ १७९ ॥ \\ % 5.180 उत्कोचोपजीविनां सभ्यानां च ॥ १८० ॥ \\ % 5.181 गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छेत्स वध्यः ॥ १८१ ॥ \\ % 5.182 ऊनां चेत्षोडश सुवर्णान्दण्ड्यः ॥ १८२ ॥ \\ % 5.183 एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम् । \\ गोचर्ममात्रा सा क्षौणी स्तोका वा यदि वा बहु ॥ १८३ ॥ \\ % 5.184 ययोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ । \\ यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥ १८४ ॥ \\ % 5.185 सागमेन तु भोगेन भुक्तं सम्यग्यदा तु यत् । \\ आहर्ता लभते तत्र नापहार्यं तु तत्क्वचित् ॥ १८५ ॥ \\ % 5.186 पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः । \\ तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥ १८६ ॥ \\ % 5.187 त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि । \\ लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ १८७ ॥ \\ % 5.188 नखिनां शृङ्गिणां चैव दंष्ट्रिणामाततायिनाम् । \\ हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥ १८८ ॥ \\ % 5.189 गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । \\ आततायिनमायान्तं हन्यादेवाविचारयन् ॥ १८९ ॥ \\ % 5.190 नाततायिवधे दोषो हन्तुर्भवति कश्चन । \\ प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ १९० ॥ \\ % 5.191 उद्यतासिविषाग्निं च शापोद्यतकरं तथा । \\ आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥ १९१ ॥ \\ % 5.192 भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः । \\ यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् ॥ १९२ ॥ \\ % 5.193 उद्देशतस्ते कथितो धरे दण्डविधिर्मया । \\ सर्वेषामपराधानां विस्तरादतिविस्तरः ॥ १९३ ॥ \\ % 5.194 अपराधेषु चान्येसु ज्ञात्वा जातिं धनं वयः । \\ दण्डं प्रकल्पयेद्राजा संमन्त्र्य ब्राह्मणैः सह ॥ १९४ ॥ \\ % 5.195 दण्ड्यं प्रमोचयन्दण्ड्याद्द्विगुणं दण्डमावहेत् । \\ नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः ॥ १९५ ॥ \\ % 5.196 यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । \\ न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ॥ १९६ ॥ \\ % 6.1 अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् ॥ १ ॥ \\ % 6.2 द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णानुक्रमेण प्रतिमासम् ॥ २ ॥ \\ % 6.3 सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः ॥ ३ ॥ \\ % 6.4 अकृतामपि वत्सरातिक्रमेण यथाविहिताम् ॥ ४ ॥ \\ % 6.5 आध्युपभोगे वृद्ध्यभावः ॥ ५ ॥ \\ % 6.6 दैवराजोपघातादृते विनष्टमाधिमुत्तमर्णो दद्यात् ॥ ६ ॥ \\ % 6.7 अन्तवृद्धौ प्रविष्टायामपि ॥ ७ ॥ \\ % 6.8 न स्थावरमाधिमृते वचनात् ॥ ८ ॥ \\ % 6.9 गृहीतधनप्रवेशार्थमेव यत्स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात् ॥ ९ ॥ \\ % 6.10 दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्धते ॥ १० ॥ \\ % 6.11 हिरण्यस्य परा वृद्धिर्द्विगुणा ॥ ११ ॥ \\ % 6.12 धान्यस्य त्रिगुणा ॥ १२ ॥ \\ % 6.13 वस्त्रस्य चतुर्गुणा ॥ १३ ॥ \\ % 6.14 रसस्याष्टगुणा ॥ १४ ॥ \\ % 6.15 संततिः स्त्रीपशूनाम् ॥ १५ ॥ \\ % 6.16 किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गाराणामक्षया ॥ १६ ॥ \\ % 6.17 अनुक्तानां द्विगुणा ॥ १७ ॥ \\ % 6.18 प्रयुक्तमर्थं यथा कथंचित्साधयन्न राज्ञो वाच्यः स्यात् ॥ १८ ॥ \\ % 6.19 साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः ॥ १९ ॥ \\ % 6.20 उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णो राज्ञे धनदशभागसंमितं दण्डं दद्यात् ॥ २० ॥ \\ % 6.21 प्राप्तार्थश्चोत्तमर्णो विंशतितममंशम् ॥ २१ ॥ \\ % 6.22 सर्वापलाप्येकदेशविभावितोऽपि सर्वं दद्यात् ॥ २२ ॥ \\ % 6.23 तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया च ॥ २३ ॥ \\ % 6.24 ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् ॥ २४ ॥ \\ % 6.25 लिखितार्थे प्रविष्टे लिखितं पाटयेत् ॥ २५ ॥ \\ % 6.26 असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात् ॥ २६ ॥ \\ % 6.27 धनग्राहिणि प्रेते प्रव्रजिते द्विदश समाः प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयम् ॥ २७ ॥ \\ % 6.28 नातः परमनिच्छुभिः ॥ २८ ॥ \\ % 6.29 सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् ॥ २९ ॥ \\ % 6.30 निर्धनस्य स्त्रीग्राही ॥ ३० ॥ \\ % 6.31 न स्त्री पतिपुत्रकृतम् ॥ ३१ ॥ \\ % 6.32 न स्त्रीकृतं पतिपुत्रौ ॥ ३२ ॥ \\ % 6.33 न पिता पुत्रकृतम् ॥ ३३ ॥ \\ % 6.34 अविभक्तैः कृतमृणं यस्तिष्ठेत्स दद्यात् ॥ ३४ ॥ \\ % 6.35 पैतृकमृणमविभक्तानां भ्रातॄणां च ॥ ३५ ॥ \\ % 6.36 विभक्ताश्च दायानुरूपमंशम् ॥ ३६ ॥ \\ % 6.37 गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यात् ॥ ३७ ॥ \\ % 6.38 वाक्प्रतिपन्नं कुटुम्बिना देयम् ॥ ३८ ॥ \\ % 6.39 कस्यचित्कुटुम्बार्थे कृतं च ॥ ३९ ॥ \\ % 6.40 यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम् । \\ न दद्याल्लोभतः पश्चात्तथा वृद्धिमवाप्नुयात् ॥ ४० ॥ \\ % 6.41 दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । \\ आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ ४१ ॥ \\ % 6.42 बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् । \\ अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया ॥ ४२ ॥ \\ % 6.43 यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः । \\ ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ॥ ४३ ॥ \\ % 7.1 अथ लेख्यं त्रिविधम् ॥ १ ॥ \\ % 7.2 राजसाक्षिकं ससाक्षिकमसाक्षिकं च ॥ २ ॥ \\ % 7.3 राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकम् ॥ ३ ॥ \\ % 7.4 यत्र क्वचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकम् ॥ ४ ॥ \\ % 7.5 स्वहस्तलिखितमसाक्षिकम् ॥ ५ ॥ \\ % 7.6 तद्बलात्कारितमप्रमाणम् ॥ ६ ॥ \\ % 7.7 उपधिकृताश्च सर्व एव ॥ ७ ॥ \\ % 7.8 दूषितकर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकमपि ॥ ८ ॥ \\ % 7.9 तादृग्विधेन लेखकेन लिखितं च ॥ ९ ॥ \\ % 7.10 स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च ॥ १० ॥ \\ % 7.11 देशाचाराविरुद्धं व्यक्ताधिविधिलक्षणमलुप्तक्रमाक्षरं प्रमाणम् ॥ ११ ॥ \\ % 7.12 वर्णैश्च तत्कृतैश्चिह्नैः पत्रैरेव च युक्तिभिः । \\ संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपकैः ॥ १२ ॥ \\ % 7.13 यत्रर्णी धनिको वापि साक्षी वा लेखकोऽपि वा । \\ म्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् ॥ १३ ॥ \\ % 8.1 अथासाक्षिणः ॥ १ ॥ \\ % 8.2 न राजश्रोत्रियप्रव्रजितकितवतस्करपराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मताभिशस्तपतितक्षुत्तृष्णार्तव्यसनिरागान्धाः ॥ २ ॥ \\ % 8.3 रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च ॥ ३ ॥ \\ % 8.4 अनिर्दिष्टस्तु साक्षित्वे यश्चोपेत्य ब्रूयात् ॥ ४ ॥ \\ % 8.5 एकश्चासाक्षी ॥ ५ ॥ \\ % 8.6 स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः ॥ ६ ॥ \\ % 8.7 अथ साक्षिणः ॥ ७ ॥ \\ % 8.8 कुलजा वृत्तवित्तसंपन्ना यज्वानस्तपस्विनः पुत्रिणो धर्मज्ञा अधीयानाः सत्यवन्तस्त्रैविद्यवृद्धाश्च ॥ ८ ॥ \\ % 8.9 अभिहितगुणसंपन्न उभयानुमत एकोऽपि ॥ ९ ॥ \\ % 8.10 द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः प्रष्टव्याः ॥ १० ॥ \\ % 8.11 आधर्यं कार्यवशाद्यत्र पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि ॥ ११ ॥ \\ % 8.12 उद्दिष्टसाक्षिणि मृते देशान्तरगते वा तदभिहितश्रोतारः प्रमाणम् ॥ १२ ॥ \\ % 8.13 समक्षदर्शनात्साक्षी श्रवणाद्वा ॥ १३ ॥ \\ % 8.14 साक्षिणश्च सत्येन पूयन्ते ॥ १४ ॥ \\ % 8.15 वर्णिनां यत्र वधस्तत्रानृतेन ॥ १५ ॥ \\ % 8.16 तत्पावनाय कूष्माण्डीभिर्द्विजोऽग्निं जुहुयात् ॥ १६ ॥ \\ % 8.17 शूद्र एकाह्निकं गोदशकस्य ग्रासं दद्यात् ॥ १७ ॥ \\ % 8.18 स्वभावविकृतौ मुखवर्णविनाशेऽसंबद्धप्रलापे च कूटसाक्षिणं विद्यात् ॥ १८ ॥ \\ % 8.19 साक्षिणश्चाहूयादित्योदये कृतशपथान्पृच्छेत् ॥ १९ ॥ \\ % 8.20 ब्रूहीति ब्राह्मणं पृच्छेत् ॥ २० ॥ \\ % 8.21 सत्यं ब्रूहीति राजन्यम् ॥ २१ ॥ \\ % 8.22 गोबीजकाञ्चनैर्वैश्यम् ॥ २२ ॥ \\ % 8.23 सर्वमहापातकैस्तु शूद्रम् ॥ २३ ॥ \\ % 8.24 साक्षिणश्च श्रावयेत् ॥ २४ ॥ \\ % 8.25 ये महापातकिनां लोका ये चोपपातकिनां ते कूटसाक्षिणामपि ॥ २५ ॥ \\ % 8.26 जननमरणान्तरे कृतसुकृतहानिश्च ॥ २६ ॥ \\ % 8.27 सत्येनादित्यस्तपति ॥ २७ ॥ \\ % 8.28 सत्येन भाति चन्द्रमाः ॥ २८ ॥ \\ % 8.29 सत्येन वाति पवनः ॥ २९ ॥ \\ % 8.30 सत्येन भूर्धारयति ॥ ३० ॥ \\ % 8.31 सत्येनापस्तिष्ठन्ति ॥ ३१ ॥ \\ % 8.32 सत्येनाग्निः ॥ ३२ ॥ \\ % 8.33 खं च सत्येन ॥ ३३ ॥ \\ % 8.34 सत्येन देवाः ॥ ३४ ॥ \\ % 8.35 सत्येन यज्ञाः ॥ ३५ ॥ \\ % 8.36 अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । \\ अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ३६ ॥ \\ % 8.37 जानन्तोऽपि हि ये साक्ष्ये तूष्णींभूता उदासते । \\ ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चाप्यथ । \\ एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः ॥ ३७ ॥ \\ % 8.38 यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । \\ अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥ ३८ ॥ \\ % 8.39 बहुत्वं प्रतिगृह्णीयात्साक्षिद्वैधे नराधिपः । \\ समेषु च गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान् ॥ ३९ ॥ \\ % 8.40 यस्मिन्यस्मिन्विवादे तु कूटसाक्ष्यनृतं वदेत् । \\ तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ४० ॥ \\ % 9.1 अथ समयक्रिया ॥ १ ॥ \\ % 9.2 राजद्रोहसाहसेषु यथाकामम् ॥ २ ॥ \\ % 9.3 निक्षेपस्तेयेष्वर्थप्रमाणम् ॥ ३ ॥ \\ % 9.4 सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत् ॥ ४ ॥ \\ % 9.5 तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् ॥ ५ ॥ \\ % 9.6 द्विकृष्णलोने तिलकरम् ॥ ६ ॥ \\ % 9.7 त्रिकृष्णलोने रजतकरम् ॥ ७ ॥ \\ % 9.8 चतुःकृष्णलोने सुवर्णकरम् ॥ ८ ॥ \\ % 9.9 पञ्चकृष्णलोने सीतोद्धृतमहीकरम् ॥ ९ ॥ \\ % 9.10 सुवर्णार्धोने कोशो देयः शूद्रस्य ॥ १० ॥ \\ % 9.11 ततः परं यथार्हं धटाग्न्युदकविषाणामन्यतमम् ॥ ११ ॥ \\ % 9.12 द्विगुणेऽर्थे यथाभिहिता समयक्रिया वैश्यस्य ॥ १२ ॥ \\ % 9.13 त्रिगुणे राजन्यस्य ॥ १३ ॥ \\ % 9.14 कोशवर्जं चतुर्गुणे ब्राह्मणस्य ॥ १४ ॥ \\ % 9.15 न ब्राह्मणस्य कोशं दद्यात् ॥ १५ ॥ \\ % 9.16 अन्यत्रागामिकालसमयनिबन्धनक्रियातः ॥ १६ ॥ \\ % 9.17 कोशस्थाने ब्राह्मणं सीतोद्धृतमहीकरमेव शापयेत् ॥ १७ ॥ \\ % 9.18 प्राग्दृष्टदोषं स्वल्पेऽप्यर्थे दिव्यानामन्यतममेव कारयेत् ॥ १८ ॥ \\ % 9.19 सत्सु विदितं सच्चरित्रं न महत्यर्थेऽपि ॥ १९ ॥ \\ % 9.20 अभियोक्ता वर्तयेच्छीर्षम् ॥ २० ॥ \\ % 9.21 अभियुक्तश्च दिव्यं कुर्यात् ॥ २१ ॥ \\ % 9.22 राजद्रोहसाहसेषु विनापि शीर्षवर्तनात् ॥ २२ ॥ \\ % 9.23 स्त्रीब्राह्मणविकलासमर्थरोगिणां तुला देया ॥ २३ ॥ \\ % 9.24 सा च न वाति वायौ ॥ २४ ॥ \\ % 9.25 न कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः ॥ २५ ॥ \\ % 9.26 शरद्ग्रीष्मयोश्च ॥ २६ ॥ \\ % 9.27 न कुष्ठिपैत्तिकब्राह्मणानां विषं देयम् ॥ २७ ॥ \\ % 9.28 प्रावृषि च ॥ २८ ॥ \\ % 9.29 न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनामम्बुजीविनां चोदकम् ॥ २९ ॥ \\ % 9.30 हेमन्तशिशिरयोश्च ॥ ३० ॥ \\ % 9.31 न नास्तिकेभ्यः कोशो देयः ॥ ३१ ॥ \\ % 9.32 न देशे व्याधिमरकोपसृष्टे चे ॥ ३२ ॥ \\ % 9.33 सचैलं स्नातमाहूय सूर्योदय उपोषितम् । \\ कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ ॥ ३३ ॥ \\ % 10.1 अथ धटः ॥ १ ॥ \\ % 10.2 चतुर्हस्तोच्छ्रितो द्विहस्तायतः ॥ २ ॥ \\ % 10.3 तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला ॥ ३ ॥ \\ % 10.4 तां च सुवर्णकारकांस्यकाराणामन्यतमो बिभृयात् ॥ ४ ॥ \\ % 10.5 तत्र चैकस्मिन्शिक्ये पुरुषमारोपयेद्द्वितीये प्रतिमानं शिलादि ॥ ५ ॥ \\ % 10.6 प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषमवतारयेत् ॥ ६ ॥ \\ % 10.7 धटं च समयेन गृह्णीयात् ॥ ७ ॥ \\ % 10.8 तुलाधारं च ॥ ८ ॥ \\ % 10.9 ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् । \\ तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥ ९ ॥ \\ % 10.10 धर्मपर्यायवचनैर्धट इत्यभिधीयसे । \\ त्वमेव धट जानीषे न विदुर्यानि मानुषाः ॥ १० ॥ \\ % 10.11 व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते त्वयि । \\ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ११ ॥ \\ % 10.12 ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् । \\ तुलितो यदि वर्धेत ततः स धर्मतः शुचिः ॥ १२ ॥ \\ % 10.13 शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् । \\ एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥ १३ ॥ \\ % 11.1 अथाग्निः ॥ १ ॥ \\ % 11.2 षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्यात् ॥ २ ॥ \\ % 11.3 ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थपत्त्राणि करयोर्दद्यात् ॥ ३ ॥ \\ % 11.4 तानि च करद्वयसहितानि सूत्रेण वेष्टयेत् ॥ ४ ॥ \\ % 11.5 ततस्तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं समं न्यसेत् ॥ ५ ॥ \\ % 11.6 तमादाय नातिद्रुतं नातिविलम्बितं मण्डलेषु पदन्यासं कुर्वन्व्रजेत् ॥ ६ ॥ \\ % 11.7 ततः सप्तमं मण्डलमतीत्य भूमौ लोहपिण्डं जह्यात् ॥ ७ ॥ \\ % 11.8 यो हस्तयोः क्वचिद्दग्धस्तमशुद्धं विनिर्दिशेत् । \\ न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः ॥ ८ ॥ \\ % 11.9 भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते । \\ पुनस्तं हारयेल्लोहं समयस्याविशोधनात् ॥ ९ ॥ \\ % 11.10 करौ विमृदितव्रीहेस्तस्यादावेव लक्षयेत् । \\ अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् ॥ १० ॥ \\ % 11.11 त्वमग्ने सर्वभूतानामन्तश्चरसि साक्षिवत् । \\ त्वमेवाग्ने विजानीषे न विदुर्यानि मानवाः ॥ ११ ॥ \\ % 11.12 व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । \\ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ १२ ॥ \\ % 12.1 अथोदकम् ॥ १ ॥ \\ % 12.2 पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जितेऽम्भसि ॥ २ ॥ \\ % 12.3 तत्रानाभिमग्नस्यारागद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितमम्भः प्रविशेत् ॥ ३ ॥ \\ % 12.4 तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषोऽपरः शरक्षेपं कुर्यात् ॥ ४ ॥ \\ % 12.5 तं चापरः पुरुषो जवेन शरमानयेत् ॥ ५ ॥ \\ % 12.6 तन्मध्ये यो न दृश्येत स शुद्धः परिकीर्तितः । \\ अन्यथा त्वविशुद्धः स्यादेकाङ्गस्यापि दर्शने ॥ ६ ॥ \\ % 12.7 त्वमम्भः सर्वभूतानामन्तश्चरसि साक्षिवत् । \\ त्वमेवाम्भो विजानीषे न विदुर्यानि मानुषाः ॥ ७ ॥ \\ % 12.8 व्यवहाराभिशस्तोऽयं मानुषस्त्वयि मज्जति । \\ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ८ ॥ \\ % 13.1 अथ विषम् ॥ १ ॥ \\ % 13.2 विषान्यदेयानि सार्वाणि ॥ २ ॥ \\ % 13.3 ऋते हिमाचलोद्भवाच्छार्ङ्गात् ॥ ३ ॥ \\ % 13.4 तस्य च यवसप्तकं घृतप्लुतमभिशस्ताय दद्यात् ॥ ४ ॥ \\ % 13.5 विषं वेगक्रमापेतं सुखेन यदि जीर्यते । \\ विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥ ५ ॥ \\ % 13.6 विषत्वाद्विषमत्वाच्च क्रूरं त्वं सर्वदेहिनाम् । \\ त्वमेव विष जानीषे न विदुर्यानि मानुषाः ॥ ६ ॥ \\ % 13.7 व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । \\ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ७ ॥ \\ % 14.1 अथ कोशः ॥ १ ॥ \\ % 14.2 उग्रान्देवान्समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयं पिबेत् ॥ २ ॥ \\ % 14.3 इदं मया न कृतमिति व्याहरन्देवताभिमुखः ॥ ३ ॥ \\ % 14.4 यस्य पश्येद्द्विसप्ताहात्त्रिसप्ताहादथापि वा । \\ रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा ॥ ४ ॥ \\ % 14.5 तमशुद्धं विजानीयात्तथा शुद्धं विपर्यये । \\ दिव्ये च शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ॥ ५ ॥ \\ % 15.1 अथ द्वादश पुत्रा भवन्ति ॥ १ ॥ \\ % 15.2 स्वे क्षेत्रे संस्कृतायामुत्पादितः स्वयमौरसः प्रथमः ॥ २ ॥ \\ % 15.3 नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः ॥ ३ ॥ \\ % 15.4 पुत्रिकापुत्रस्तृतीयः ॥ ४ ॥ \\ % 15.5 यस्त्वस्याः पुत्रः स मे पुत्रो भवेदिति या पित्रा दत्ता सा पुत्रिका ॥ ५ ॥ \\ % 15.6 पुत्रिकाविधिनाप्रतिपादितापि भ्रातृविहीना पुत्रिकैव ॥ ६ ॥ \\ % 15.7 पौनर्भवश्चतुर्थः ॥ ७ ॥ \\ % 15.8 अक्षता भूयः संस्कृता पुनर्भूः ॥ ८ ॥ \\ % 15.9 भूयस्त्वसंस्कृतापि परपूर्वा ॥ ९ ॥ \\ % 15.10 कानीनः पञ्चमः ॥ १० ॥ \\ % 15.11 पितृगृहेऽसंस्कृतयैवोत्पादितः ॥ ११ ॥ \\ % 15.12 स च पाणिग्राहस्य ॥ १२ ॥ \\ % 15.13 गृहे च गूढोत्पन्नः षष्ठः ॥ १३ ॥ \\ % 15.14 यस्य तल्पजस्तस्यासौ ॥ १४ ॥ \\ % 15.15 सहोढः सप्तमः ॥ १५ ॥ \\ % 15.16 या गर्भिणी संस्क्रियते तस्याः पुत्रः ॥ १६ ॥ \\ % 15.17 स च पाणिग्राहस्य ॥ १७ ॥ \\ % 15.18 दत्तकश्चाष्टमः ॥ १८ ॥ \\ % 15.19 स च मातापितृभ्यां यस्य दत्तः ॥ १९ ॥ \\ % 15.20 क्रीतश्च नवमः ॥ २० ॥ \\ % 15.21 स च येन क्रीतः ॥ २१ ॥ \\ % 15.22 स्वयमुपगतो दशमः ॥ २२ ॥ \\ % 15.23 स च यस्योपगतः ॥ २३ ॥ \\ % 15.24 अपविद्धस्त्वेकादशः ॥ २४ ॥ \\ % 15.25 पित्रा मात्रा च परित्यक्तः ॥ २५ ॥ \\ % 15.26 स च येन गृहीतः ॥ २६ ॥ \\ % 15.27 यत्र क्वचनोत्पादितश्च द्वादशः ॥ २७ ॥ \\ % 15.28 एतेषां पूर्वः पूर्वः श्रेयान् ॥ २८ ॥ \\ % 15.29 स एव दायहरः ॥ २९ ॥ \\ % 15.30 स चान्यान्बिभृयात् ॥ ३० ॥ \\ % 15.31 अनूढानां स्ववित्तानुरूपेण संस्कारं कुर्यात् ॥ ३१ ॥ \\ % 15.32 पतितक्लीबाचिकित्स्यरोगविकलास्त्वभागहारिणः ॥ ३२ ॥ \\ % 15.33 रिक्थग्राहिभिस्ते भर्तव्याः ॥ ३३ ॥ \\ % 15.34 तेषां चौरसाः पुत्रा भागहारिणः ॥ ३४ ॥ \\ % 15.35 न तु पतितस्य ॥ ३५ ॥ \\ % 15.36 पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः ॥ ३६ ॥ \\ % 15.37 प्रतिलोमासु स्त्रीषु चोत्पन्नाश्चाभागिनः ॥ ३७ ॥ \\ % 15.38 तत्पुत्राः पैतामहेऽप्यर्थे ॥ ३८ ॥ \\ % 15.39 अंशग्राहिभिस्ते भरणीयाः ॥ ३९ ॥ \\ % 15.40 यश्चार्थहरः स पिण्डदायी ॥ ४० ॥ \\ % 15.41 एकोढानामप्येकस्याः पुत्रः सर्वासां पुत्र एव ॥ ४१ ॥ \\ % 15.42 भ्रातॄणामेकजातानां च ॥ ४२ ॥ \\ % 15.43 पुत्रः पितृवित्तालाभेऽपि पिण्डं दद्यात् ॥ ४३ ॥ \\ % 15.44 पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । \\ तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ ४४ ॥ \\ % 15.45 ऋणमस्मिन्संनयत्यमृतत्वं च गच्छति । \\ पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ ४५ ॥ \\ % 15.46 पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । \\ अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ ४६ ॥ \\ % 15.47 पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । \\ दौहित्रोऽपि ह्यपुत्रं तं संतारयति पौत्रवत् ॥ ४७ ॥ \\ % 16.1 समानवर्णासु पुत्राः सवर्णा भवन्ति ॥ १ ॥ \\ % 16.2 अनुलोमासु मातृसवर्णाः ॥ २ ॥ \\ % 16.3 प्रतिलोमास्वार्यविगर्हिताः ॥ ३ ॥ \\ % 16.4 तत्र वैश्यापुत्रः शूद्रेणायोगवः ॥ ४ ॥ \\ % 16.5 पुल्कसमागधौ क्षत्रियापुत्रौ वैश्यशूद्राभ्याम् ॥ ५ ॥ \\ % 16.6 चण्डालवैदेहकसूताश्च ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः ॥ ६ ॥ \\ % 16.7 संकरसंकराश्चासंख्येयाः ॥ ७ ॥ \\ % 16.8 रङ्गावतरणमायोगवानाम् ॥ ८ ॥ \\ % 16.9 व्याधता पुल्कसानाम् ॥ ९ ॥ \\ % 16.10 स्तुतिक्रिया मागधानाम् ॥ १० ॥ \\ % 16.11 वध्यघातित्वं चण्डालानाम् ॥ ११ ॥ \\ % 16.12 स्त्रीरक्षा तज्जीवनं च वैदेहकानाम् ॥ १२ ॥ \\ % 16.13 अश्वसारथ्यं सूतानाम् ॥ १३ ॥ \\ % 16.14 चण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणमिति विशेषः ॥ १४ ॥ \\ % 16.15 सर्वेषां समानजातिभिर्व्यवहारः ॥ १५ ॥ \\ % 16.16 स्वपितृवित्तानुहरणं च ॥ १६ ॥ \\ % 16.17 संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः । \\ प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १७ ॥ \\ % 16.18 ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः । \\ स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ १८ ॥ \\ % 17.1 पिता चेत्पुत्रान्विभजेत्तस्य स्वेच्छा स्वयमुपार्जितेऽर्थे ॥ १ ॥ \\ % 17.2 पैतामहे त्वर्थे पितृपुत्रयोस्तुल्यं स्वामित्वम् ॥ २ ॥ \\ % 17.3 पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं दद्युः ॥ ३ ॥ \\ % 17.4 अपुत्रधनं पत्न्यभिगामि ॥ ४ ॥ \\ % 17.5 तदभावे दुहितृगामि ॥ ५ ॥ \\ % 17.6 तदभावे पितृगामि ॥ ६ ॥ \\ % 17.7 तदभावे मातृगामि ॥ ७ ॥ \\ % 17.8 तदभावे भ्रातृगामि ॥ ८ ॥ \\ % 17.9 तदभावे भ्रातृपुत्रगामि ॥ ९ ॥ \\ % 17.10 तदभावे बन्धुगामि ॥ १० ॥ \\ % 17.11 तदभावे सकुल्यगामि ॥ ११ ॥ \\ % 17.12 तदभावे सहाध्यायिगामि ॥ १२ ॥ \\ % 17.13 तदभावे ब्राह्मणधनवर्जं राजगामि ॥ १३ ॥ \\ % 17.14 ब्राह्मणार्थो ब्राह्मणानाम् ॥ १४ ॥ \\ % 17.15 वानप्रस्थधनमाचार्यो गृह्णीयात् ॥ १५ ॥ \\ % 17.16 शिष्यो वा ॥ १६ ॥ \\ % 17.17 संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । \\ दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ १७ ॥ \\ % 17.18 पितृमातृसुतभ्रातृदत्तमध्यग्न्युपागतमाधिवेदनिकं बन्धुदत्तं शुल्कमन्वाधेयकमिति स्त्रीधनम् ॥ १८ ॥ \\ % 17.19 ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायामतीतायां तद्भर्तुः ॥ १९ ॥ \\ % 17.20 शेषेषु च पिता हरेत् ॥ २० ॥ \\ % 17.21 सर्वेष्वेव प्रसूतायां यद्धनं तद्दुहितृगामि ॥ २१ ॥ \\ % 17.22 पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । \\ न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥ २२ ॥ \\ % 17.23 अनेकपितृकाणां तु पितृतोऽंशप्रकल्पना । \\ यस्य यत्पैतृकं रिक्थं स तद्गृह्णीत नेतरः ॥ २३ ॥ \\ % 18.1 ब्राह्मणस्य चतुर्षु वर्णेषु चेत्पुत्रा भवेयुस्ते पैतृकं रिक्थं दशधा विभजेयुः ॥ १ ॥ \\ % 18.2 तत्र ब्राह्मणीपुत्रश्चतुरोऽंशानादद्यात् ॥ २ ॥ \\ % 18.3 क्षत्रियापुत्रस्त्रीन् ॥ ३ ॥ \\ % 18.4 द्वावंशौ वैश्यापुत्रः ॥ ४ ॥ \\ % 18.5 शूद्रापुत्रस्त्वेकम् ॥ ५ ॥ \\ % 18.6 अथ चेच्छूद्रवर्जं ब्राह्मणस्य पुत्रत्रयं भवेत्तदा तद्धनं नवधा विभजेयुः ॥ ६ ॥ \\ % 18.7 वर्नानुक्रमेण चतुस्त्रिद्विभागीकृतानंशानादद्युः ॥ ७ ॥ \\ % 18.8 वैश्यवर्जमष्टधाकृतं चतुरस्त्रीनेकं चादद्युः ॥ ८ ॥ \\ % 18.9 क्षत्रियवर्जं सप्तधाकृतं चतुरो द्वावेकं च ॥ ९ ॥ \\ % 18.10 ब्राह्मणवर्जं षड्धाकृतं त्रीन्द्वावेकं च ॥ १० ॥ \\ % 18.11 क्षत्रियस्य क्षत्रियावैश्याशूद्रापुत्रेष्वयमेव विभागः ॥ ११ ॥ \\ % 18.12 अथ ब्राह्मणस्य ब्राह्मणक्षत्रियौ पुत्रौ स्यातां तदा सप्तधाकृताद्धनाद्ब्राह्मणश्चतुरोऽंशानादद्यात् ॥ १२ ॥ \\ % 18.13 त्रीन्राजन्यः ॥ १३ ॥ \\ % 18.14 अथ ब्राह्मणस्य ब्राह्मणवैश्यौ तदा षड्धा विभक्तस्य चतुरोऽंशान्ब्राह्मणस्त्वादद्यात् ॥ १४ ॥ \\ % 18.15 द्वावंशौ वैश्यः ॥ १५ ॥ \\ % 18.16 अथ ब्राह्मणस्य ब्राह्मणशूद्रौ पुत्रौ स्यातां तदा तद्धनं पञ्चधा विभजेयाताम् ॥ १६ ॥ \\ % 18.17 चतुरोऽंशान्ब्राह्मणस्त्वादद्यात् ॥ १७ ॥ \\ % 18.18 एकं शूद्रः ॥ १८ ॥ \\ % 18.19 अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियवैश्यौ स्यातां तदा तद्धनं पञ्चधा विभजेयाताम् ॥ १९ ॥ \\ % 18.20 त्रीनंशान्क्षत्रियस्त्वादद्यात् ॥ २० ॥ \\ % 18.21 द्वावंशौ वैश्यः ॥ २१ ॥ \\ % 18.22 अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रियशूद्रौ पुत्रौ स्यातां तदा तद्धनं चतुर्धा विभजेयाताम् ॥ २२ ॥ \\ % 18.23 त्रीनंशान्क्षत्रियस्त्वादद्यात् ॥ २३ ॥ \\ % 18.24 एकं शूद्रः ॥ २४ ॥ \\ % 18.25 अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्यशूद्रौ पुत्रौ स्यातां तदा तद्धनं त्रिधा विभजेयाताम् ॥ २५ ॥ \\ % 18.26 द्वावंशौ वैश्यस्त्वादद्यात् ॥ २६ ॥ \\ % 18.27 एकं शूद्रः ॥ २७ ॥ \\ % 18.28 अथैकपुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः ॥ २८ ॥ \\ % 18.29 क्षत्रियस्य राजन्यवैश्यौ ॥ २९ ॥ \\ % 18.30 वैश्यस्य वैश्यः ॥ ३० ॥ \\ % 18.31 शूद्रः शूद्रस्य ॥ ३१ ॥ \\ % 18.32 द्विजातीनां शूद्रस्त्वेकः पुत्रोऽर्धहरः ॥ ३२ ॥ \\ % 18.33 अपुत्ररिक्थस्य या गतिः सात्रार्धस्य द्वितीयस्य ॥ ३३ ॥ \\ % 18.34 मातरः पुत्रभागानुसारेण भागापहारिण्यः ॥ ३४ ॥ \\ % 18.35 अनूढाश्च दुहितरः ॥ ३५ ॥ \\ % 18.36 समानवर्णाः पुत्राः समानंशानादद्युः ॥ ३६ ॥ \\ % 18.37 ज्येष्ठाय श्रेष्ठमुद्धारं दद्युः ॥ ३७ ॥ \\ % 18.38 यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रापुत्रस्तदा नवधा विभक्तस्यार्थस्य ब्राह्मणीपुत्रावष्टौ भागानादद्यातामेकं शूद्रापुत्रः ॥ ३८ ॥ \\ % 18.39 अथ शूद्रापुत्रावुभौ स्यातामेको ब्राह्मणीपुत्रस्तदा षड्धा विभक्तस्यार्थस्य चतुरोऽंशान्ब्राह्मणस्त्वादद्याद्द्वावंशौ शूद्रापुत्रौ ॥ ३९ ॥ \\ % 18.40 अनेन क्रमेणान्यत्राप्यंशकल्पना भवति ॥ ४० ॥ \\ % 18.41 विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि । \\ समस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यते ॥ ४१ ॥ \\ % 18.42 अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जयेत् । \\ स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ ४२ ॥ \\ % 18.43 पैतृकं तु यदा द्रव्यमनवाप्तं यदाप्नुयात् । \\ न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ ४३ ॥ \\ % 18.44 वस्त्रं पत्रमलंकारः कृतान्नमुदकं स्त्रियः । \\ योगक्षेमं प्रचारश्च न विभाज्यं च पुस्तकम् ॥ ४४ ॥ \\ % 19.1 मृतं द्विजं न शूद्रेण निर्हारयेत् ॥ १ ॥ \\ % 19.2 न शूद्रं द्विजेन ॥ २ ॥ \\ % 19.3 पितरं मातरं च पुत्रा निर्हरेयुः ॥ ३ ॥ \\ % 19.4 न द्विजं पितरमपि शूद्राः ॥ ४ ॥ \\ % 19.5 ब्राह्मणमनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्गलोकभाजः ॥ ५ ॥ \\ % 19.6 निर्हृत्य च बान्धवं प्रेतं सत्कृत्याप्रदक्षिणेन चितामभिगम्याप्सु सवाससो निमज्जनं कुर्युः ॥ ६ ॥ \\ % 19.7 प्रेतस्योदकनिर्वपणं कृत्वैकं पिण्डं कुशेषु दद्युः ॥ ७ ॥ \\ % 19.8 परिवर्तितवाससश्च निम्बपत्राणि विदश्य द्वार्यश्मनि पदन्यासं कृत्वा गृहं प्रविशेयुः ॥ ८ ॥ \\ % 19.9 अक्षतांश्चाग्नौ क्षिपेयुः ॥ ९ ॥ \\ % 19.10 चतुर्थे दिवसेऽस्थिसंचयनं कुर्युः ॥ १० ॥ \\ % 19.11 तेषां गङ्गाम्भसि प्रक्षेपः ॥ ११ ॥ \\ % 19.12 यावत्संख्यमस्थि पुरुषस्य गङ्गाम्भसि तिष्ठति तावद्वर्षसहस्राणि स्वर्गलोकमधितिष्ठति ॥ १२ ॥ \\ % 19.13 यावदाशौचं तावत्प्रेतस्योदकं पिण्डमेकं च दद्युः ॥ १३ ॥ \\ % 19.14 क्रीतलब्धाशनाश्च भवेयुः ॥ १४ ॥ \\ % 19.15 अमांसाशनाश्च ॥ १५ ॥ \\ % 19.16 स्थण्डिलशायिनः ॥ १६ ॥ \\ % 19.17 पृथक्शायिनश्च ॥ १७ ॥ \\ % 19.18 ग्रामान्निष्क्रम्याशौचान्ते कृतश्मश्रुकर्माणस्तिलकल्कैः सर्षपकल्कैर्वा स्नाताः परिवर्तितवाससो गृहं प्रविशेयुः ॥ १८ ॥ \\ % 19.19 तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः ॥ १९ ॥ \\ % 19.20 देवाः परोक्षदेवाः प्रत्यक्षदेवा ब्राह्मणाः ॥ २० ॥ \\ % 19.21 ब्राह्मणैर्लोका धार्यन्ते ॥ २१ ॥ \\ % 19.22 ब्राह्मणानां प्रसादेन दिवि तिष्ठन्ति देवताः । \\ ब्राह्मणाभिहितं वाक्यं न मिथ्या जायते क्वचित् ॥ २२ ॥ \\ % 19.23 यद्ब्राह्मणास्तुष्टतमा वदन्ति तद्देवताः प्रत्यभिनन्दयन्ति । \\ तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ २३ ॥ \\ % 19.24 दुःखान्वितानां मृतबान्धवानामाश्वासनं कुर्युरदीनसत्त्वाः । \\ वाक्यैस्तु यैर्भूमि तवाभिधास्ये वाक्यान्यहं तानि मनोऽभिरामे ॥ २४ ॥ \\ % 20.1 यदुत्तरायणं तदहर्देवानाम् ॥ १ ॥ \\ % 20.2 दक्षिणायणं रात्रिः ॥ २ ॥ \\ % 20.3 संवत्सरोऽहोरात्रः ॥ ३ ॥ \\ % 20.4 तत्त्रिंशता मासाः ॥ ४ ॥ \\ % 20.5 मासा द्वादश वर्षम् ॥ ५ ॥ \\ % 20.6 द्वादश वर्षशतानि दिव्यानि कलियुगम् ॥ ६ ॥ \\ % 20.7 द्विगुणानि द्वापरम् ॥ ७ ॥ \\ % 20.8 त्रिगुणानि त्रेता ॥ ८ ॥ \\ % 20.9 चतुर्गुणानि कृतयुगम् ॥ ९ ॥ \\ % 20.10 द्वादशवर्षसहस्राणि दिव्यानि चतुर्युगम् ॥ १० ॥ \\ % 20.11 चतुर्युगाणामेकसप्ततिर्मन्वन्तरम् ॥ ११ ॥ \\ % 20.12 चतुर्युगसहस्रं च कल्पः ॥ १२ ॥ \\ % 20.13 स च पितामहस्याहः ॥ १३ ॥ \\ % 20.14 तावती चास्य रात्रिः ॥ १४ ॥ \\ % 20.15 एवंविधेनाहोरात्रेण मासवर्षगणनया सर्वस्यैव ब्रह्मणो वर्षशतमायुः ॥ १५ ॥ \\ % 20.16 ब्रह्मायुषा च परिच्छिन्नः पौरुषो दिवसः ॥ १६ ॥ \\ % 20.17 तस्यान्ते महाकल्पः ॥ १७ ॥ \\ % 20.18 तावत्येवास्य निशा ॥ १८ ॥ \\ % 20.19 पौरुषाणामहोरात्राणामतीतानां संख्यैव नास्ति ॥ १९ ॥ \\ % 20.20 न च भविष्याणाम् ॥ २० ॥ \\ % 20.21 अनाद्यन्तत्वात्कालस्य ॥ २१ ॥ \\ % 20.22 एवमस्मिन्निरालम्बे काले सततयायिनि । \\ न तद्भूतं प्रपश्यामि स्थितिर्यस्य भवेद्ध्रुवा ॥ २२ ॥ \\ % 20.23 गङ्गायाः सिकताधारास्तथा वर्षति वासवे । \\ शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ २३ ॥ \\ % 20.24 चतुर्दश विनश्यन्ति कल्पे कल्पे सुरेश्वराः । \\ सर्वलोकप्रधानाश्च मनवश्च चतुर्दश ॥ २४ ॥ \\ % 20.25 बहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च । \\ विनष्तानीह कालेन मनुजेष्वथ का कथा ॥ २५ ॥ \\ % 20.26 राजर्षयश्च बहवः सर्वे समुदिता गुणैः । \\ देवा ब्रह्मर्षयश्चैव कालेन निधनं गताः ॥ २६ ॥ \\ % 20.27 ये समर्था जगत्यस्मिन्सृष्टिसंहारकारणे । \\ तेऽपि कालेन लीयन्ते कालो हि दुरतिक्रमः ॥ २७ ॥ \\ % 20.28 आक्रम्य सर्वः कालेन परलोकं च नीयते । \\ कर्मपाशवशो जन्तुस्तत्र का परिदेवना ॥ २८ ॥ \\ % 20.29 जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । \\ अर्थे दुष्परिहार्येऽस्मिन्नास्ति लोके सहायता ॥ २९ ॥ \\ % 20.30 शोचन्तो नोपकुर्वन्ति मृतस्येह जना यतः । \\ अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ३० ॥ \\ % 20.31 सुकृतं दुष्कृतं चोभौ सहायौ यस्य गच्छतः । \\ बान्धवैस्तस्य किं कार्यं शोचद्भिरथवा न वा ॥ ३१ ॥ \\ % 20.32 बान्धवानामशौचे तु स्थितिं प्रेतो न विन्दति । \\ अतस्त्वभ्येति तानेव पिण्डतोयप्रदायिनः ॥ ३२ ॥ \\ % 20.33 अर्वाक्सपिण्दीकरणात्प्रेतो भवति यो मृतः । \\ प्रेतलोकगतस्यान्नं सोदकुम्भं प्रयच्छत ॥ ३३ ॥ \\ % 20.34 पितृलोकगतश्चान्नं श्राद्धे भुङ्क्ते स्वधासमम् । \\ पितृलोकगतस्यास्य तस्माच्छ्राद्धं प्रयच्छत ॥ ३४ ॥ \\ % 20.35 देवत्वे यातनास्थाने तिर्यग्योनौ तथैव च । \\ मानुष्ये च तथाप्नोति श्राद्धं दत्तं स्वबान्धवैः ॥ ३५ ॥ \\ % 20.36 प्रेतस्य श्राद्धकर्तुश्च पुष्टिः श्राद्धे कृते ध्रुवम् । \\ तस्माच्छ्राद्धं सदा कार्यं शोकं त्यक्त्वा निरर्थकम् ॥ ३६ ॥ \\ % 20.37 एतावदेव कर्तव्यं सदा प्रेतस्य बन्धुभिः । \\ नोपकुर्यान्नरः शोचन्प्रेतस्यात्मन एव वा ॥ ३७ ॥ \\ % 20.38 दृष्ट्वा लोकमनाक्रन्दं म्रियमाणांश्च बान्धवान् । \\ धर्ममेकं सहायार्थं वरयध्वं सदा नराः ॥ ३८ ॥ \\ % 20.39 मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतम् । \\ जायावर्जं हि सर्वस्य याम्यः पन्था विरुध्यते ॥ ३९ ॥ \\ % 20.40 धर्म एकोऽनुयात्येनं यत्रक्वचनगामिनम् । \\ नन्वसारे नृलोकेऽस्मिन्धर्मं कुरुत माचिरम् ॥ ४० ॥ \\ % 20.41 श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । \\ न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ॥ ४१ ॥ \\ % 20.42 क्षेत्रापणगृहासक्तमन्यत्रगतमानसम् । \\ वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ ४२ ॥ \\ % 20.43 न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते । \\ आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् ॥ ४३ ॥ \\ % 20.44 नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । \\ कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ ४४ ॥ \\ % 20.45 नौषधानि न मन्त्राश्च न होमा न पुनर्जपाः । \\ त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् ॥ ४५ ॥ \\ % 20.46 आगामिनमनर्थं हि प्रविधानशतैरपि । \\ न निवारयितुं शक्तस्तत्र का परिदेवना ॥ ४६ ॥ \\ % 20.47 यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । \\ तथा पूर्वकृतं कर्म कर्तारं विन्दते ध्रुवम् ॥ ४७ ॥ \\ % 20.48 अव्यक्तादीनि भूतानि व्यक्तमध्यानि चाप्यथ । \\ अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ ४८ ॥ \\ % 20.49 देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । \\ तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ ४९ ॥ \\ % 20.50 गृह्णातीह यथा वस्त्रं त्यक्त्वा पूर्वधृतं नरः । \\ गृह्णात्येवं नवं देही देहं कर्मनिबन्धनम् ॥ ५० ॥ \\ % 20.51 नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । \\ न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ ५१ ॥ \\ % 20.52 अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । \\ नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ ५२ ॥ \\ % 20.53 अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । \\ तस्मादेवं विदित्वैनं नानुशोचितुमर्हथ ॥ ५३ ॥ \\ % 21.1 अथाशौचव्यपगमे सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तस्त्वेवंविधान्ब्राह्मणान्यथाशक्त्युदङ्मुखान्गन्धमाल्यवस्त्रालंकारादिभिः पूजितान्भोजयेत् ॥ १ ॥ \\ % 21.2 एकवन्मन्त्रानूहेदेकोद्दिष्टे ॥ २ ॥ \\ % 21.3 उच्छिष्टसंनिधावेकमेव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् ॥ ३ ॥ \\ % 21.4 भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदकश्चतुरङ्गुलपृथ्वीस्तावदन्तरास्तावदधःखाता वितस्त्यायतास्तिस्रः कर्षूः कुर्यात् ॥ ४ ॥ \\ % 21.5 कर्षूसमीपे चाग्नित्रयमुपसमाधाय परिस्तीर्य तत्रैकैकस्मिन्नाहुतित्रयं जुहुयात् ॥ ५ ॥ \\ % 21.6 सोमाय पितृमते स्वधा नमः ॥ ६ ॥ \\ % 21.7 अग्नये कव्यवाहनाय स्वधा नमः ॥ ७ ॥ \\ % 21.8 यमायाङ्गिरसे स्वधा नमः ॥ ८ ॥ \\ % 21.9 स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्यात् ॥ ९ ॥ \\ % 21.10 अन्नदधिघृतमधुमांसैः कर्षूत्रयं पूरयित्वैतत्त इति जपेत् ॥ १० ॥ \\ % 21.11 एवं मृताहे प्रतिमासं कुर्यात् ॥ ११ ॥ \\ % 21.12 संवत्सरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च ब्राह्मणान्देवपूर्वान्भोजयेत् ॥ १२ ॥ \\ % 21.13 अत्राग्नौकरणमावाहनं पाद्यं च कुर्यात् ॥ १३ ॥ \\ % 21.14 संसृजतु त्वा पृथिवी समानी च इति च प्रेतपाद्यपात्रे पितृपाद्यपात्रत्रये योजयेत् ॥ १४ ॥ \\ % 21.15 उच्छिष्टसंनिधौ पिण्डचतुष्टयं कुर्यात् ॥ १५ ॥ \\ % 21.16 ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणांश्चानुव्रज्य विसर्जयेत् ॥ १६ ॥ \\ % 21.17 ततः प्रेतपिण्डं पाद्यपात्रोदकवत्पिण्डत्रये निदध्यात् ॥ १७ ॥ \\ % 21.18 कर्षूत्रयसंनिकर्षेऽप्येवमेव ॥ १८ ॥ \\ % 21.19 सपिण्डीकरणं मासिकार्थवद्द्वादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्यात् ॥ १९ ॥ \\ % 21.20 मन्त्रवर्जं हि शूद्राणां द्वादशेऽह्नि ॥ २० ॥ \\ % 21.21 संवत्सराभ्यन्तरे यद्यधिमासो भवेत्तदा मासिकार्थे दिनमेकं वर्धयेत् ॥ २१ ॥ \\ % 21.22 सपिण्डीकरणं स्त्रीणां कार्यमेवं तथा भवेत् । \\ यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ॥ २२ ॥ \\ % 21.23 अर्वाक्सपिण्डीकरणं यस्य संवत्सरात्कृतम् । \\ तस्याप्यन्नं सोदकुम्भं दद्याद्वर्षं द्विजन्मने ॥ २३ ॥ \\ % 22.1 ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहमाशौचम् ॥ १ ॥ \\ % 22.2 द्वादशाहं राजन्यस्य ॥ २ ॥ \\ % 22.3 पञ्चदशाहं वैश्यस्य ॥ ३ ॥ \\ % 22.4 मासं शूद्रस्य ॥ ४ ॥ \\ % 22.5 सपिण्डता च पुरुषे सप्तमे विनिवर्तते ॥ ५ ॥ \\ % 22.6 आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते ॥ ६ ॥ \\ % 22.7 नाशौचे कस्यचिदन्नमश्नीयात् ॥ ७ ॥ \\ % 22.8 ब्राह्मणादीनामशौचे यः सकृदेवान्नमश्नाति तस्य तावदशौचं यावत्तेषाम् ॥ ८ ॥ \\ % 22.9 आशौशापगमे प्रायश्चित्तं कुर्यात् ॥ ९ ॥ \\ % 22.10 सवर्णस्याशौचे द्विजो भुक्त्वा स्रवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ॥ १० ॥ \\ % 22.11 क्षत्रियाशौचे ब्राह्मणस्त्वेतदेवोपोषितः कृत्वा शुध्यति ॥ ११ ॥ \\ % 22.12 वैश्याशौचे राजन्यश्च ॥ १२ ॥ \\ % 22.13 वैश्याशौचे ब्राह्मणस्त्रिरात्रोपोषितश्च ॥ १३ ॥ \\ % 22.14 ब्राह्मणाशौचे राजन्यः क्षत्रियाशौचे वैश्यश्च स्रवन्तीमासाद्य गायत्रीशतपञ्चकं जपेत् ॥ १४ ॥ \\ % 22.15 वैश्यश्च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् ॥ १५ ॥ \\ % 22.16 शूद्राशौचे द्विजो भुक्त्वा प्राजापत्यं चरेत् ॥ १६ ॥ \\ % 22.17 शूद्रश्च द्विजाशौचे स्नानमाचरेत् ॥ १७ ॥ \\ % 22.18 शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिबेत् ॥ १८ ॥ \\ % 22.19 पत्नीनां दासानामानुलोम्येन स्वामिनस्तुल्यमाशौचम् ॥ १९ ॥ \\ % 22.20 मृते स्वामिन्यात्मीयम् ॥ २० ॥ \\ % 22.21 हीनवर्णानामधिकवर्णेषु सपिण्डेषु तदाशौचव्यपगमे शुद्धिः ॥ २१ ॥ \\ % 22.22 ब्राह्मणस्य क्षत्रविट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्रैकरात्रैः ॥ २२ ॥ \\ % 22.23 क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्याम् ॥ २३ ॥ \\ % 22.24 वैश्यस्य शूद्रेषु षड्रात्रेण ॥ २४ ॥ \\ % 22.25 मासतुल्यैरहोरात्रैर्गर्भस्रावे ॥ २५ ॥ \\ % 22.26 जातमृते मृतजाते वा कुलस्य सद्यः शौचम् ॥ २६ ॥ \\ % 22.27 अदन्तजाते बाले प्रेते सद्य एव ॥ २७ ॥ \\ % 22.28 नास्याग्निसंस्कारो नोदकक्रिया ॥ २८ ॥ \\ % 22.29 दन्तजाते त्वकृतचूडे त्वहोरात्रेण ॥ २९ ॥ \\ % 22.30 कृतचूडे त्वसंस्कृते त्रिरात्रेण ॥ ३० ॥ \\ % 22.31 ततः परं यथोक्तकालेन ॥ ३१ ॥ \\ % 22.32 स्त्रीणां विवाहः संस्कारः ॥ ३२ ॥ \\ % 22.33 संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे ॥ ३३ ॥ \\ % 22.34 तत्प्रसवमरणे चेत्पितृगृहे स्यातां तदैकरात्रं त्रिरात्रं च ॥ ३४ ॥ \\ % 22.35 जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्तदा पूर्वाशौचव्यपगमे शुद्धिः ॥ ३५ ॥ \\ % 22.36 रात्रिशेषे दिनद्वयेन ॥ ३६ ॥ \\ % 22.37 प्रभाते दिनत्रयेण ॥ ३७ ॥ \\ % 22.38 मरणाशौचमध्ये ज्ञातिमरणेऽप्येवम् ॥ ३८ ॥ \\ % 22.39 श्रुत्वा देशान्तरस्थो जननमरणे आशौचशेषेण शुध्येत् ॥ ३९ ॥ \\ % 22.40 व्यतीतेऽशौचे संवत्सरान्तस्त्वेकरात्रेण ॥ ४० ॥ \\ % 22.41 ततः परं स्नानेन ॥ ४१ ॥ \\ % 22.42 आचार्ये मातामहे च व्यतीते त्रिरात्रेण ॥ ४२ ॥ \\ % 22.43 अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । \\ परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ ४३ ॥ \\ % 22.44 आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वतीतेष्वेकरात्रेण ॥ ४४ ॥ \\ % 22.45 स्वदेशराजनि च ॥ ४५ ॥ \\ % 22.46 असपिण्डे स्ववेश्मनि मृते च ॥ ४६ ॥ \\ % 22.47 भृग्वग्न्यनाशकाम्बुसंग्रामविद्युन्नृपहतानां नाशौचम् ॥ ४७ ॥ \\ % 22.48 न राज्ञां राजकर्मणि ॥ ४८ ॥ \\ % 22.49 न व्रतिनां व्रते ॥ ४९ ॥ \\ % 22.50 न सत्रिणां सत्रे ॥ ५० ॥ \\ % 22.51 न कारूणां कारुकर्मणि ॥ ५१ ॥ \\ % 22.52 न राजाज्ञाकारिणां तदिच्छया ॥ ५२ ॥ \\ % 22.53 न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः ॥ ५३ ॥ \\ % 22.54 न देशविभ्रमे ॥ ५४ ॥ \\ % 22.55 आपद्यपि च कष्टायाम् ॥ ५५ ॥ \\ % 22.56 आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः ॥ ५६ ॥ \\ % 22.57 पतितस्य दासी मृताहे पदापां घटमपवर्जयेत् ॥ ५७ ॥ \\ % 22.58 उद्बन्धनमृतस्य यः पाशं छिन्द्यात्स तप्तकृच्छ्रेण शुध्यति ॥ ५८ ॥ \\ % 22.59 आत्मत्यागिनां संस्कर्ता च ॥ ५९ ॥ \\ % 22.60 तदश्रुपातकारी च ॥ ६० ॥ \\ % 22.61 सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन ॥ ६१ ॥ \\ % 22.62 अकृतेऽस्थिसंचये सचैलस्नानेन ॥ ६२ ॥ \\ % 22.63 द्विजः शूद्रप्रेतानुगमनं कृत्वा स्रवन्तीमासाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ॥ ६३ ॥ \\ % 22.64 द्विजप्रेतस्याष्टशतम् ॥ ६४ ॥ \\ % 22.65 शूद्रः प्रेतानुगमनं कृत्वा स्नानमाचरेत् ॥ ६५ ॥ \\ % 22.66 चिताधूमसेवने सर्वे वर्णाः स्नानमाचरेयुः ॥ ६६ ॥ \\ % 22.67 मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश्च ॥ ६७ ॥ \\ % 22.68 श्मश्रुकर्मणि कृते च ॥ ६८ ॥ \\ % 22.69 शवस्पृशं च स्पृष्ट्वा रजस्वलाचण्डालयूपांश्च ॥ ६९ ॥ \\ % 22.70 भक्ष्यवर्जं पञ्चनखशवं तदस्थि सस्नेहं च ॥ ७० ॥ \\ % 22.71 सर्वेष्वेतेषु स्नानेषु वस्त्रं नाप्रक्षालितं बिभृयात् ॥ ७१ ॥ \\ % 22.72 रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति ॥ ७२ ॥ \\ % 22.73 रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावदश्नीयाद्यावन्न शुद्धा ॥ ७३ ॥ \\ % 22.74 सवर्णामधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा शुध्यति ॥ ७४ ॥ \\ % 22.75 क्षुत्वा सुप्त्वा भुक्त्वा भोजनाध्ययनेप्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषे कृत्वा पञ्चनखास्थ्यस्नेहं स्पृष्ट्वा चाचमेत् ॥ ७५ ॥ \\ % 22.76 चाण्डालम्लेच्छसंभाषणे च ॥ ७६ ॥ \\ % 22.77 नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैश्चोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्येत् ॥ ७७ ॥ \\ % 22.78 अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन ॥ ७८ ॥ \\ % 22.79 वक्त्रोपहतस्तूपोष्य स्नात्वा पञ्चगव्येन ॥ ७९ ॥ \\ % 22.80 दशनच्छदोपहतश्च ॥ ८० ॥ \\ % 22.81 वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्नखाः । \\ श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ ८१ ॥ \\ % 22.82 गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । \\ यथैवैका तथा सर्वा न पातव्या द्विजातिभिः ॥ ८२ ॥ \\ % 22.83 माधूकमैक्षवं टाङ्कं कौलं खार्जूरपानसे । \\ मृद्विकारसमाध्वीके मैरेयं नारिकेलजम् ॥ ८३ ॥ \\ % 22.84 अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च । \\ राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः ॥ ८४ ॥ \\ % 22.85 गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । \\ प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ ८५ ॥ \\ % 22.86 आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् । \\ निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ ८६ ॥ \\ % 22.87 आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् । \\ समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ ८७ ॥ \\ % 22.88 ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् । \\ वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् ॥ ८८ ॥ \\ % 22.89 सर्वेषामेव शौचानामन्नशौचं परं स्मृतम् । \\ योऽन्ने शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः ॥ ८९ ॥ \\ % 22.90 क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः । \\ प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ९० ॥ \\ % 22.91 मृत्तोयैः शोध्यते शोध्यं नदी वेगेन शुध्यति । \\ रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ ९१ ॥ \\ % 22.92 अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । \\ विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ ९२ ॥ \\ % 22.93 एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः । \\ नानाविधानां द्रव्याणां शुद्धेः शृणु विनिर्णयम् ॥ ९३ ॥ \\ % 23.1 शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतम् ॥ १ ॥ \\ % 23.2 अत्यन्तोपहतं सर्वं लोहभाण्डमग्नौ प्रक्षिप्तं शुध्येत् ॥ २ ॥ \\ % 23.3 मणिमयमश्ममयमब्जं च सप्तरात्रं महीनिखननेन ॥ ३ ॥ \\ % 23.4 शृङ्गदन्तास्थिमयं तक्षणेन ॥ ४ ॥ \\ % 23.5 दारवं मृन्मयं च जह्यात् ॥ ५ ॥ \\ % 23.6 अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् ॥ ६ ॥ \\ % 23.7 सौवर्णराजताब्जमणिमयानां निर्लेपानामद्भिः शुद्धिः ॥ ७ ॥ \\ % 23.8 अश्ममयानां चमसानां ग्रहाणां च ॥ ८ ॥ \\ % 23.9 चरुस्रुक्स्रुवाणामुष्णेनाम्भसा ॥ ९ ॥ \\ % 23.10 यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन ॥ १० ॥ \\ % 23.11 स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन ॥ ११ ॥ \\ % 23.12 शयनयानासनानां च ॥ १२ ॥ \\ % 23.13 बहूनां च ॥ १३ ॥ \\ % 23.14 धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च ॥ १४ ॥ \\ % 23.15 शाकमूलफलपुष्पाणां च ॥ १५ ॥ \\ % 23.16 तृणकाष्ठशुष्कपलाशानां च ॥ १६ ॥ \\ % 23.17 एतेषां प्रक्षालनेन ॥ १७ ॥ \\ % 23.18 अल्पानां च ॥ १८ ॥ \\ % 23.19 ऊषैः कौशेयाविकयोः ॥ १९ ॥ \\ % 23.20 अरिष्टकैः कुतपानाम् ॥ २० ॥ \\ % 23.21 श्रीफलैरंशुपट्टानाम् ॥ २१ ॥ \\ % 23.22 गौरसर्षपैः क्षौमाणाम् ॥ २२ ॥ \\ % 23.23 शृङ्गास्थिदन्तमयानां च ॥ २३ ॥ \\ % 23.24 पद्माक्षैर्मृगलोमिकानाम् ॥ २४ ॥ \\ % 23.25 ताम्ररीतित्रपुसीसमयानामम्लोदकेन ॥ २५ ॥ \\ % 23.26 भस्मना कांस्यलोहयोः ॥ २६ ॥ \\ % 23.27 तक्षणेन दारवाणाम् ॥ २७ ॥ \\ % 23.28 गोबालैः फलसंभवानाम् ॥ २८ ॥ \\ % 23.29 प्रोक्षणेन संहतानाम् ॥ २९ ॥ \\ % 23.30 उत्पवनेन द्रवाणाम् ॥ ३० ॥ \\ % 23.31 गुडादीनामिक्षुविकाराणां प्रभूतानां गृहनिहितानां वार्यग्निदानेन ॥ ३१ ॥ \\ % 23.32 सर्वलवणानां च ॥ ३२ ॥ \\ % 23.33 पुनःपाकेन मृन्मयानाम् ॥ ३३ ॥ \\ % 23.34 द्रव्यवत्कृतशौचानां देवतार्चानां भूयःप्रतिष्ठापनेन ॥ ३४ ॥ \\ % 23.35 असिद्धस्यान्नस्य यन्मात्रमुपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् ॥ ३५ ॥ \\ % 23.36 द्रोणाभ्यधिकं सिद्धमन्नमुपहतं न दुष्यति ॥ ३६ ॥ \\ % 23.37 तस्योपहतमात्रमपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः प्रक्षिपेत् । बस्तस्य च प्रदर्शयेदग्नेश्च ॥ \\ % 23.38 पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् । \\ दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ ३८ ॥ \\ % 23.39 यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः । \\ तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥ ३९ ॥ \\ % 23.40 अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः । \\ पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ ४० ॥ \\ % 23.41 रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । \\ मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ ४१ ॥ \\ % 23.42 प्राणिनामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् । \\ अत्यन्तोपहतानां च शौचं नित्यमतन्द्रितम् ॥ ४२ ॥ \\ % 23.43 भूमिष्ठमुदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् । \\ अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ॥ ४३ ॥ \\ % 23.44 मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा । \\ अपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ॥ ४४ ॥ \\ % 23.45 वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते । \\ पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ॥ ४५ ॥ \\ % 23.46 जलाशयेष्वथाल्पेषु स्थावरेषु वसुंधरे । \\ कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् ॥ ४६ ॥ \\ % 23.47 त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । \\ अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ४७ ॥ \\ % 23.48 नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । \\ ब्राहमणान्तरितं भैक्ष्यमाकराः सर्व एव च ॥ ४८ ॥ \\ % 23.49 नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने । \\ प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ ४९ ॥ \\ % 23.50 श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम् । \\ क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥ ५० ॥ \\ % 23.51 ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् । \\ यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥ ५१ ॥ \\ % 23.52 मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः । \\ रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ॥ ५२ ॥ \\ % 23.53 नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे पतन्ति याः । \\ न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥ ५३ ॥ \\ % 23.54 स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । \\ भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ ५४ ॥ \\ % 23.55 उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन । \\ अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् ॥ ५५ ॥ \\ % 23.56 मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेन च पुस्तकम् । \\ संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ॥ ५६ ॥ \\ % 23.57 दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम् । \\ गावः पवित्रं मङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ॥ ५७ ॥ \\ % 23.58 गावो वितन्वते यज्ञं गावः सर्वाघसूदनाः । \\ गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ॥ ५८ ॥ \\ % 23.59 षडङ्गमेतत्परमं मङ्गल्यं सर्वदा गवाम् । \\ शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ॥ ५९ ॥ \\ % 23.60 गवां कण्डूयनं चैव सर्वकल्मषनाशनम् । \\ गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥ ६० ॥ \\ % 23.61 गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा । \\ लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥ ६१ ॥ \\ % 24.1 अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भार्या भवन्ति ॥ १ ॥ \\ % 24.2 तिस्रः क्षत्रियस्य ॥ २ ॥ \\ % 24.3 द्वे वैश्यस्य ॥ ३ ॥ \\ % 24.4 एका शूद्रस्य ॥ ४ ॥ \\ % 24.5 तासां सवर्णावेदने पाणिर्ग्राह्यः ॥ ५ ॥ \\ % 24.6 असवर्णावेदने शरः क्षत्रियकन्यया ॥ ६ ॥ \\ % 24.7 प्रतोदो वैश्यकन्यया ॥ ७ ॥ \\ % 24.8 वसनदशान्तः शूद्रकन्यया ॥ ८ ॥ \\ % 24.9 न सगोत्रां न समानार्षप्रवरां भार्यां विन्देत ॥ ९ ॥ \\ % 24.10 मातृतस्त्वा पञ्चमात्पुरुषात्पितृतश्च सप्तमात् ॥ १० ॥ \\ % 24.11 नाकुलीनाम् ॥ ११ ॥ \\ % 24.12 न च व्याधिताम् ॥ १२ ॥ \\ % 24.13 नाधिकाङ्गीम् ॥ १३ ॥ \\ % 24.14 न हीनाङ्गीम् ॥ १४ ॥ \\ % 24.15 नातिकपिलाम् ॥ १५ ॥ \\ % 24.16 न वाचाटाम् ॥ १६ ॥ \\ % 24.17 अथाष्टौ विवाहा भवन्ति ॥ १७ ॥ \\ % 24.18 ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश्चेति ॥ १८ ॥ \\ % 24.19 आहूय गुणवते कन्यादानं ब्राह्मः ॥ १९ ॥ \\ % 24.20 यज्ञस्थऋत्विजे दैवः ॥ २० ॥ \\ % 24.21 गोमिथुनग्रहणेनार्षः ॥ २१ ॥ \\ % 24.22 प्रार्थितप्रदानेन प्राजापत्यः ॥ २२ ॥ \\ % 24.23 द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः ॥ २३ ॥ \\ % 24.24 क्रयेणासुरः ॥ २४ ॥ \\ % 24.25 युद्धहरणेन राक्षसः ॥ २५ ॥ \\ % 24.26 सुप्तप्रमत्ताभिगमनात्पैशाचः ॥ २६ ॥ \\ % 24.27 एतेष्वाद्याश्चत्वारो धर्म्याः ॥ २७ ॥ \\ % 24.28 गान्धर्वोऽपि राजन्यानाम् ॥ २८ ॥ \\ % 24.29 ब्राह्मीपुत्रः पुरुषानेकविंशतिं पुनीते ॥ २९ ॥ \\ % 24.30 दैवीपुत्रश्चतुर्दश ॥ ३० ॥ \\ % 24.31 आर्षीपुत्रश्च सप्त ॥ ३१ ॥ \\ % 24.32 प्राजापत्यश्चतुरः ॥ ३२ ॥ \\ % 24.33 ब्राह्मेण विवाहेन कन्यां ददद्ब्रह्मलोकं गमयति ॥ ३३ ॥ \\ % 24.34 दैवेन स्वर्गम् ॥ ३४ ॥ \\ % 24.35 आर्षेण वैष्णवम् ॥ ३५ ॥ \\ % 24.36 प्राजापत्येन देवलोकम् ॥ ३६ ॥ \\ % 24.37 गान्धर्वेण गन्धर्वलोकं गच्छति ॥ ३७ ॥ \\ % 24.38 पिता पितामहो भ्राता सकुल्यो मातामहो माता चेति कन्याप्रदाः ॥ ३८ ॥ \\ % 24.39 पूर्वाभावे प्रकृतिस्थः परः पर इति ॥ ३९ ॥ \\ % 24.40 ऋतुत्रयमुपास्यैव कन्या कुर्यात्स्वयं वरम् । \\ ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ॥ ४० ॥ \\ % 24.41 पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता । \\ सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ॥ ४१ ॥ \\ % 25.1 अथ स्त्रीणां धर्माः ॥ १ ॥ \\ % 25.2 भर्तुः समानव्रतचारित्वम् ॥ २ ॥ \\ % 25.3 श्वश्रूश्वशुरगुरुदेवतातिथिपूजनम् ॥ ३ ॥ \\ % 25.4 सुसंस्कृतोपस्करता ॥ ४ ॥ \\ % 25.5 अमुक्तहस्तता ॥ ५ ॥ \\ % 25.6 सुगुप्तभाण्डता ॥ ६ ॥ \\ % 25.7 मूलक्रियास्वनभिरतिः ॥ ७ ॥ \\ % 25.8 मङ्गलाचारतत्परता ॥ ८ ॥ \\ % 25.9 भर्तरि प्रवसितेऽप्रतिकर्मक्रिया ॥ ९ ॥ \\ % 25.10 परगृहेष्वनभिगमनम् ॥ १० ॥ \\ % 25.11 द्वारदेशगवाक्षेष्वनवस्थानम् ॥ ११ ॥ \\ % 25.12 सर्वकर्मस्वस्वतन्त्रता ॥ १२ ॥ \\ % 25.13 बाल्ययौवनवार्धक्येष्वपि पितृभर्तृपुत्राधीनता ॥ १३ ॥ \\ % 25.14 मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा ॥ १४ ॥ \\ % 25.15 नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् । \\ पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ १५ ॥ \\ % 25.16 पत्यौ जीवति या योषिदुपवासव्रतं चरेत् । \\ आयुः सा हरते भर्तुर्नरकं चैव गच्छति ॥ १६ ॥ \\ % 25.17 मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । \\ स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ १७ ॥ \\ % 26.1 सवर्णासु बहुभार्यासु विद्यमानासु ज्येष्ठया सह धर्मकार्यं कुर्यात् ॥ १ ॥ \\ % 26.2 मिश्रासु च कनिष्ठयापि समानवर्णया ॥ २ ॥ \\ % 26.3 समानवर्णाया अभावे त्वनन्तरयैवापदि च ॥ ३ ॥ \\ % 26.4 न त्वेव द्विजः शूद्रया ॥ ४ ॥ \\ % 26.5 द्विजस्य भार्या शूद्रा तु धर्मार्थं न भवेत्क्वचित् । \\ रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता ॥ ५ ॥ \\ % 26.6 हीनजातिं स्त्रियं मोहादुद्वहन्तो द्विजातयः । \\ कुलान्येव नयन्त्याशु ससंतानानि शूद्रतां ॥ ६ ॥ \\ % 26.7 दैवपित्र्याथितेयानि तत्प्रधानानि यस्य तु । \\ नाश्नन्ति पितृदेवास्तु न च स्वर्गं स गच्छति ॥ ७ ॥ \\ % 27.1 गर्भस्य स्पष्टताज्ञाने निषेककर्म ॥ १ ॥ \\ % 27.2 स्पन्दनात्पुरा पुंसवनम् ॥ २ ॥ \\ % 27.3 षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनम् ॥ ३ ॥ \\ % 27.4 जाते च दारके जातकर्म ॥ ४ ॥ \\ % 27.5 आशौचव्यपगमे नामधेयम् ॥ ५ ॥ \\ % 27.6 माङ्गल्यं ब्राहमणस्य ॥ ६ ॥ \\ % 27.7 बलवत्क्षत्रियस्य ॥ ७ ॥ \\ % 27.8 धनोपेतं वैश्यस्य ॥ ८ ॥ \\ % 27.9 जुगुप्सितं शूद्रस्य ॥ ९ ॥ \\ % 27.10 चतुर्थे मास्यादित्यदर्शनम् ॥ १० ॥ \\ % 27.11 षष्ठेऽन्नप्राशनम् ॥ ११ ॥ \\ % 27.12 तृतीयेऽब्दे चूडाकरणम् ॥ १२ ॥ \\ % 27.13 एता एव क्रियाः स्त्रीणाममन्त्रकाः ॥ १३ ॥ \\ % 27.14 तासां समन्त्रको विवाहः ॥ १४ ॥ \\ % 27.15 गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनम् ॥ १५ ॥ \\ % 27.16 गर्भैकादशे राज्ञः ॥ १६ ॥ \\ % 27.17 गर्भद्वादशे विशः ॥ १७ ॥ \\ % 27.18 तेषां मुञ्जज्याबल्बजमयो मौञ्ज्यः ॥ १८ ॥ \\ % 27.19 कार्पासशाणाविकान्युपवीतानि वासांसि च ॥ १९ ॥ \\ % 27.20 मार्गवैयाघ्रबास्तानि चर्माणि ॥ २० ॥ \\ % 27.21 पालाशखादिरौदुम्बरा दण्डाः ॥ २१ ॥ \\ % 27.22 केशान्तललाटनासादेशतुल्याः ॥ २२ ॥ \\ % 27.23 सर्व एव वा ॥ २३ ॥ \\ % 27.24 अकुटिलाः सत्वचश्च ॥ २४ ॥ \\ % 27.25 भवदाद्यं भवन्मध्यं भवदन्तं च भैक्ष्यचरणम् ॥ २५ ॥ \\ % 27.26 आ षोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते । \\ आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ २६ ॥ \\ % 27.27 अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । \\ सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २७ ॥ \\ % 27.28 यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला । \\ यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ २८ ॥ \\ % 27.29 मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । \\ अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २९ ॥ \\ % 28.1 अथ ब्रह्मचारिणां गुरुकुलवासः ॥ १ ॥ \\ % 28.2 संध्याद्वयोपासनम् ॥ २ ॥ \\ % 28.3 पूर्वां संध्यां जपेत्तिष्ठन्पश्चिमामासीनः ॥ ३ ॥ \\ % 28.4 कालद्वयमभिषेकाग्निकर्मकरणम् ॥ ४ ॥ \\ % 28.5 अप्सु दण्डवन्मज्जनम् ॥ ५ ॥ \\ % 28.6 आहूताध्ययनम् ॥ ६ ॥ \\ % 28.7 गुरोः प्रियहिताचरणम् ॥ ७ ॥ \\ % 28.8 मेखलादण्डाजिनोपवीतधारणम् ॥ ८ ॥ \\ % 28.9 गुरुकुलवर्जं गुणवत्सु भैक्षचरणम् ॥ ९ ॥ \\ % 28.10 गुर्वनुज्ञातं भैक्षाभ्यवहरणम् ॥ १० ॥ \\ % 28.11 श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणिहिंसाश्लीलपरिवर्जनम् ॥ ११ ॥ \\ % 28.12 अधःशय्या ॥ १२ ॥ \\ % 28.13 गुरोः पूर्वोत्थानं चरमं संवेशनम् ॥ १३ ॥ \\ % 28.14 कृतसंध्योपासनश्च गुर्वभिवादनं कुर्यात् ॥ १४ ॥ \\ % 28.15 तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् ॥ १५ ॥ \\ % 28.16 दक्षिणं दक्षिणेनेतरमितरेण ॥ १६ ॥ \\ % 28.17 स्वं च नामास्याभिवादनान्ते भोःशब्दान्तं निवेदयेत् ॥ १७ ॥ \\ % 28.18 तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च नास्याभिभाषणं कुर्यात् ॥ १८ ॥ \\ % 28.19 आसीनस्य स्थितः कुर्यादभिगच्छंस्तु गच्छतः । \\ आगच्छतः प्रत्युद्गम्य पश्चाद्धावंस्तु धावतः ॥ १९ ॥ \\ % 28.20 पराङ्मुखस्याभिमुखः ॥ २० ॥ \\ % 28.21 दूरस्थस्यान्तिकमुपेत्य ॥ २१ ॥ \\ % 28.22 शयानस्य प्रणम्य ॥ २२ ॥ \\ % 28.23 तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् ॥ २३ ॥ \\ % 28.24 न चास्य केवलं नाम ब्रूयात् ॥ २४ ॥ \\ % 28.25 गतिचेष्टाभाषिताद्यं नास्यानुकुर्यात् ॥ २५ ॥ \\ % 28.26 यत्रास्य निन्दापरीवादौ स्यातां न तत्र तिष्ठेत् ॥ २६ ॥ \\ % 28.27 नास्यैकासनो भवेत् ॥ २७ ॥ \\ % 28.28 ऋते शिलाफलकनौयानेभ्यः ॥ २८ ॥ \\ % 28.29 गुरोर्गुरौ संनिहिते गुरुवद्वर्तेत ॥ २९ ॥ \\ % 28.30 अनिर्दिष्टश्च गुरुणा स्वान्गुरून्नाभिवादयेत् ॥ ३० ॥ \\ % 28.31 बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत ॥ ३१ ॥ \\ % 28.32 नास्य पादौ प्रक्षालयेत् ॥ ३२ ॥ \\ % 28.33 नोच्छिष्टमश्नीयात् ॥ ३३ ॥ \\ % 28.34 एवं वेदं वेदौ वेदान्वा स्वीकुर्यात् ॥ ३४ ॥ \\ % 28.35 ततो वेदाङ्गानि ॥ ३५ ॥ \\ % 28.36 यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससंतानः शूद्रत्वमेति ॥ ३६ ॥ \\ % 28.37 मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम् ॥ ३७ ॥ \\ % 28.38 तत्रास्य माता सावित्री भवति पिता त्वाचार्यः ॥ ३८ ॥ \\ % 28.39 एतेनैव तेषां द्विजत्वम् ॥ ३९ ॥ \\ % 28.40 प्राङ्मौञ्जीबन्धनाद्द्विजः शूद्रसमो भवति ॥ ४० ॥ \\ % 28.41 ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यम् ॥ ४१ ॥ \\ % 28.42 वेदस्वीकरणादूर्ध्वं गुर्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् ॥ ४२ ॥ \\ % 28.43 ततो गुरुकुल एव वा जन्मनः शेषं नयेत् ॥ ४३ ॥ \\ % 28.44 तत्राचार्ये प्रेते गुरुवद्गुरुपुत्रे वर्तेत ॥ ४४ ॥ \\ % 28.45 गुरुदारेषु सवर्णेषु वा ॥ ४५ ॥ \\ % 28.46 तदभावेऽग्निशुश्रूषुर्नैष्ठिको ब्रह्मचारी स्यात् ॥ ४६ ॥ \\ % 28.47 एवं चरति यो विप्रो ब्रह्मचर्यमतन्द्रितः । \\ स गच्छत्युत्तमं स्थानं न चेहाजायते पुनः ॥ ४७ ॥ \\ % 28.48 कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ॥ \\ अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ ४८ ॥ \\ % 28.49 एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । \\ सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ ४९ ॥ \\ % 28.50 तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम् । \\ उपस्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥ ५० ॥ \\ % 28.51 स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । \\ स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ ५१ ॥ \\ % 28.52 अकृत्वा भैक्षचरणमसमिध्य च पावकम् । \\ अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ ५२ ॥ \\ % 28.53 तं चेदभ्युदियात्सूर्यः शयानं कामकारतः । \\ निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ ५३ ॥ \\ % 29.1 यस्तूपनीय व्रतादेशं कृत्वा वेदमध्यापयेत्तमाचार्यं विद्यात् ॥ १ ॥ \\ % 29.2 यस्त्वेनं मूल्येनाध्यापयेत्तमुपाध्यायमेकदेशं वा ॥ \\ % 29.3 यो यस्य यज्ञे कर्माणि कुर्यात्तमृत्विजं विद्यात् ॥ ३ ॥ \\ % 29.4 नापरीक्षितं याजयेत् ॥ ४ ॥ \\ % 29.5 नाध्यापयेत् ॥ ५ ॥ \\ % 29.6 नोपनयेत् ॥ ६ ॥ \\ % 29.7 अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । \\ तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ ७ ॥ \\ % 29.8 धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । \\ तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥ ८ ॥ \\ % 29.9 विद्या ह वै ब्रह्मणमाजगाम गोपाय मा शेवधिस्तेऽहमस्मि । \\ असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा स्याम् ॥ ९ ॥ \\ % 29.10 यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । \\ यस्ते न द्रुह्येत्कतमच्च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् ॥ १० ॥ \\ % 30.1 श्रावण्यां प्रौष्ठपद्यां वा छन्दांस्युपाकृत्यार्धपञ्चमान्मासानधीयीत ॥ १ ॥ \\ % 30.2 ततस्तेषामुत्सर्गं बहिः कुर्यान्नानुपाकृतानाम् ॥ २ ॥ \\ % 30.3 उत्सर्जनोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात् ॥ ३ ॥ \\ % 30.4 नाधीयीताहोरात्रं चतुर्दश्यष्टमीषु च ॥ ४ ॥ \\ % 30.5 नर्त्वन्तरग्रहसूतके ॥ ५ ॥ \\ % 30.6 नेन्द्रप्रयाणे ॥ ६ ॥ \\ % 30.7 न वाति चण्डपवने ॥ ७ ॥ \\ % 30.8 नाकालवर्षविद्युत्स्तनितेषु ॥ ८ ॥ \\ % 30.9 न भूकम्पोल्कापातदिग्दाहेषु ॥ ९ ॥ \\ % 30.10 नान्तःशवे ग्रामे ॥ १० ॥ \\ % 30.11 न शस्त्रसंपाते ॥ ११ ॥ \\ % 30.12 न श्वसृगालगर्दभनिर्ह्रादेषु ॥ १२ ॥ \\ % 30.13 न वादित्रशब्दे ॥ १३ ॥ \\ % 30.14 न शूद्रपतितयोः समीपे ॥ १४ ॥ \\ % 30.15 न देवतायतनश्मशानचतुष्पथरथ्यासु ॥ १५ ॥ \\ % 30.16 नोदकान्तः ॥ १६ ॥ \\ % 30.17 न पीठोपहितपादः ॥ १७ ॥ \\ % 30.18 न हस्त्यश्वोष्ट्रनौगोयानेषु ॥ १८ ॥ \\ % 30.19 न वान्तः ॥ १९ ॥ \\ % 30.20 न विरिक्तः ॥ २० ॥ \\ % 30.21 नाजीर्णी ॥ २१ ॥ \\ % 30.22 न पञ्चनखान्तरागमने ॥ २२ ॥ \\ % 30.23 न राजश्रोत्रियगोब्राह्मणव्यसने ॥ २३ ॥ \\ % 30.24 नोपाकर्मणि ॥ २४ ॥ \\ % 30.25 नोत्सर्गे ॥ २५ ॥ \\ % 30.26 न सामध्वनावृग्यजुषी ॥ २६ ॥ \\ % 30.27 नापररात्रमधीत्य शयीत ॥ २७ ॥ \\ % 30.28 अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत् ॥ २८ ॥ \\ % 30.29 यस्मादनध्यायाधीतं नेहामुत्र फलप्रदम् ॥ २९ ॥ \\ % 30.30 तदध्ययनेनायुषः क्षयो गुरुशिष्ययोश्च ॥ ३० ॥ \\ % 30.31 तस्मादनध्यायवर्जं गुरुणा ब्रह्मलोककामेन विद्या सच्छिष्यक्षेत्रेषु वप्तव्या ॥ ३१ ॥ \\ % 30.32 शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यम् ॥ ३२ ॥ \\ % 30.33 प्रणवश्च व्याहर्तव्यः ॥ ३३ ॥ \\ % 30.34 तत्र च यदृचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति ॥ ३४ ॥ \\ % 30.35 यद्यजूंषि तेन मधुना ॥ ३५ ॥ \\ % 30.36 यत्सामानि तेन पयसा ॥ ३६ ॥ \\ % 30.37 यदाथर्वणं तेन मांसेन ॥ ३७ ॥ \\ % 30.38 यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्यधीते तेनास्यान्नेन ॥ ३८ ॥ \\ % 30.39 यश्च विद्यामासाद्यास्मिंल्लोके तया जीवेन्न सा तस्य परलोके फलप्रदा भवेत् ॥ ३९ ॥ \\ % 30.40 यश्च विद्यया यशः परेषां हन्ति ॥ ४० ॥ \\ % 30.41 अननुज्ञातश्चान्यस्मादधीयानान्न विद्यामादद्यात् ॥ ४१ ॥ \\ % 30.42 तदादानमस्य ब्रह्मस्तेयं नरकाय भवति ॥ ४२ ॥ \\ % 30.43 लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । \\ आददीत यतो ज्ञानं न तं द्रुह्येत्कदाचन ॥ ४३ ॥ \\ % 30.44 उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता । \\ ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ ४४ ॥ \\ % 30.45 कामान्माता पिता चैनं यदुत्पादयतो मिथः । \\ संभूतिं तस्य तां विद्याद्यद्योनाविह जायते ॥ ४५ ॥ \\ % 30.46 आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । \\ उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ ४६ ॥ \\ % 30.47 य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् । \\ तं वै मन्येत्पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ४७ ॥ \\ % 31.1 त्रयः पुरुषस्यातिगुरवो भवन्ति ॥ १ ॥ \\ % 31.2 माता पिता आचार्यश्च ॥ २ ॥ \\ % 31.3 तेषां नित्यमेव शुश्रूषुणा भवितव्यम् ॥ ३ ॥ \\ % 31.4 यत्ते ब्रूयुस्तत्कुर्यात् ॥ ४ ॥ \\ % 31.5 तेषां प्रियहितमाचरेत् ॥ ५ ॥ \\ % 31.6 न तैरननुज्ञातः किंचिदपि कुर्यात् ॥ ६ ॥ \\ % 31.7 एत एव त्रयो वेदा एत एव त्रयः सुराः । \\ एत एव त्रयो लोका एत एव त्रयोऽग्नयः ॥ ७ ॥ \\ % 31.8 पिता गार्हपत्योऽग्निर्दक्षिणाग्निर्माता गुरुराहवनीयः ॥ ८ ॥ \\ % 31.9 सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । \\ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ ९ ॥ \\ % 31.10 इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । \\ गुरुशुश्रूषया त्वेव ब्रह्मलोकं समश्नुते ॥ १० ॥ \\ % 32.1 राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसंबन्धिनश्चाचार्यवत् ॥ १ ॥ \\ % 32.2 पत्न्य एतेषां सवर्णाः ॥ २ ॥ \\ % 32.3 मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च ॥ ३ ॥ \\ % 32.4 श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानमेवाभिवादनम् ॥ ४ ॥ \\ % 32.5 हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपस्पर्शनम् ॥ ५ ॥ \\ % 32.6 गुरुपत्नीनां गोत्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् ॥ ६ ॥ \\ % 32.7 असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा ॥ ७ ॥ \\ % 32.8 न च गुरूणां त्वमिति ब्रूयात् ॥ ८ ॥ \\ % 32.9 तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् ॥ ९ ॥ \\ % 32.10 न च गुरुणा सह विगृह्य कथाः कुर्यात् ॥ १० ॥ \\ % 32.11 न चैवास्य परीवादम् ॥ ११ ॥ \\ % 32.12 न चानभिप्रेतम् ॥ १२ ॥ \\ % 32.13 गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः । \\ पूर्णे विंशतिवर्षे च गुणदोषौ विजानता ॥ १३ ॥ \\ % 32.14 कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । \\ विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ १४ ॥ \\ % 32.15 विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । \\ गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ १५ ॥ \\ % 32.16 वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । \\ एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥ १६ ॥ \\ % 32.17 ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् । \\ पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ १७ ॥ \\ % 32.18 विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । \\ वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ १८ ॥ \\ % 33.1 अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति ॥ १ ॥ \\ % 33.2 परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिणः ॥ २ ॥ \\ % 33.3 तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्तते ॥ ३ ॥ \\ % 33.4 जातिभ्रंशकरेषु संकरीकरणेष्वपात्रीकरणेषु च ॥ ४ ॥ \\ % 33.5 मलावहेषु प्रकीर्णकेषु च ॥ ५ ॥ \\ % 33.6 त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । \\ कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं ज्ययेत् ॥ ६ ॥ \\ % 34.1 मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि ॥ १ ॥ \\ % 34.2 अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् । \\ न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथंचन ॥ २ ॥ \\ % 35.1 ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमिति महापातकानि ॥ १ ॥ \\ % 35.2 तत्संयोगश्च ॥ २ ॥ \\ % 35.3 संवत्सरेण पतति पतितेन सहाचरन् ॥ ३ ॥ \\ % 35.4 एकयानभोजनासनशयनैः ॥ ४ ॥ \\ % 35.5 यौनस्रौवमौखैः संबन्धैस्तु सद्य एव ॥ ५ ॥ \\ % 35.6 अश्वमेधेन शुध्येयुर्महापातिकस्त्विमे । \\ पृथिव्यां सर्वतीर्थानां तथानुसरणेन च ॥ ६ ॥ \\ % 36.1 यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि ॥ १ ॥ \\ % 36.2 कौटसाक्ष्यं सुहृद्वध एतौ सुरापानसमौ ॥ २ ॥ \\ % 36.3 ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम् ॥ ३ ॥ \\ % 36.4 पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमम् ॥ ४ ॥ \\ % 36.5 पितृष्वसृमातृष्वसृस्वसृगमनं च ॥ ५ ॥ \\ % 36.6 श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च ॥ ६ ॥ \\ % 36.7 स्वसुः सख्याः सगोत्राया उत्तमवर्णायाः कुमार्या अन्त्यजाया रजस्वलायाः शरणागतायाः प्रव्रजिताया निक्षिप्तायाश्च ॥ ७ ॥ \\ % 36.8 अनुपातकिनस्त्वेते महापातकिनो यथा । \\ अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा ॥ ८ ॥ \\ % 37.1 अनृतवचनमुत्कर्षे ॥ १ ॥ \\ % 37.2 राजगामि पैशुन्यम् ॥ २ ॥ \\ % 37.3 गुरोश्चालीकनिर्बन्धः ॥ ३ ॥ \\ % 37.4 वेदनिन्दा ॥ ४ ॥ \\ % 37.5 अधीतस्य च त्यागः ॥ ५ ॥ \\ % 37.6 अग्निपितृमातृसुतदाराणां च ॥ ६ ॥ \\ % 37.7 अभोज्यान्नाभक्ष्यभक्षणम् ॥ ७ ॥ \\ % 37.8 परस्वापहरणम् ॥ ८ ॥ \\ % 37.9 परदाराभिगमनम् ॥ ९ ॥ \\ % 37.10 अयाज्ययाजनम् ॥ १० ॥ \\ % 37.11 विकर्मजीवनम् ॥ ११ ॥ \\ % 37.12 असत्प्रतिग्रहश्च ॥ १२ ॥ \\ % 37.13 क्षत्रविट्शूद्रगोवधः ॥ १३ ॥ \\ % 37.14 अविक्रेयविक्रयः ॥ १४ ॥ \\ % 37.15 परिवित्तितानुजेन ज्येष्ठस्य ॥ १५ ॥ \\ % 37.16 परिवेदनम् ॥ १६ ॥ \\ % 37.17 तस्य च कन्यादानम् ॥ १७ ॥ \\ % 37.18 याजनं च ॥ १८ ॥ \\ % 37.19 व्रात्यता ॥ १९ ॥ \\ % 37.20 भृतकाध्यापनम् ॥ २० ॥ \\ % 37.21 भृताच्चाध्ययनादानम् ॥ २१ ॥ \\ % 37.22 सर्वाकरेष्वधीकारः ॥ २२ ॥ \\ % 37.23 महायन्त्रप्रवर्तनम् ॥ २३ ॥ \\ % 37.24 द्रुमगुल्मवल्लीलतौषधीनां हिंसा ॥ २४ ॥ \\ % 37.25 स्त्रिया जीवनम् ॥ २५ ॥ \\ % 37.26 अभिचारबलकर्मसु च प्रवृत्तिः ॥ २६ ॥ \\ % 37.27 आत्मार्थे क्रियारम्भः ॥ २७ ॥ \\ % 37.28 अनाहिताग्निता ॥ २८ ॥ \\ % 37.29 देवर्षिपितृऋणानामनपक्रिया ॥ २९ ॥ \\ % 37.30 असच्छास्त्राभिगमनम् ॥ ३० ॥ \\ % 37.31 नास्तिकता ॥ ३१ ॥ \\ % 37.32 कुशीलवता ॥ ३२ ॥ \\ % 37.33 मद्यपस्त्रीनिषेवणम् ॥ ३३ ॥ \\ % 37.34 इत्युपपातकानि ॥ ३४ ॥ \\ % 37.35 उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः । \\ पराकं च तथा कुर्युर्यजेयुर्गोमखेन च ॥ ३५ ॥ \\ % 38.1 ब्राह्मणस्य रुजस्करणम् ॥ १ ॥ \\ % 38.2 अघ्रेयमद्ययोर्घ्रातिः ॥ २ ॥ \\ % 38.3 जैह्म्यम् ॥ ३ ॥ \\ % 38.4 पशुषु मैथुनाचरणम् ॥ ४ ॥ \\ % 38.5 पुंसि च ॥ ५ ॥ \\ % 38.6 इति जातिभ्रंशकराणि ॥ ६ ॥ \\ % 38.7 जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया । \\ चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ ७ ॥ \\ % 39.1 ग्राम्यारण्यानां पशूनां हिंसा संकरीकरणम् ॥ १ ॥ \\ % 39.2 संकरीकरणं कृत्वा मासमश्नीत यावकम् । \\ कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं तु कारयेत् ॥ २ ॥ \\ % 40.1 निन्दितेभ्यो घनादानं वाणिज्यं कुसीदजीवनमसत्यभाषणं शूद्रसेवनमित्यपात्रीकरणम् ॥ १ ॥ \\ % 40.2 अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति । \\ शीतकृच्छ्रेण वा भूयो महासांतपनेन वा ॥ २ ॥ \\ % 41.1 पक्षिणां जलचराणां जलजानां च घातनम् ॥ १ ॥ \\ % 41.2 कृमिकीटानां च ॥ २ ॥ \\ % 41.3 मद्यानुगतभोजनम् ॥ ३ ॥ \\ % 41.4 इति मलावहानि ॥ ४ ॥ \\ % 41.5 मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् । \\ कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं विशोधनम् ॥ ५ ॥ \\ % 42.1 यदनुक्तं तत्प्रकीर्णकम् ॥ १ ॥ \\ % 42.2 प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् । \\ प्रायश्चित्तं बुधः कुर्याद्ब्राह्मणानुमतः सदा ॥ २ ॥ \\ % 43.1 अथ नरकाः ॥ १ ॥ \\ % 43.2 तामिस्रम् ॥ २ ॥ \\ % 43.3 अन्धतामिस्रम् ॥ ३ ॥ \\ % 43.4 रौरवम् ॥ ४ ॥ \\ % 43.5 महारौरवम् ॥ ५ ॥ \\ % 43.6 कालसूत्रम् ॥ ६ ॥ \\ % 43.7 महानरकम् ॥ ७ ॥ \\ % 43.8 संजीवनम् ॥ ८ ॥ \\ % 43.9 अवीचिः ॥ ९ ॥ \\ % 43.10 तपनम् ॥ १० ॥ \\ % 43.11 संप्रतापनम् ॥ ११ ॥ \\ % 43.12 संघातकम् ॥ १२ ॥ \\ % 43.13 काकोलम् ॥ १३ ॥ \\ % 43.14 कुड्मलम् ॥ १४ ॥ \\ % 43.15 पूतिमृत्तिकम् ॥ १५ ॥ \\ % 43.16 लोहशङ्कुः ॥ १६ ॥ \\ % 43.17 ऋचीषम् ॥ १७ ॥ \\ % 43.18 विषमपन्थानम् ॥ १८ ॥ \\ % 43.19 कण्टकशाल्मलिः ॥ १९ ॥ \\ % 43.20 दीपनदी ॥ २० ॥ \\ % 43.21 असिपत्रवनम् ॥ २१ ॥ \\ % 43.22 लोहचारकमिति ॥ २२ ॥ \\ % 43.23 एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते ॥ २३ ॥ \\ % 43.24 महापातकिनो मन्वन्तरम् ॥ २४ ॥ \\ % 43.25 अनुपातकिनश्च ॥ २५ ॥ \\ % 43.26 उपपातकिनश्चतुर्युगम् ॥ २६ ॥ \\ % 43.27 कृतसंकरीकरणाश्च संवत्सरसहस्रम् ॥ २७ ॥ \\ % 43.28 कृतजातिभ्रंशकरणाश्च ॥ २८ ॥ \\ % 43.29 कृतापात्रीकरणाश्च ॥ २९ ॥ \\ % 43.30 कृतमलिनीकरणाश्च ॥ ३० ॥ \\ % 43.31 प्रकीर्णकपातकिनश्च बहून्वर्षपूगान् ॥ ३१ ॥ \\ % 43.32 कृतपातकिनः पापाः प्राणत्यागादनन्तरम् । \\ याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम् ॥ ३२ ॥ \\ % 43.33 यमस्य पुरुषैर्घोरैः कृष्यमाणा यतस्ततः । \\ सकृच्छ्रेणानुकारेण नीयमानाश्च ते यथा ॥ ३३ ॥ \\ % 43.34 श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः । \\ अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा ॥ ३४ ॥ \\ % 43.35 अग्निना दह्यमानाश्च तुद्यमानाश्च कण्टकैः । \\ क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया ॥ ३५ ॥ \\ % 43.36 क्षुधया व्यथमानाश्च घोरैर्व्याघ्रगणैस्तथा । \\ पूयशोणितगन्धेन मूर्छमानाः पदे पदे ॥ ३६ ॥ \\ % 43.37 परान्नपानं लिप्सन्तस्ताद्यमानाश्च किंकरैः । \\ काककङ्कबकादीनां भीमानां सदृशाननैः ॥ ३७ ॥ \\ % 43.38 क्वचित्क्वाथ्यन्ते तैलेन ताड्यन्ते मुसलैः क्वचित् । \\ आयसीषु च वट्यन्ते शिलासु च तथा क्वचित् ॥ ३८ ॥ \\ % 43.39 क्वचिद्वान्तमथाश्नन्ति क्वचित्पूयमसृक्क्वचित् । \\ क्वचिद्विष्ठां क्वचिन्मांसं पूयगन्धि सुदारुणम् ॥ ३९ ॥ \\ % 43.40 अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित् । \\ कृमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैश्च दारुणैः ॥ ४० ॥ \\ % 43.41 क्वचिच्छीतेन बाध्यन्ते क्वचिच्चामेध्यमध्यगाः । \\ परस्परमथाश्नन्ति क्वचित्प्रेताः सुदारुणाः ॥ ४१ ॥ \\ % 43.42 क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा क्वचित् । \\ क्वचित्क्षिप्यन्ति वाणौघैरुत्कृत्यन्ते तथा क्वचित् ॥ ४२ ॥ \\ % 43.43 कण्टेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः । \\ पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः ॥ ४३ ॥ \\ % 43.44 भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः । \\ कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः ॥ ४४ ॥ \\ % 43.45 एवं पातकिनः पापमनुभूय सुदुःखिताः । \\ तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च ॥ ४५ ॥ \\ % 44.1 अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति ॥ १ ॥ \\ % 44.2 अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः ॥ २ ॥ \\ % 44.3 महापातकिनां च कृमियोनयः ॥ ३ ॥ \\ % 44.4 अनुपातकिनां पक्षियोनयः ॥ ४ ॥ \\ % 44.5 उपपातकिनां जलजयोनयः ॥ ५ ॥ \\ % 44.6 कृतजातिभ्रंशकराणां जलचरयोनयः ॥ ६ ॥ \\ % 44.7 कृतसंकरीकरणकर्मणां मृगयोनयः ॥ ७ ॥ \\ % 44.8 कृतापात्रीकरणकर्मणां पशुयोनयः ॥ ८ ॥ \\ % 44.9 कृतमलिनीकरणकर्मणां मनुष्येष्वस्पृश्ययोनयः ॥ ९ ॥ \\ % 44.10 प्रकीर्णेषु प्रकीर्णा हिंस्राः क्रव्यादा भवन्ति ॥ १० ॥ \\ % 44.11 अभोज्यान्नाभक्ष्याशी कृमिः ॥ ११ ॥ \\ % 44.12 स्तेनः श्येनः ॥ १२ ॥ \\ % 44.13 प्रकृष्टवर्त्मापहारी बिलेशयः ॥ १३ ॥ \\ % 44.14 आखुर्धान्यहारी ॥ १४ ॥ \\ % 44.15 हंसः कांस्यापहारी ॥ १५ ॥ \\ % 44.16 जलं हृत्वाभिप्लवः ॥ १६ ॥ \\ % 44.17 मधु दंशः ॥ १७ ॥ \\ % 44.18 पयः काकः ॥ १८ ॥ \\ % 44.19 रसं श्वा ॥ १९ ॥ \\ % 44.20 घृतं नकुलः ॥ २० ॥ \\ % 44.21 मांसं गृध्रः ॥ २१ ॥ \\ % 44.22 वसां मद्गुः ॥ २२ ॥ \\ % 44.23 तैलं तैलपायिकः ॥ २३ ॥ \\ % 44.24 लवणं चीविवाक् ॥ २४ ॥ \\ % 44.25 दधि बलाका ॥ २५ ॥ \\ % 44.26 कौशेयं हृत्वा भवति तित्तिरिः ॥ २६ ॥ \\ % 44.27 क्षौमं दर्दुरः ॥ २७ ॥ \\ % 44.28 कार्पासतान्तवं क्रौञ्चः ॥ २८ ॥ \\ % 44.29 गोधा गाम् ॥ २९ ॥ \\ % 44.30 वाल्गुदो गुडम् ॥ ३० ॥ \\ % 44.31 छुच्छुन्दरिर्गन्धान् ॥ ३१ ॥ \\ % 44.32 पत्रशाकं बर्ही ॥ ३२ ॥ \\ % 44.33 कृतान्नं सेधा ॥ ३३ ॥ \\ % 44.34 अकृतान्नं शल्यकः ॥ ३४ ॥ \\ % 44.35 अग्निं बकः ॥ ३५ ॥ \\ % 44.36 गृहकार्युपस्करम् ॥ ३६ ॥ \\ % 44.37 रक्तवासांसि जीवजीवकः ॥ ३७ ॥ \\ % 44.38 गजं कूर्मः ॥ ३८ ॥ \\ % 44.39 अश्वं व्याघ्रः ॥ ३९ ॥ \\ % 44.40 फलं पुष्पं वा मर्कटः ॥ ४० ॥ \\ % 44.41 ऋक्षः स्त्रियम् ॥ ४१ ॥ \\ % 44.42 यानमुष्ट्रः ॥ ४२ ॥ \\ % 44.43 पशून्गृध्रः ॥ ४३ ॥ \\ % 44.44 यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । \\ अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ४४ ॥ \\ % 44.45 स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः । \\ एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ ४५ ॥ \\ % 45.1 अथ नरकाभिभूतदुःखानां तिर्यक्त्वमुत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति ॥ १ ॥ \\ % 45.2 कुष्ठ्यतिपातकी ॥ २ ॥ \\ % 45.3 ब्रह्महा यक्ष्मी ॥ ३ ॥ \\ % 45.4 सुरापः श्यावदन्तकः ॥ ४ ॥ \\ % 45.5 सुवर्णहारी कुनखी ॥ ५ ॥ \\ % 45.6 गुरुतल्पगो दुश्चर्मा ॥ ६ ॥ \\ % 45.7 पूतिनासः पिशुनः ॥ ७ ॥ \\ % 45.8 पूतिवक्त्रः सूचकः ॥ ८ ॥ \\ % 45.9 धान्यचौरोऽङ्गहीनः ॥ ९ ॥ \\ % 45.10 मिश्रचोरोऽतिरिक्ताङ्गः ॥ १० ॥ \\ % 45.11 अन्नापहारकस्त्वामयावी ॥ ११ ॥ \\ % 45.12 वागपहारको मूकः ॥ १२ ॥ \\ % 45.13 वस्त्रापहारकः श्वित्री ॥ १३ ॥ \\ % 45.14 अश्वापहारकः पङ्गुः ॥ १४ ॥ \\ % 45.15 देवब्राह्मणाक्रोशको मूकः ॥ १५ ॥ \\ % 45.16 लोलजिह्वो गरदः ॥ १६ ॥ \\ % 45.17 उन्मत्तोऽग्निदः ॥ १७ ॥ \\ % 45.18 गुरोः प्रतिकूलोऽपस्मारी ॥ १८ ॥ \\ % 45.19 गोघ्नस्त्वन्धः ॥ १९ ॥ \\ % 45.20 दीपापहारकश्च ॥ २० ॥ \\ % 45.21 काणश्च दीपनिर्वापकः ॥ २१ ॥ \\ % 45.22 त्रपुचामरसीसकविक्रयी रजकः ॥ २२ ॥ \\ % 45.23 एकशफविक्रयी मृगव्याधः ॥ २३ ॥ \\ % 45.24 कुण्डाशी भगास्यः ॥ २४ ॥ \\ % 45.25 घाण्टिकः स्तेनः ॥ २५ ॥ \\ % 45.26 वार्धुषिको भ्रामरी ॥ २६ ॥ \\ % 45.27 मृष्टाश्येकाकी वातगुल्मी ॥ २७ ॥ \\ % 45.28 समयभेत्ता खल्वाटः ॥ २८ ॥ \\ % 45.29 श्लीपद्यवकीर्णी ॥ २९ ॥ \\ % 45.30 परवृत्तिघ्नो दरिद्रः ॥ ३० ॥ \\ % 45.31 परपीडाकरो दीर्घरोगी ॥ ३१ ॥ \\ % 45.32 एवं कर्मविशेषेण जायन्ते लक्षणान्विताः । \\ रोगान्वितास्तथान्धाश्च कुब्जखञ्जैकलोचनाः ॥ ३२ ॥ \\ % 45.33 वामना बधिरा मूका दुर्बलाश्च तथापरे । \\ तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥ ३३ ॥ \\ % 46.1 अथ कृच्छ्राणि भवन्ति ॥ १ ॥ \\ % 46.2 त्र्यहं नाश्नीयात् ॥ २ ॥ \\ % 46.3 प्रत्यहं च त्रिषवणं स्नानमाचरेत् ॥ ३ ॥ \\ % 46.4 त्रिः प्रतिस्नानमप्सु मज्जनम् ॥ ४ ॥ \\ % 46.5 मग्नस्त्रिरघमर्षणं जपेत् ॥ ५ ॥ \\ % 46.6 दिवा स्थितस्तिष्ठेत् ॥ ६ ॥ \\ % 46.7 रात्रावासीनः ॥ ७ ॥ \\ % 46.8 कर्मणोऽन्ते पयस्विनीं दद्यात् ॥ ८ ॥ \\ % 46.9 इत्यघमर्षणम् ॥ ९ ॥ \\ % 46.10 त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमयाचितमश्नीयादेष प्राजापत्यः ॥ १० ॥ \\ % 46.11 त्र्यहमुष्णाः पिबेदपस्त्र्यहमुष्णं घृतं त्र्यहमुष्णं पयस्त्र्यहं च नाश्नीयादेष तप्तकृच्छ्रः ॥ ११ ॥ \\ % 46.12 एष एव शीतैः शीतकृच्छ्रः ॥ १२ ॥ \\ % 46.13 कृच्छ्रातिकृच्छ्रः पयसा दिवसैकविंशतिक्षपणम् ॥ १३ ॥ \\ % 46.14 उदकसक्तूनां मासाभ्यवहारेणोदककृच्छ्रः ॥ १४ ॥ \\ % 46.15 बिसाभ्यवहारेण मूलकृच्छ्रः ॥ १५ ॥ \\ % 46.16 बिल्वाभ्यवहारेण श्रीफलकृच्छ्रः ॥ १६ ॥ \\ % 46.17 पद्माक्षैर्वा ॥ १७ ॥ \\ % 46.18 निराहारस्य द्वादशाहेन पराकः ॥ १८ ॥ \\ % 46.19 गोमूत्रगोमयक्षीरदधिसर्पिःकुशोदकान्येकदिवसमश्नीयाद्द्वितीयमुपवसेदेतत्सांतपनम् ॥ १९ ॥ \\ % 46.20 गोमूत्रादिभिः प्रत्यहाभ्यस्तैर्महासांतपनम् ॥ २० ॥ \\ % 46.21 त्र्यहाभ्यस्तैश्चातिसांतपनम् ॥ २१ ॥ \\ % 46.22 पिण्याकाचामतक्रोदकसक्तूनामुपवासान्तरितोऽभ्यवहारस्तुलापुरुषः ॥ २२ ॥ \\ % 46.23 कुशपलाशोदुम्बरपद्मशङ्खपुष्पीवटब्रह्मसुवर्चलापत्रैः क्वथितस्याम्भसः प्रत्येकं पानेन पर्णकृच्छ्रः ॥ २३ ॥ \\ % 46.24 कृच्छ्राण्येतानि सर्वाणि कुर्वीत कृतवापनः । \\ नित्यं त्रिषवणस्नायी अधःशायी जितेन्द्रियः ॥ २४ ॥ \\ % 46.25 स्त्रीशूद्रपतितानां च वर्जयेच्चाभिभाषणम् । \\ पवित्राणि जपेन्नित्यं जुहुयाच्चैव शक्तितः ॥ २५ ॥ \\ % 47.1 अथ चान्द्रायणम् ॥ १ ॥ \\ % 47.2 ग्रासानविकारानश्नीयात् ॥ २ ॥ \\ % 47.3 तांश्चन्द्रकलाभिवृद्धौ वर्धयेद्धानौ ह्रासयेदमावास्यायां नाश्नीयादेष चान्द्रायणो यवमध्यः ॥ ३ ॥ \\ % 47.4 पिपीलिकामध्यो वा ॥ ४ ॥ \\ % 47.5 यस्यामावास्या मध्ये भवति स पिपीलिकामध्यः ॥ ५ ॥ \\ % 47.6 यस्य पौर्णमासी स यवमध्यः ॥ ६ ॥ \\ % 47.7 अष्टौ ग्रासान्प्रतिदिवसं मासमश्नीयात्स यतिचान्द्रायणः ॥ ७ ॥ \\ % 47.8 सायं प्रातश्चतुरश्चतुरः स शिशुचान्द्रायणः ॥ ८ ॥ \\ % 47.9 यथा कथंचित्षष्ट्योनां त्रिशतीं मासेनाश्नीयात्स सामान्यचान्द्रायणः ॥ ९ ॥ \\ % 47.10 व्रतमेतत्पुरा भूमि कृत्वा सप्तर्षयोऽमलाः । \\ प्राप्तवन्तः परं स्थानं ब्रह्मा रुद्रस्तथैव च ॥ १० ॥ \\ % 48.1 अथ कर्मभिरात्मकृतैर्गुरुमात्मानं मन्येतात्मार्थे प्रसृतियावकं श्रपयेत् ॥ १ ॥ \\ % 48.2 न ततोऽग्नौ जुहुयात् ॥ २ ॥ \\ % 48.3 न चात्र बलिकर्म ॥ ३ ॥ \\ % 48.4 अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत् ॥ ४ ॥ \\ % 48.5 श्रप्यमाणे रक्षां कुर्यात् ॥ ५ ॥ \\ % 48.6 ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणां श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्निति दर्भान्बध्नाति ॥ ६ ॥ \\ % 48.7 शृतं च तमश्नीयात्पात्रे निषिच्य ॥ ७ ॥ \\ % 48.8 ये देवा मनोजाता मनोजुषः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्यात्मनि जुहुयात् ॥ ८ ॥ \\ % 48.9 अथाचान्तो नाभिमालभेत ॥ ९ ॥ \\ % 48.10 स्नाताः प्रीता भवत यूयमापोऽस्माकमुदरे यवाः । ता अस्मभ्यमनमीवा अयक्ष्मा अनागसः सन्तु देवीरमृता ऋतावृध इति ॥ १० ॥ \\ % 48.11 त्रिरात्रं मेधार्थी ॥ ११ ॥ \\ % 48.12 षड्रात्रं पापकृत् ॥ १२ ॥ \\ % 48.13 सप्तरात्रं पीत्वा महापातकिनामन्यतमं पुनाति ॥ १३ ॥ \\ % 48.14 द्वादशरात्रेण पूर्वपुरुषकृतमपि पापं निर्दहति ॥ १४ ॥ \\ % 48.15 मासं पीत्वा सर्वपापानि ॥ १५ ॥ \\ % 48.16 गोनिहारमुक्तानां यवानामेकविंशतिरात्रं च ॥ १६ ॥ \\ % 48.17 यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः । \\ निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥ १७ ॥ \\ % 48.18 घृतमेव मधु यवा आपो वा अमृतं यवाः । \\ सर्वं पुनीत मे पापं यन्मे किंचन दुष्कृतम् ॥ १८ ॥ \\ % 48.19 वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् । \\ अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम ॥ १९ ॥ \\ % 48.20 श्वसूकरावलीढं च उच्छिष्टोपहतं च यत् । \\ मातापित्रोरशुश्रूषां तत्पुनीध्वं यवा मम ॥ २० ॥ \\ % 48.21 गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् । \\ चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम ॥ २१ ॥ \\ % 48.22 बालधूर्तमधर्मं च राजद्वारकृतं च यत् । \\ सुवर्णस्तैन्यमव्रात्यमयाज्यस्य च याजनम् । \\ ब्राह्मणानां परीवादं पुनीध्वं च यवा मम ॥ २२ ॥ \\ % 49.1 मार्गशीर्षशुक्लैकादश्यामुपोषितो द्वादश्यां भगवन्तं वासुदेवमर्चयेत् ॥ १ ॥ \\ % 49.2 पुष्पधूपानुलेपनदीपनैवेद्यैर्ब्राह्मणतर्पणैश्च ॥ २ ॥ \\ % 49.3 व्रतमेतत्संवत्सरं कृत्वा पापेभ्यः पूतो भवति ॥ ३ ॥ \\ % 49.4 यावज्जीवं कृत्वा श्वेतद्वीपमाप्नोति ॥ ४ ॥ \\ % 49.5 उभयपक्षद्वादशीष्वेवं संवत्सरेण स्वर्गलोकं प्राप्नोति ॥ ५ ॥ \\ % 49.6 यावज्जीवं कृत्वा विष्णुलोकम् ॥ ६ ॥ \\ % 49.7 एवमेव पञ्चदशीष्वपि ॥ ७ ॥ \\ % 49.8 ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च । \\ योगभूतं परिचरन्केशवं महदाप्नुयात् ॥ ८ ॥ \\ % 49.9 दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती । \\ पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ॥ ९ ॥ \\ % 49.10 तस्यां दानोपवासाद्यमक्षयं परिकीर्तितम् । \\ तथैव द्वादशी शुक्ला या स्याच्छ्रवणसंयुता ॥ १० ॥ \\ % 50.1 वने पर्णकुटीं कृत्वा वसेत् ॥ १ ॥ \\ % 50.2 त्रिषवणं स्नायात् ॥ २ ॥ \\ % 50.3 स्वकर्म चाचक्षाणो ग्रामे ग्रामे भैक्षमाचरेत् ॥ ३ ॥ \\ % 50.4 तृणशायी च स्यात् ॥ ४ ॥ \\ % 50.5 एतन्महाव्रतम् ॥ ५ ॥ \\ % 50.6 ब्राह्मणं हत्वा द्वादशसंवत्सरं कुर्यात् ॥ ६ ॥ \\ % 50.7 यागस्थं क्षत्रियं वैश्यं वा ॥ ७ ॥ \\ % 50.8 गुर्विणीं रजस्वलां वा ॥ ८ ॥ \\ % 50.9 अत्रिगोत्रां वा नारीम् ॥ ९ ॥ \\ % 50.10 मित्रं वा ॥ १० ॥ \\ % 50.11 नृपतिवधे महाव्रतमेव द्विगुणं कुर्यात् ॥ ११ ॥ \\ % 50.12 पादोनं क्षत्रियवधे ॥ १२ ॥ \\ % 50.13 अर्धं वैश्यवधे ॥ १३ ॥ \\ % 50.14 तदर्धं शूद्रवधे ॥ १४ ॥ \\ % 50.15 सर्वेषु शवशिरोध्वजी स्यात् ॥ १५ ॥ \\ % 50.16 मासमेकं कृतवापनो गवानुगमनं कुर्यात् ॥ १६ ॥ \\ % 50.17 आसीनास्वासीत ॥ १७ ॥ \\ % 50.18 स्थितासु स्थितश्च स्यात् ॥ १८ ॥ \\ % 50.19 सन्नां चोद्धरेत् ॥ १९ ॥ \\ % 50.20 भयेभ्यश्च रक्षेत् ॥ २० ॥ \\ % 50.21 तासां शीतादित्राणमकृत्वा नात्मनः कुर्यात् ॥ २१ ॥ \\ % 50.22 गोमूत्रेण स्नायात् ॥ २२ ॥ \\ % 50.23 गोरसैश्च वर्तेत ॥ २३ ॥ \\ % 50.24 एतद्गोव्रतं गोवधे कुर्यात् ॥ २४ ॥ \\ % 50.25 गजं हत्वा पञ्च नीलान्वृषभान्दद्यात् ॥ २५ ॥ \\ % 50.26 तुरंगं वासः ॥ २६ ॥ \\ % 50.27 एकहायनमनड्वाहं खरवधे ॥ २७ ॥ \\ % 50.28 मेषाजवधे च ॥ २८ ॥ \\ % 50.29 सुवर्णकृष्णलमुष्ट्रवधे ॥ २९ ॥ \\ % 50.30 श्वानं हत्वा त्रिरात्रमुपवसेत् ॥ ३० ॥ \\ % 50.31 हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणामन्यतममुपोषितः कृसरान्नं भोजयित्वा लोहदण्डं दक्षिणां दद्यात् ॥ ३१ ॥ \\ % 50.32 गोधोलूककाकझषवधे त्रिरात्रमुपवसेत् ॥ ३२ ॥ \\ % 50.33 हंसबलाकाबकमद्गुवानरश्येनभासचक्रवाकानामन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ॥ ३३ ॥ \\ % 50.34 सर्पं हत्वाभ्रीं कार्ष्णायसीम् ॥ ३४ ॥ \\ % 50.35 षण्ढं हत्वा पलालभारकम् ॥ ३५ ॥ \\ % 50.36 वराहं हत्वा घृतकुम्भम् ॥ ३६ ॥ \\ % 50.37 तित्तिरिं तिलद्रोणम् ॥ ३७ ॥ \\ % 50.38 शुकं द्विहायनं वत्सम् ॥ ३८ ॥ \\ % 50.39 क्रौञ्चं त्रिहायनम् ॥ ३९ ॥ \\ % 50.40 क्रव्यादमृगवधे पयस्विनीं गां दद्यात् ॥ ४० ॥ \\ % 50.41 अक्रव्यादमृगवधे वत्सतरीम् ॥ ४१ ॥ \\ % 50.42 अनुक्तमृगवधे त्रिरात्रं पयसा वर्तेत ॥ ४२ ॥ \\ % 50.43 पक्षिवधे नक्ताशी स्यात् ॥ ४३ ॥ \\ % 50.44 रूप्यमाषं वा दद्यात् ॥ ४४ ॥ \\ % 50.45 हत्वा जलचरमुपवसेत् ॥ ४५ ॥ \\ % 50.46 अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे । \\ पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ४६ ॥ \\ % 50.47 किंचिदेव तु विप्राय दद्यादस्थिमतां वधे । \\ अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ४७ ॥ \\ % 50.48 फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । \\ गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ४८ ॥ \\ % 50.49 अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । \\ फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ४९ ॥ \\ % 50.50 कृष्टजानामौषधीनां जातानां च स्वयं वने । \\ वृथालम्भे तु गच्छेद्गां दिनमेकं पयोव्रतः ॥ ५० ॥ \\ % 51.1 सुरापः सर्वकर्मवर्जितः कणान्वर्षमश्नीयात् ॥ १ ॥ \\ % 51.2 मलानां मद्यानां चान्यतमस्य प्राशने चान्द्रायणं कुर्यात् ॥ २ ॥ \\ % 51.3 लशुनपलाण्डुगृञ्जनैतद्गन्धिविड्वराहग्रामकुक्कुटवानरगोमांसभक्षणे च ॥ ३ ॥ \\ % 51.4 सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्यात् ॥ ४ ॥ \\ % 51.5 वपनमेखलादण्डभैक्ष्यचर्याव्रतानि पुनःसंस्कारकर्मणि वर्जनीयानि ॥ ५ ॥ \\ % 51.6 शशकशल्यकगोधाखड्गकूर्मवर्जं पञ्चनखमांसाशने सप्तरात्रमुपवसेत् ॥ ६ ॥ \\ % 51.7 गणगणिकास्तेनगायनान्नानि भुक्त्वा सप्तरात्रं पयसा वर्तेत ॥ ७ ॥ \\ % 51.8 तक्षकान्नं चर्मकर्तुश्च ॥ ८ ॥ \\ % 51.9 वार्धुषिककदर्यदीक्षितबन्धनिकाभिशस्तषण्ढानां च ॥ ९ ॥ \\ % 51.10 पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोग्रोच्छिष्टभोजिनां च ॥ १० ॥ \\ % 51.11 अवीरास्त्रीसुवर्णकारसपत्नपतितानां च ॥ ११ ॥ \\ % 51.12 पिशुनानृतवादिक्षतधर्मात्मरसविक्रयिणां च ॥ १२ ॥ \\ % 51.13 शैलूषतन्तुवायकृतघ्नरजकानां च ॥ १३ ॥ \\ % 51.14 कर्मकारनिषादरङ्गावतारिवेणशस्त्रविक्रयिणां च ॥ १४ ॥ \\ % 51.15 श्वजीविशौण्डिकतैलिकचैलनिर्णेजकानां च ॥ १५ ॥ \\ % 51.16 रजस्वलासहोपपतिवेश्मनां च ॥ १६ ॥ \\ % 51.17 भ्रूणघ्नावेक्षितमुदक्यासंस्पृष्टं पतत्रिणावलीढं शुना संस्पृष्टं गवा घ्रातं च ॥ १७ ॥ \\ % 51.18 कामतः पदा स्पृष्टमवक्षुतम् ॥ १८ ॥ \\ % 51.19 मत्तक्रुद्धातुराणां च ॥ १९ ॥ \\ % 51.20 अनर्चितं वृथामांसं च ॥ २० ॥ \\ % 51.21 पाठीनरोहितराजीवसिंहतुण्डशकुलवर्जं सर्वमत्स्यमांसाशने त्रिरात्रमुपवसेत् ॥ २१ ॥ \\ % 51.22 सर्वजलजमांसाशने च ॥ २२ ॥ \\ % 51.23 अपः सुराभाण्डस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत् ॥ २३ ॥ \\ % 51.24 मद्यभाण्डस्थाश्च पञ्चरात्रम् ॥ २४ ॥ \\ % 51.25 सोमपः सुरापस्याघ्राय गन्धमुदकमग्नस्त्रिरघमर्षणं जप्त्वा घृतप्राशनमाचरेत् ॥ २५ ॥ \\ % 51.26 खरोष्ट्रकाकमांसाशने चान्द्रायणं कुर्यात् ॥ २६ ॥ \\ % 51.27 प्राश्याज्ञातं सूनास्थं शुष्कमांसं च ॥ २७ ॥ \\ % 51.28 क्रव्यादमृगपक्षिमांसाशने तप्तकृच्छ्रम् ॥ २८ ॥ \\ % 51.29 कलविङ्कप्लवचक्रवाकहंसरज्जुदालसारसदात्यूहशुकसारिकाबलाकाबककोकिलखञ्जरीटाशने त्रिरात्रमुपवसेत् ॥ २९ ॥ \\ % 51.30 एकशफोभयदन्ताशने च ॥ ३० ॥ \\ % 51.31 तित्तिरिकपिञ्जललावकवर्तिकामयूरवर्जं सर्वपक्षिमांसाशने चाहोरात्रम् ॥ ३१ ॥ \\ % 51.32 कीटाशने दिनमेकं ब्रह्मसुवर्चलां पिबेत् ॥ ३२ ॥ \\ % 51.33 शुनां मांसाशने च ॥ ३३ ॥ \\ % 51.34 छत्राककवकाशने सांतपनम् ॥ ३४ ॥ \\ % 51.35 यवगोधूमपयोविकारं स्नेहाक्तं शुक्तं खाण्डवं च वर्जयित्वा पर्युषितं तत्प्राश्योपवसेत् ॥ ३५ ॥ \\ % 51.36 व्रश्चनामेध्यप्रभवांल्लोहितांश्च वृक्षनिर्यासान् ॥ ३६ ॥ \\ % 51.37 शालूकवृथाकृसरसंयावपायसापूपशष्कुलीदेवान्नानि हवींषि च ॥ ३७ ॥ \\ % 51.38 गोऽजामहिषीवर्जं सर्वपयांसि च ॥ ३८ ॥ \\ % 51.39 अनिर्दशाहानि तान्यपि ॥ ३९ ॥ \\ % 51.40 स्यन्दिनीसंधिनीविवत्साक्षीरं च ॥ ४० ॥ \\ % 51.41 अमेध्यभुजश्च ॥ ४१ ॥ \\ % 51.42 दधिवर्जं केवलानि च शुक्तानि ॥ ४२ ॥ \\ % 51.43 ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रमुपवसेत् ॥ ४३ ॥ \\ % 51.44 दिनमेकं चोदके वसेत् ॥ ४४ ॥ \\ % 51.45 मधुमांसाशने प्राजापत्यम् ॥ ४५ ॥ \\ % 51.46 बिडालकाकनकुलाखूच्छिष्टभक्षणे ब्रह्मसुवर्चलां पिबेत् ॥ ४६ ॥ \\ % 51.47 श्वोच्छिष्टाशने दिनमेकमुपोषितः पञ्चगव्यं पिबेत् ॥ ४७ ॥ \\ % 51.48 पञ्चनखविण्मूत्राशने सप्तरात्रम् ॥ ४८ ॥ \\ % 51.49 आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत ॥ ४९ ॥ \\ % 51.50 ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रम् ॥ ५० ॥ \\ % 51.51 वैश्योच्छिष्टाशने पञ्चरात्रम् ॥ ५१ ॥ \\ % 51.52 राजन्योच्छिष्टाशने त्रिरात्रम् ॥ ५२ ॥ \\ % 51.53 ब्राह्मणोच्छिष्टाशने त्वेकाहम् ॥ ५३ ॥ \\ % 51.54 राजन्यः शूद्रोच्छिष्टाशी पञ्चरात्रम् ॥ ५४ ॥ \\ % 51.55 वैश्योच्छिष्टाशी त्रिरात्रम् ॥ ५५ ॥ \\ % 51.56 वैश्यः शूद्रोच्छिष्टाशी च ॥ ५६ ॥ \\ % 51.57 चण्डालान्नं भुक्त्वा त्रिरात्रमुपवसेत् ॥ ५७ ॥ \\ % 51.58 सिद्धं भुक्त्वा पराकः ॥ ५८ ॥ \\ % 51.59 असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कथंचन । \\ मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ ५९ ॥ \\ % 51.60 यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् । \\ वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥ ६० ॥ \\ % 51.61 यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । \\ यज्ञो हि भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥ ६१ ॥ \\ % 51.62 न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । \\ यादृशं भवति प्रेत्य वृथा मांसानि खादतः ॥ ६२ ॥ \\ % 51.63 ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । \\ यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितीः पुनः ॥ ६३ ॥ \\ % 51.64 मधुपर्के च यज्ञे च पितृदैवतकर्मणि । \\ अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन ॥ ६४ ॥ \\ % 51.65 यज्ञार्थेषु पशून्हिंसन्वेदतत्त्वार्थविद्द्विजः । \\ आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिम् ॥ ६५ ॥ \\ % 51.66 गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः । \\ नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ ६६ ॥ \\ % 51.67 या वेदविहिता हिंसा नियतास्मिंश्चराचरे । \\ अहिंसामेव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ॥ ६७ ॥ \\ % 51.68 योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया । \\ स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥ ६८ ॥ \\ % 51.69 यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति । \\ स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ६९ ॥ \\ % 51.70 यद्ध्यायति यत्कुरुते रतिं बध्नाति यत्र च । \\ तदेवाप्नोत्ययत्नेन यो हिनस्ति न किंचन ॥ ७० ॥ \\ % 51.71 नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । \\ न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ७१ ॥ \\ % 51.72 समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् । \\ प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ७२ ॥ \\ % 51.73 न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । \\ स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ ७३ ॥ \\ % 51.74 अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । \\ संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ ७४ ॥ \\ % 51.75 स्वमांसं परमांसेन यो वर्धयितुमिच्छति । \\ अनभ्यर्च्य पितॄन्देवान्न ततोऽन्योऽस्त्यपुण्यकृत् ॥ ७५ ॥ \\ % 51.76 वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । \\ मांसानि च न खादेद्यस्तस्य पुण्यफलं समम् ॥ ७६ ॥ \\ % 51.77 फलमूलाशनैर्दिव्यैर्मुन्यन्नानां च भोजनैः । \\ न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ७७ ॥ \\ % 51.78 मां स भक्षयितामुत्र यस्य मांसमिहाद्म्यहम् । \\ एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ७८ ॥ \\ % 52.1 सुवर्णस्तेयकृद्राज्ञे कर्माचक्षाणो मुसलमर्पयेत् ॥ १ ॥ \\ % 52.2 वधात्त्यागाद्वा प्रयतो भवति ॥ २ ॥ \\ % 52.3 महाव्रतं द्वादशाब्दानि वा कुर्यात् ॥ ३ ॥ \\ % 52.4 निक्षेपापहारी च ॥ ४ ॥ \\ % 52.5 धान्यधनापहारी च कृच्छ्रमब्दम् ॥ ५ ॥ \\ % 52.6 मनुष्यस्त्रीकूपक्षेत्रवापीनामपहारे चान्द्रायणम् ॥ ६ ॥ \\ % 52.7 द्रव्याणामल्पसाराणां सांतपनम् ॥ ७ ॥ \\ % 52.8 भक्ष्यभोज्यपानशय्यासनपुष्पमूलफलानां पञ्चगव्यपानम् ॥ ८ ॥ \\ % 52.9 तृणकाष्ठद्रुमशुष्कान्नगुडवस्त्रचर्मामिषाणां त्रिरात्रमुपवसेत् ॥ ९ ॥ \\ % 52.10 मणिमुक्ताप्रवालताम्ररजतायःकांस्यानां द्वादशाहं कणानश्नीयात् ॥ १० ॥ \\ % 52.11 कार्पासकीटजोर्णाद्यपहरणे त्रिरात्रं पयसा वर्तेत ॥ ११ ॥ \\ % 52.12 द्विशफैकशफापहरणे त्रिरात्रमुपवसेत् ॥ १२ ॥ \\ % 52.13 पक्षिगन्धौषधिरज्जुवैदलानामपहरणे दिनमुपवसेत् ॥ १३ ॥ \\ % 52.14 दत्त्वैवापहृतं द्रव्यं धनिकस्याप्युपायतः । \\ प्रायश्चित्तं ततः कुर्यात्कल्मषस्यापनुत्तये ॥ १४ ॥ \\ % 52.15 यद्यत्परेभ्यस्त्वादद्यात्पुरुषस्तु निरङ्कुशः । \\ तेन तेन विहीनः स्याद्यत्र यत्राभिजायते ॥ १५ ॥ \\ % 52.16 जीवितं धर्मकामौ च धने यस्मात्प्रतिष्ठितौ । \\ तस्मात्सर्वप्रयत्नेन धनहिंसां विवर्जयेत् ॥ १६ ॥ \\ % 52.17 प्राणिहिंसापरो यस्तु धनहिंसापरस्तथा । \\ महद्दुःखमवाप्नोति धनहिंसापरस्तयोः ॥ १७ ॥ \\ % 53.1 अथागम्यागमने महाव्रतविधानेनाब्दं चीरवासा वने प्राजापत्यं कुर्यात् ॥ १ ॥ \\ % 53.2 परदारगमने च ॥ २ ॥ \\ % 53.3 गोव्रतं गोगमने च ॥ ३ ॥ \\ % 53.4 पुंस्ययोनावाकाशेऽप्सु दिवा गोयाने च सवासाः स्नानमाचरेत् ॥ ४ ॥ \\ % 53.5 चण्डालीगमने तत्साम्यमाप्नुयात् ॥ ५ ॥ \\ % 53.6 अज्ञानतश्चान्द्रायणद्वयं कुर्यात् ॥ ६ ॥ \\ % 53.7 पशुवेश्यागमने च प्राजापत्यम् ॥ ७ ॥ \\ % 53.8 सकृद्दुष्टा स्त्री यत्पुरुषस्य परदारे तद्व्रतं कुर्यात् ॥ ८ ॥ \\ % 53.9 यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः । \\ तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ९ ॥ \\ % 54.1 यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं कुर्यात् ॥ १ ॥ \\ % 54.2 मृतपञ्चनखात्कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राहमणस्त्रिरात्रमुपवसेत् ॥ २ ॥ \\ % 54.3 द्व्यहं राजन्यः ॥ ३ ॥ \\ % 54.4 एकाहं वैश्यः ॥ ४ ॥ \\ % 54.5 शूद्रो नक्तम् ॥ ५ ॥ \\ % 54.6 सर्वे चान्ते व्रतस्य पञ्चगव्यं पिबेयुः ॥ ६ ॥ \\ % 54.7 पञ्चगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत् । \\ उभौ तौ नरकं यातो महारौरवसंज्ञितम् ॥ ७ ॥ \\ % 54.8 पर्वानारोग्यवर्जमृतावगच्छन्पत्नीं त्रिरात्रमुपवसेत् ॥ ८ ॥ \\ % 54.9 कूटसाक्षी ब्रह्महत्याव्रतं चरेत् ॥ ९ ॥ \\ % 54.10 अनुदकमूत्रपुरीषकरणे सचैलं स्नानं महाव्याहृतिहोमश्च ॥ १० ॥ \\ % 54.11 सूर्याभ्युदितनिर्मुक्तः सचैलस्नातः सावित्र्यष्टशतमावर्तयेत् ॥ ११ ॥ \\ % 54.12 श्वसृगालविड्वराहखरवानरवायसपुंश्चलीभिर्दष्टः स्रवन्तीमासाद्य षोडश प्राणायामान्कुर्यात् ॥ १२ ॥ \\ % 54.13 वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं सकृद्भैक्षेण वर्तेत ॥ १३ ॥ \\ % 54.14 समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षेपणे च मासं पयसा वर्तेत ॥ १४ ॥ \\ % 54.15 नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नश्चैते संवत्सरं भैक्षेण वर्तेरन् ॥ १५ ॥ \\ % 54.16 परिवित्तिः परिवेत्ता यया च परिविद्यते दाता याजकश्च चान्द्रायणं कुर्यात् ॥ १६ ॥ \\ % 54.17 प्राणिभूपुण्यसोमविक्रयी तप्तकृच्छ्रम् ॥ १७ ॥ \\ % 54.18 आर्द्रौषधिगन्धपुष्पफलमूलचर्मवेत्रविदलतुषकपालकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यम् ॥ १८ ॥ \\ % 54.19 श्लैष्मजतुमधूच्छिष्टशङ्खशुक्तित्रपुसीसकृष्णलोहौदुम्बरखड्गपात्रविक्रयी चान्द्रायणं कुर्यात् ॥ १९ ॥ \\ % 54.20 रक्तवस्त्ररङ्गरत्नगन्धगुडमधुरसोर्णाविक्रयी त्रिरात्रमुपवसेत् ॥ २० ॥ \\ % 54.21 मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात् ॥ २१ ॥ \\ % 54.22 तं च भूयश्चोपनयेत् ॥ २२ ॥ \\ % 54.23 उष्ट्रेण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायामत्रयम् कुर्यात् ॥ २३ ॥ \\ % 54.24 जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । \\ मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ २४ ॥ \\ % 54.25 अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म च । \\ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ २५ ॥ \\ % 54.26 येषां द्विजानां सावित्री नानूच्येत यथाविधि । \\ तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ २६ ॥ \\ % 54.27 प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । \\ ब्राह्मण्याच्च परित्यक्तास्तेषामप्येतदादिशेत् ॥ २७ ॥ \\ % 54.28 यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । \\ तस्योत्सर्गेण शुध्यन्ति जप्येन तपसा तथा ॥ २८ ॥ \\ % 54.29 वेदोदितानां नित्यानां कर्मणां समतिक्रमे । \\ स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ २९ ॥ \\ % 54.30 अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । \\ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३० ॥ \\ % 54.31 एनस्विभिरनिर्णिक्तैर्नार्थं कंचित्समाचरेत् । \\ कृतनिर्णेजनांश्चैतान्न जुगुप्सेत धर्मवित् ॥ ३१ ॥ \\ % 54.32 बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । \\ शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ३२ ॥ \\ % 54.33 अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः । \\ प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥ ३३ ॥ \\ % 54.34 अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । \\ शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्प्येत् ॥ ३४ ॥ \\ % 55.1 अथ रहस्यप्रायश्चित्तानि भवन्ति ॥ १ ॥ \\ % 55.2 स्रवन्तीमासाद्य स्नातः प्रत्यहं षोडश प्राणायामान्कृत्वैककालं हविष्याशी मासेन ब्रह्महा पूतो भवति ॥ २ ॥ \\ % 55.3 कर्मणोऽन्ते पयस्विनीं गां दद्यात् ॥ ३ ॥ \\ % 55.4 व्रतेनाघमर्षणेन च सुरापः पूतो भवति ॥ ४ ॥ \\ % 55.5 गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत् ॥ ५ ॥ \\ % 55.6 त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः ॥ ६ ॥ \\ % 55.7 यथाश्वमेधः क्रतुराट्सर्वपापापनोदकः । \\ तथाघमर्षणं सूक्तं सर्वपापापनोदकम् ॥ ७ ॥ \\ % 55.8 प्राणायामं द्विजः कुर्यात्सर्वपापापनुत्तये । \\ दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु ॥ ८ ॥ \\ % 55.9 सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । \\ त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ९ ॥ \\ % 55.10 अकारं चाप्युकारं च मकारं च प्रजापतिः । \\ वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ १० ॥ \\ % 55.11 त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । \\ तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ ११ ॥ \\ % 55.12 एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् । \\ संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ १२ ॥ \\ % 55.13 सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । \\ महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥ १३ ॥ \\ % 55.14 एतत्त्रयविसंयुक्तः काले च क्रियया स्वया । \\ विप्रक्षत्रियविड्जातिर्गर्हणां याति साधुषु ॥ १४ ॥ \\ % 55.15 ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । \\ त्रिपदा चैव गायत्री विज्ञेया ब्रह्मणो मुखम् ॥ १५ ॥ \\ % 55.16 योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । \\ स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ १६ ॥ \\ % 55.17 एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः । \\ सावित्र्यास्तु परं नान्यन्मौनात्सत्यं विशिष्यते ॥ १७ ॥ \\ % 55.18 क्षरन्ति सर्ववैदिक्यो जुहोतियजतिक्रियाः । \\ अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः ॥ १८ ॥ \\ % 55.19 विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । \\ उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥ १९ ॥ \\ % 55.20 ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । \\ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २० ॥ \\ % 55.21 जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । \\ कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ २१ ॥ \\ % 56.1 अथातः सर्ववेदपवित्राणि भवन्ति ॥ १ ॥ \\ % 56.2 येषां जपैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते ॥ २ ॥ \\ % 56.3 अघमर्षणम् ॥ ३ ॥ \\ % 56.4 देवकृतम् ॥ ४ ॥ \\ % 56.5 शुद्धवत्यः ॥ ५ ॥ \\ % 56.6 तरत्समन्दीयम् ॥ ६ ॥ \\ % 56.7 कूष्माण्ड्यः ॥ ७ ॥ \\ % 56.8 पावमान्यः ॥ ८ ॥ \\ % 56.9 दुर्गासावित्री ॥ ९ ॥ \\ % 56.10 अतीषङ्गाः ॥ १० ॥ \\ % 56.11 पदस्तोमाः ॥ ११ ॥ \\ % 56.12 सामानि व्याहृतयः ॥ १२ ॥ \\ % 56.13 भारुण्डाणि ॥ १३ ॥ \\ % 56.14 चन्द्रसाम ॥ १४ ॥ \\ % 56.15 पुरुषव्रते सामनी ॥ १५ ॥ \\ % 56.16 अब्लिङ्गम् ॥ १६ ॥ \\ % 56.17 बार्हस्पत्यम् ॥ १७ ॥ \\ % 56.18 गोसूक्तम् ॥ १८ ॥ \\ % 56.19 अश्वसूक्तम् ॥ १९ ॥ \\ % 56.20 सामनी चन्द्रसूक्ते च ॥ २० ॥ \\ % 56.21 शतरुद्रियम् ॥ २१ ॥ \\ % 56.22 अथर्वशिरः ॥ २२ ॥ \\ % 56.23 त्रिसुपर्णम् ॥ २३ ॥ \\ % 56.24 महाव्रतम् ॥ २४ ॥ \\ % 56.25 नारायणीयम् ॥ २५ ॥ \\ % 56.26 पुरुषसूक्तं च ॥ २६ ॥ \\ % 56.27 त्रीण्याज्यदोहानि रथन्तरं च अग्निव्रतं वामदेव्यं बृहच्च । \\ एतानि गीतानि पुनन्ति जन्तूञ्जातिस्मरत्वं लभते यदीच्छेत् ॥ २७ ॥ \\ % 57.1 अथ त्याज्याः ॥ १ ॥ \\ % 57.2 व्रात्याः ॥ २ ॥ \\ % 57.3 पतिताः ॥ ३ ॥ \\ % 57.4 त्रिपुरुषं मातृतः पितृतश्चाशुद्धाः ॥ ४ ॥ \\ % 57.5 सर्व एवाभोज्याश्चाप्रतिग्राह्याः ॥ ५ ॥ \\ % 57.6 अप्रतिग्राह्येभ्यश्च प्रतिग्रहप्रसङ्गं वर्जयेत् ॥ ६ ॥ \\ % 57.7 प्रतिग्रहेण ब्राह्मणानां ब्राह्म्यं तेजः प्रणश्यति ॥ ७ ॥ \\ % 57.8 द्रव्याणां वाविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं कुर्यात्स दात्रा सह निमज्जति ॥ ८ ॥ \\ % 57.9 प्रतिग्रहसमर्थश्च यः प्रतिग्रहं वर्जयेत्स दातृलोकमाप्नोति ॥ ९ ॥ \\ % 57.10 एधोदकमूलफलाभयामिषमधुशय्यासनगृहपुष्पदधिशाकांश्चाभ्युद्यतान्न निर्णुदेत् ॥ १० ॥ \\ % 57.11 आहूयाभ्युद्यतां भिक्षां पुरस्तादनुचोदिताम् । \\ ग्राह्यां प्रजापतिर्मेने अपि दुष्कृतकर्मणः ॥ ११ ॥ \\ % 57.12 नाश्नन्ति पितरस्तस्य दश वर्षाणि पञ्च च । \\ न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ १२ ॥ \\ % 57.13 गुरून्भृत्यानुज्जिहीर्षुरर्चिष्यन्पितृदेवताः । \\ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ १३ ॥ \\ % 57.14 एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे । \\ नादद्यात्कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥ १४ ॥ \\ % 57.15 गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् । \\ आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतः सदा ॥ १५ ॥ \\ % 57.16 अर्धिकः कुलमित्रं च दासगोपालनापिताः । \\ एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ १६ ॥ \\ % 58.1 अथ गृहाश्रमिणस्त्रिविधोऽर्थो भवति ॥ १ ॥ \\ % 58.2 शुक्लः शबलोऽसितश्च ॥ २ ॥ \\ % 58.3 शुक्लेनार्थेन यदौर्ध्वदेहिकं करोति तेनास्य देवत्वमासादयति ॥ ३ ॥ \\ % 58.4 यच्छबलेन तन्मानुष्यम् ॥ ४ ॥ \\ % 58.5 यत्कृष्णेन तत्तिर्यक्त्वम् ॥ ५ ॥ \\ % 58.6 स्ववृत्त्युपार्जितं सर्वेषां शुक्लम् ॥ ६ ॥ \\ % 58.7 अनन्तरवृत्त्युपात्तं शबलम् ॥ ७ ॥ \\ % 58.8 एकान्तरवृत्त्युपात्तं च कृष्णम् ॥ ८ ॥ \\ % 58.9 क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया । \\ अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ॥ ९ ॥ \\ % 58.10 उत्कोचशुल्कसंप्राप्तमविक्रेयस्य विक्रयैः । \\ कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥ १० ॥ \\ % 58.11 पार्श्विकद्यूतचौर्याप्तप्रतिरूपकसाहसैः । \\ व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥ ११ ॥ \\ % 58.12 यथाविधेन द्रव्येण यत्किंचित्कुरुते नरः । \\ तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ १२ ॥ \\ % 59.1 गृहाश्रमी वैवाहिकाग्नौ पाकयज्ञान्कुर्यात् ॥ १ ॥ \\ % 59.2 सायं प्रातश्चाग्निहोत्रं ॥ २ ॥ \\ % 59.3 देवताभ्यो जुहुयात् ॥ ३ ॥ \\ % 59.4 चन्द्रार्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यजेत ॥ ४ ॥ \\ % 59.5 प्रत्ययनं पशुना ॥ ५ ॥ \\ % 59.6 शरद्ग्रीष्मयोश्चाग्रयणेन ॥ ६ ॥ \\ % 59.7 व्रीहियवयोर्वा पाके ॥ ७ ॥ \\ % 59.8 त्रैवार्षिकाभ्यधिकान्नः ॥ ८ ॥ \\ % 59.9 प्रत्यब्दं सोमेन ॥ ९ ॥ \\ % 59.10 वित्ताभावे इष्ट्या वैश्वानर्या ॥ १० ॥ \\ % 59.11 शूद्रान्नं यागे परिहरेत् ॥ ११ ॥ \\ % 59.12 यज्ञार्थं भिक्षितमवाप्तमर्थं सकलमेव वितरेत् ॥ १२ ॥ \\ % 59.13 सायं प्रातर्वैश्वदेवं जुहुयात् ॥ १३ ॥ \\ % 59.14 भिक्षां च भिक्षवे दद्यात् ॥ १४ ॥ \\ % 59.15 अर्चितभिक्षादानेन गोदानफलमाप्नोति ॥ १५ ॥ \\ % 59.16 भिक्ष्वभावे ग्रासमात्रं गवां दद्यात् ॥ १६ ॥ \\ % 59.17 वह्नौ वा प्रक्षिपेत् ॥ १७ ॥ \\ % 59.18 भुक्तेऽप्यन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत ॥ १८ ॥ \\ % 59.19 कण्डनी पेषणी चुल्ली कुम्भ उपस्कर इति पञ्च सूना गृहस्थस्य ॥ १९ ॥ \\ % 59.20 तन्निष्कृत्यर्थं च ब्रह्मदेवभूतपितृनरयज्ञान्कुर्यात् ॥ २० ॥ \\ % 59.21 स्वाध्यायो ब्रह्मयज्ञः ॥ २१ ॥ \\ % 59.22 होमो दैवः ॥ २२ ॥ \\ % 59.23 पितृतर्पणं पित्र्यः ॥ २३ ॥ \\ % 59.24 बलिर्भौतः ॥ २४ ॥ \\ % 59.25 नृयज्ञश्चातिथिपूजनम् ॥ २५ ॥ \\ % 59.26 देवतातिथिभृत्यानां पितॄणामात्मनस्तथा । \\ न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ २६ ॥ \\ % 59.27 ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् । \\ तस्मादभ्यागतानेतान्गृहस्थो नावमानयेत् ॥ २७ ॥ \\ % 59.28 गृहस्थ एव यजते गृहस्थस्तप्यते तपः । \\ ददाति च गृहस्थस्तु तस्माज्ज्येष्ठो गृहाश्रमी ॥ २८ ॥ \\ % 59.29 ऋषयः पितरो देवा भूतान्यतिथयस्तथा । \\ आशासते कुडुम्बिभ्यस्तस्माच्छ्रेष्ठो गृहाश्रमी ॥ २९ ॥ \\ % 59.30 त्रिवर्गसेवां सततान्नदानं सुरार्चनं ब्राह्मणपूजनं च । \\ स्वाध्यायसेवां पितृतर्पणं च कृत्वा गृही शक्रपदं प्रयाति ॥ ३० ॥ \\ % 60.1 ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् ॥ १ ॥ \\ % 60.2 दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च ॥ २ ॥ \\ % 60.3 नाप्रच्छादितायां भूमौ ॥ ३ ॥ \\ % 60.4 न फालकृष्टायाम् ॥ ४ ॥ \\ % 60.5 न च्छायायाम् ॥ ५ ॥ \\ % 60.6 न चोषरे ॥ ६ ॥ \\ % 60.7 न शाद्वले ॥ ७ ॥ \\ % 60.8 न ससत्त्वे ॥ ८ ॥ \\ % 60.9 न गर्ते ॥ ९ ॥ \\ % 60.10 न वल्मीके ॥ १० ॥ \\ % 60.11 न पथि ॥ ११ ॥ \\ % 60.12 न रथ्यायाम् ॥ १२ ॥ \\ % 60.13 न पराशुचौ ॥ १३ ॥ \\ % 60.14 नोद्याने ॥ १४ ॥ \\ % 60.15 नोद्यानोदकसमीपयोः ॥ १५ ॥ \\ % 60.16 न भस्मनि ॥ १६ ॥ \\ % 60.17 नाङ्गारे ॥ १७ ॥ \\ % 60.18 न गोमये ॥ १८ ॥ \\ % 60.19 न गोव्रजे ॥ १९ ॥ \\ % 60.20 नाकाशे ॥ २० ॥ \\ % 60.21 नोदके ॥ २१ ॥ \\ % 60.22 न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानाम् ॥ २२ ॥ \\ % 60.23 नैवानवगुण्ठितशिराः ॥ २३ ॥ \\ % 60.24 लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् ॥ २४ ॥ \\ % 60.25 एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । \\ उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ॥ २५ ॥ \\ % 60.26 एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । \\ त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥ २६ ॥ \\ % 61.1 अथ पालाशं दन्तधावनं नाद्यात् ॥ १ ॥ \\ % 61.2 नैव श्लेष्मान्तकारिष्टविभीतकधवधन्वनजम् ॥ २ ॥ \\ % 61.3 न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजम् ॥ ३ ॥ \\ % 61.4 न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजम् ॥ ४ ॥ \\ % 61.5 न पारिभद्रकाम्लिकामोचकशाल्मलीशणजम् ॥ ५ ॥ \\ % 61.6 न मधुरम् ॥ ६ ॥ \\ % 61.7 नाम्लम् ॥ ७ ॥ \\ % 61.8 नोर्ध्वशुष्कम् ॥ ८ ॥ \\ % 61.9 न सुषिरम् ॥ ९ ॥ \\ % 61.10 न पूतिगन्धि ॥ १० ॥ \\ % 61.11 न पिच्छिलम् ॥ ११ ॥ \\ % 61.12 न दक्षिणापराभिमुखः ॥ १२ ॥ \\ % 61.13 अद्याच्चोदङ्मुखः प्राङ्मुखो वा ॥ १३ ॥ \\ % 61.14 वटासनार्कखदिरकरञ्जबदरसर्जनिम्बारिमेदापामार्गमालतीककुभबिल्वानामन्यतमम् ॥ १४ ॥ \\ % 61.15 काषायं तिक्तं कटुकं च ॥ १५ ॥ \\ % 61.16 कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम् । \\ प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् ॥ १६ ॥ \\ % 61.17 प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः । \\ अमावास्यां न चाश्नीयाद्दन्तकाष्ठं कदाचन ॥ १७ ॥ \\ % 62.1 अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थम् ॥ १ ॥ \\ % 62.2 अङ्गुष्ठमूले ब्राह्मम् ॥ २ ॥ \\ % 62.3 अङ्गुल्यग्रे दैवम् ॥ ३ ॥ \\ % 62.4 तर्जनीमूले पित्र्यम् ॥ ४ ॥ \\ % 62.5 अनग्न्युष्णाभिरफेनिलाभिर्न शूद्रैककरावर्जिताभिरक्षाराभिरद्भिः शुचौ देशे स्वासीनोऽन्तर्जानुः प्राङ्मुखश्चोदङ्मुखो वा तन्मनाः सुमनाश्चाचामेत् ॥ ५ ॥ \\ % 62.6 ब्राह्मेण तीर्थेन त्रिराचामेत् ॥ ६ ॥ \\ % 62.7 द्विः प्रमृज्यात् ॥ ७ ॥ \\ % 62.8 खान्यद्भिर्मूर्धानं हृदयं स्पृशेत् ॥ ८ ॥ \\ % 62.9 हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । \\ शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ ९ ॥ \\ % 63.1 अथ योगक्षेमार्थमीश्वरमधिगच्छेत् ॥ १ ॥ \\ % 63.2 नैकोऽध्वानं प्रपद्येत ॥ २ ॥ \\ % 63.3 नाधार्मिकैः सार्धम् ॥ ३ ॥ \\ % 63.4 न वृषलैः ॥ ४ ॥ \\ % 63.5 न द्विषद्भिः ॥ ५ ॥ \\ % 63.6 नातिप्रत्यूषसि ॥ ६ ॥ \\ % 63.7 नातिसायम् ॥ ७ ॥ \\ % 63.8 न संध्ययोः ॥ ८ ॥ \\ % 63.9 न मध्याह्ने ॥ ९ ॥ \\ % 63.10 न संनिहितपानीयम् ॥ १० ॥ \\ % 63.11 नातितूर्णम् ॥ ११ ॥ \\ % 63.12 न रात्रौ ॥ १२ ॥ \\ % 63.13 न सततं बालव्याधितार्तैर्वाहनैः ॥ १३ ॥ \\ % 63.14 न हीनाङ्गैः ॥ १४ ॥ \\ % 63.15 न दीनैः ॥ १५ ॥ \\ % 63.16 न गोभिः ॥ १६ ॥ \\ % 63.17 नादान्तैः ॥ १७ ॥ \\ % 63.18 यवसोदके वाहनानामदत्त्वात्मनः क्षुत्तृष्णापनोदनं न कुर्यात् ॥ १८ ॥ \\ % 63.19 न चतुष्पथमधितिष्ठेत् ॥ १९ ॥ \\ % 63.20 न रात्रौ वृक्षमूलम् ॥ २० ॥ \\ % 63.21 न शून्यालयम् ॥ २१ ॥ \\ % 63.22 न तृणम् ॥ २२ ॥ \\ % 63.23 न पशूनां बन्धनागारम् ॥ २३ ॥ \\ % 63.24 न केशतुषकपालास्थिभस्माङ्गारान् ॥ २४ ॥ \\ % 63.25 न कार्पासास्थि ॥ २५ ॥ \\ % 63.26 चतुष्पथं प्रकक्षिणीकुर्यात् ॥ २६ ॥ \\ % 63.27 देवतार्चां च ॥ २७ ॥ \\ % 63.28 प्रज्ञातांश्च वनस्प्तीन् ॥ २८ ॥ \\ % 63.29 अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्धमाननन्द्यावर्तांश्च ॥ २९ ॥ \\ % 63.30 तालवृन्तचामराश्वगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च ॥ ३० ॥ \\ % 63.31 वीणाचन्दनायुधार्द्रगोमयफलपुष्पार्द्रशाकगोरोचनादूर्वाप्ररोहांश्च ॥ ३१ ॥ \\ % 63.32 उष्णीषालंकारमणिकनकरजतवस्त्रासनयानामिषांश्च ॥ ३२ ॥ \\ % 63.33 भृङ्गारोद्धृतोर्वराबद्धैकपशुकुमारीमीनांश्च दृष्ट्वा प्रयायादिति ॥ ३३ ॥ \\ % 63.34 अथ मत्तोन्मत्तव्यङ्गान्दृष्ट्वा निवर्तेत ॥ ३४ ॥ \\ % 63.35 वान्तविरिक्तमुण्डिजटिलवामनांश्च ॥ ३५ ॥ \\ % 63.36 काषायिप्रव्रजितमलिनांश्च ॥ ३६ ॥ \\ % 63.37 तैलगुडशुष्कगोमयेन्धनतृणपलाशभस्माङ्गारांश्च ॥ ३७ ॥ \\ % 63.38 लवणक्लीबासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च ॥ ३८ ॥ \\ % 63.39 वीणाचन्दनार्द्रशाकोष्णीषालंकरणकुमारीस्तु प्रस्थानकालेऽभिनन्दयेदिति ॥ ३९ ॥ \\ % 63.40 देवब्राह्मणगुरुबभ्रुदीक्षितानां छायां नाक्रामेत् ॥ ४० ॥ \\ % 63.41 निष्ठूतवान्तरुधिरविण्मूत्रस्नानोदकानि च ॥ ४१ ॥ \\ % 63.42 न वत्सतन्त्रीं लङ्घयेत् ॥ ४२ ॥ \\ % 63.43 प्रवर्षति न धावेत् ॥ ४३ ॥ \\ % 63.44 न वृथा नदीं तरेत् ॥ ४४ ॥ \\ % 63.45 न देवताभ्यः पितृभ्यश्चोदकमप्रदाय ॥ ४५ ॥ \\ % 63.46 न बाहुभ्याम् ॥ ४६ ॥ \\ % 63.47 न भिन्नया नावा ॥ ४७ ॥ \\ % 63.48 न कूलमधितिष्ठेत् ॥ ४८ ॥ \\ % 63.49 न कूपमवलोकयेत् ॥ ४९ ॥ \\ % 63.50 न लङ्घयेत् ॥ ५० ॥ \\ % 63.51 वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । \\ पन्था देयो नृपस्त्वेषां मान्यः स्नातश्च भूपतेः ॥ ५१ ॥ \\ % 64.1 परनिपानेषु न स्नानमाचरेत् ॥ १ ॥ \\ % 64.2 आचरेत्पञ्च पिण्डानुद्धृत्यापस्तदापदि ॥ २ ॥ \\ % 64.3 नाजीर्णे ॥ ३ ॥ \\ % 64.4 न चातुरः ॥ ४ ॥ \\ % 64.5 न नग्नः ॥ ५ ॥ \\ % 64.6 न रात्रौ ॥ ६ ॥ \\ % 64.7 राहुदर्शनवर्जम् ॥ ७ ॥ \\ % 64.8 न संध्ययोः ॥ ८ ॥ \\ % 64.9 प्रातःस्नानशीलोऽरुणताम्रां प्राचीमालोक्य स्नायात् ॥ ९ ॥ \\ % 64.10 स्नातः शिरो नावधुनेत् ॥ १० ॥ \\ % 64.11 नाङ्गेभ्यस्तोयमुद्धरेत् ॥ ११ ॥ \\ % 64.12 न तैलवत्संस्पृशेत् ॥ १२ ॥ \\ % 64.13 नाप्रक्षालितं पूर्वधृतं वसनं बिभृयात् ॥ १३ ॥ \\ % 64.14 स्नातः सोष्णीषे धौतवाससी बिभृयात् ॥ १४ ॥ \\ % 64.15 न म्लेच्छान्त्यजपतितैः सह संभाषणं कुर्यात् ॥ १५ ॥ \\ % 64.16 स्नायात्प्रस्रवणदेवखातसरोवरेषु ॥ १६ ॥ \\ % 64.17 उद्धृताद्भूमिष्ठमुदकं पुण्यं स्थावरात्प्रस्रवत्तस्मान्नादेयं तस्मादपि साधुपरिगृहीतं सर्वत एव गाङ्गम् ॥ १७ ॥ \\ % 64.18 मृत्तोयैः कृतमलापकर्षोऽप्सु निमज्ज्योपविश्यापो हि ष्ठेति तिसृभिर्हिरण्यवर्णा इति चतसृभिरिदमापः प्रवहतेति च तीर्थमभिमन्त्रयेत् ॥ १८ ॥ \\ % 64.19 ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् ॥ १९ ॥ \\ % 64.20 तद्विष्णोः परमं पदमिति वा ॥ २० ॥ \\ % 64.21 द्रुपदां सावित्रीं वा ॥ २१ ॥ \\ % 64.22 युञ्जते मन इत्यनुवाकं वा ॥ २२ ॥ \\ % 64.23 पुरुषसूक्तं वा ॥ २३ ॥ \\ % 64.24 स्नातश्चार्द्रवासा देवपितृतर्पणमम्भःस्थ एव कुर्यात् ॥ २४ ॥ \\ % 64.25 परिवर्तितवासाश्चेत्तीर्थमुत्तीर्य ॥ २५ ॥ \\ % 64.26 अकृत्वा देवपितृतर्पणं स्नानशाटीं न पीडयेत् ॥ २६ ॥ \\ % 64.27 स्नात्वाचम्य विधिवदुपस्पृशेत् ॥ २७ ॥ \\ % 64.28 पुरुषसूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् ॥ २८ ॥ \\ % 64.29 उदकाञ्जलिं पश्चात् ॥ २९ ॥ \\ % 64.30 आदावेव दिव्येन तीर्थेन देवतानां कुर्यात् ॥ ३० ॥ \\ % 64.31 तदनन्तरं पित्र्येण पितॄणाम् ॥ ३१ ॥ \\ % 64.32 तत्रादौ स्ववंश्यानां तर्पणं कुर्यात् ॥ ३२ ॥ \\ % 64.33 ततः संबन्धिबान्धवानाम् ॥ ३३ ॥ \\ % 64.34 ततः सुहृदाम् ॥ ३४ ॥ \\ % 64.35 एवं नित्यस्नायी स्यात् ॥ ३५ ॥ \\ % 64.36 स्नातश्च पवित्राणि यथाशक्ति जपेत् ॥ ३६ ॥ \\ % 64.37 विशेषतः सावित्रीम् ॥ ३७ ॥ \\ % 64.38 पुरुषसूक्तं च ॥ ३८ ॥ \\ % 64.39 नैताभ्यामधिकमस्ति ॥ ३९ ॥ \\ % 64.40 स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि । \\ पवित्राणां तथा जप्ये दाने च विधिबोधिते ॥ ४० ॥ \\ % 64.41 अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् । \\ अब्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा ॥ ४१ ॥ \\ % 64.42 याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति । \\ नित्यस्नानेन पूयन्ते येऽपि पापकृतो नराः ॥ ४२ ॥ \\ % 65.1 अथातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तो देवतार्चायां स्थले वा भगवन्तमनादिनिधनं वासुदेवमभ्यर्चयेत् ॥ १ ॥ \\ % 65.2 अश्विनोः प्राणस्तौ त इति जीवादानं दत्त्वा युञ्जते मन इत्यनुवाकेनावाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥ २ ॥ \\ % 65.3 आपो हि ष्ठेति तिसृभिरर्घ्यं निवेदयेत् ॥ ३ ॥ \\ % 65.4 हिरण्यवर्णा इति चतसृभिः पाद्यम् ॥ ४ ॥ \\ % 65.5 शं न आपो धन्वन्या इत्याचमनीयम् ॥ ५ ॥ \\ % 65.6 इदमापः प्रवहतेति स्नानीयम् ॥ ६ ॥ \\ % 65.7 रथेष्वक्षेषु वृषभराजा इत्यनुलेपनालंकारौ ॥ ७ ॥ \\ % 65.8 युवा सुवासा इति वासः ॥ ८ ॥ \\ % 65.9 पुष्पावतीरिति पुष्पम् ॥ ९ ॥ \\ % 65.10 धूरसि धूर्वेति धूपम् ॥ १० ॥ \\ % 65.11 तेजोऽसि शुक्रमिति दीपम् ॥ ११ ॥ \\ % 65.12 दधिक्राव्ण इति मधुपर्कम् ॥ १२ ॥ \\ % 65.13 हिरण्यगर्भ इत्यष्टाभिर्नैवेद्यम् ॥ १३ ॥ \\ % 65.14 चामरं व्यजनं मात्रां छत्रं यानासने तथा । \\ सावित्रेणैव तत्सर्वं देवाय विनिवेदयेत् ॥ १४ ॥ \\ % 65.15 एवमभ्यर्च्य तु जपेत्सूक्तं वै पौरुषं ततः । \\ तेनैव जुहुयादाज्यं य इच्छेच्छाश्वतं पदम् ॥ १५ ॥ \\ % 66.1 न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् ॥ १ ॥ \\ % 66.2 चन्दनमृगमददारुकर्पूरकुङ्कुमजातीफलवर्जमनुलेपनं न दद्यात् ॥ २ ॥ \\ % 66.3 न वासो नीलीरक्तम् ॥ ३ ॥ \\ % 66.4 न मणिसुवर्णयोः प्रतिरूपमलंकरणम् ॥ ४ ॥ \\ % 66.5 नोग्रघन्धि ॥ ५ ॥ \\ % 66.6 नागन्धि ॥ ६ ॥ \\ % 66.7 न कण्टकिजम् ॥ ७ ॥ \\ % 66.8 कण्टकिजमपि शुक्लं सुगन्धिकं तु दद्यात् ॥ ८ ॥ \\ % 66.9 रक्तमपि कुङ्कुमं जलजं च दद्यात् ॥ ९ ॥ \\ % 66.10 न धूपार्थे जीवजातम् ॥ १० ॥ \\ % 66.11 न घृततैलं विना किंचन दीपार्थे ॥ ११ ॥ \\ % 66.12 नाभक्ष्यं नैवेद्यार्थे ॥ १२ ॥ \\ % 66.13 न भक्ष्ये अप्यजामहिषीक्षीरे ॥ १३ ॥ \\ % 66.14 पञ्चनखमत्स्यवराहमांसानि च ॥ १४ ॥ \\ % 66.15 प्रयतश्च शुचिर्भूत्वा सर्वमेव निवेदयेत् । \\ तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः ॥ १५ ॥ \\ % 67.1 अथाग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य परिषिच्य सर्वतः पाकादग्रमुद्धृत्य जुहुयात् ॥ १ ॥ \\ % 67.2 वासुदेवाय संकर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय ॥ २ ॥ \\ % 67.3 अथाग्नये सोमाय मित्राय वरुणाय इन्द्राय इन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यः प्रजापतये अनुमत्यै धन्वन्तरये वास्तोष्पतये अग्नये स्विष्टकृते च ॥ ३ ॥ \\ % 67.4 ततोऽन्नशेषेण बलिमुपहरेत् ॥ ४ ॥ \\ % 67.5 तक्षोपतक्षाभ्याम् ॥ ५ ॥ \\ % 67.6 अभितः पूर्वेणाग्निम् ॥ ६ ॥ \\ % 67.7 अम्बा नामासीति दुला नामासीति नितन्ती नामासीति चुपुणीका नामासीति सर्वासाम् ॥ ७ ॥ \\ % 67.8 नन्दिनि सुभगे सुमङ्गलि भद्रंकरीति स्रक्तिष्वभिप्रदक्षिणम् ॥ \\ % 67.9 स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश्च ॥ ९ ॥ \\ % 67.10 धर्माधर्मयोर्द्वारे मृत्यवे च ॥ १० ॥ \\ % 67.11 उदधाने वरुणाय ॥ ११ ॥ \\ % 67.12 विष्णव इत्युलूखले ॥ १२ ॥ \\ % 67.13 मरुद्भ्य इति दृषदि ॥ १३ ॥ \\ % 67.14 उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्च ॥ १४ ॥ \\ % 67.15 इन्द्रायेन्द्रपुरुषेभ्य इति पूर्वार्धे ॥ १५ ॥ \\ % 67.16 यमाय यमपुरुषेभ्य इति दक्षिणार्धे ॥ १६ ॥ \\ % 67.17 वरुणाय वरुणपुरुषेभ्य इति पश्चार्धे ॥ १७ ॥ \\ % 67.18 सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे ॥ १८ ॥ \\ % 67.19 ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये ॥ १९ ॥ \\ % 67.20 ऊर्ध्वमाकाशाय ॥ २० ॥ \\ % 67.21 दिवाचरेभ्यो भूतेभ्य इति स्थण्डिले ॥ २१ ॥ \\ % 67.22 नक्तंचरेभ्य इति नक्तम् ॥ २२ ॥ \\ % 67.23 ततो दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै स्वनामगोत्राभ्यां च पिण्डनिर्वपणं कुर्यात् ॥ २३ ॥ \\ % 67.24 पिण्डानां चानुलेपनपुष्पधूपनैवेद्यादि दद्यात् ॥ २४ ॥ \\ % 67.25 उदककलशमुपनिधाय स्वस्त्ययनं वाचयेत् ॥ २५ ॥ \\ % 67.26 श्वकाकश्वपचानां भुवि निर्वपेत् ॥ २६ ॥ \\ % 67.27 भिक्षां च दद्यात् ॥ २७ ॥ \\ % 67.28 अतिथिपूजने च परं फलमधितिष्ठेत् ॥ २८ ॥ \\ % 67.29 सायमतिथिं प्राप्तं प्रयत्नेनार्चयेत् ॥ २९ ॥ \\ % 67.30 अनाशितमतिथिं गृहे न वासयेत् ॥ ३० ॥ \\ % 67.31 यथा वर्णानां ब्राह्मणः प्रभुर्यथा स्त्रीणां भर्ता तथा गृहस्थस्यातिथिः ॥ ३१ ॥ \\ % 67.32 तत्पूजायां स्वर्गमाप्नोति ॥ ३२ ॥ \\ % 67.33 अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । \\ तस्मात्सुकृतमादाय दुष्कृतं तु प्रयच्छति ॥ ३३ ॥ \\ % 67.34 एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः । \\ अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ३४ ॥ \\ % 67.35 नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा । \\ उपस्थितं गृहे विन्द्याद्भार्या यत्राग्नयोऽपि वा ॥ ३५ ॥ \\ % 67.36 यदि त्वतिथिधर्मेण क्षत्रियो गृहमागतः । \\ भुक्तवत्सु च विप्रेसु कामं तमपि भोजयेत् ॥ ३६ ॥ \\ % 67.37 वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ । \\ भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ३७ ॥ \\ % 67.38 इतरानपि सख्यादीन्संप्रीत्या गृहमागतान् । \\ प्रकृतान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ ३८ ॥ \\ % 67.39 स्ववासिनीं कुमारीं च रोगिणीं गुर्विणीं तथा । \\ अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन् ॥ ३९ ॥ \\ % 67.40 अदत्त्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । \\ स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ ४० ॥ \\ % 67.41 भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि । \\ भुञ्जीयातां ततः पश्चादवशिष्टं तु दंपती ॥ ४१ ॥ \\ % 67.42 देवान्पितॄन्मनुष्यांश्च भृत्यान्गृह्याश्च देवताः । \\ पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥ ४२ ॥ \\ % 67.43 अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । \\ यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ४३ ॥ \\ % 67.44 स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा । \\ न चाप्नोति गृही लोकान्यथा त्वतिथिपूजनात् ॥ ४४ ॥ \\ % 67.45 सायं प्रातस्त्वतिथये प्रदद्यादासनोदके । \\ अन्नं चैव यथाशक्त्या सत्कृत्य विधिपूर्वकम् ॥ ४५ ॥ \\ % 67.46 प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम् । \\ प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥ ४६ ॥ \\ % 68.1 चन्द्रार्कोपरागे नाश्नीयात् ॥ १ ॥ \\ % 68.2 स्नात्वा मुक्तयोरश्नीयात् ॥ २ ॥ \\ % 68.3 अमुक्तयोरस्तंगतयोः स्नात्वा दृष्ट्वा चापरेऽह्नि ॥ ३ ॥ \\ % 68.4 न गोब्राह्मणोपरागेऽश्नीयात् ॥ ४ ॥ \\ % 68.5 न राज्ञो व्यसने ॥ ५ ॥ \\ % 68.6 प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्येत तदाश्नीयात् ॥ ६ ॥ \\ % 68.7 यदा कृतं मन्येत वैश्वदेवमपि ॥ ७ ॥ \\ % 68.8 पर्वणि च यदा कृतं मन्येत पर्व ॥ ८ ॥ \\ % 68.9 नाश्नीयाच्चाजीर्णे ॥ ९ ॥ \\ % 68.10 नार्धरात्रे ॥ १० ॥ \\ % 68.11 न मद्याह्ने ॥ ११ ॥ \\ % 68.12 न संध्ययोः ॥ १२ ॥ \\ % 68.13 नार्द्रवासाः ॥ १३ ॥ \\ % 68.14 नैकवासाः ॥ १४ ॥ \\ % 68.15 न नग्नः ॥ १५ ॥ \\ % 68.16 नोदके ॥ १६ ॥ \\ % 68.17 नोत्कुटकः ॥ १७ ॥ \\ % 68.18 न भिन्नासनगतः ॥ १८ ॥ \\ % 68.19 न च शयनगतः ॥ १९ ॥ \\ % 68.20 न भिन्नभाजने ॥ २० ॥ \\ % 68.21 नोत्सङ्गे ॥ २१ ॥ \\ % 68.22 न भुवि ॥ २२ ॥ \\ % 68.23 न पाणौ ॥ २३ ॥ \\ % 68.24 लवणं च यत्र दद्यात्तन्नाश्नीयात् ॥ २४ ॥ \\ % 68.25 न बालकान्निर्भर्त्सयेत् ॥२५ ॥ \\ % 68.26 नैको मृष्टम् ॥ २६ ॥ \\ % 68.27 नोद्धृतस्नेहम् ॥ २७ ॥ \\ % 68.28 न दिवा धानाः ॥ २८ ॥ \\ % 68.29 न रात्रौ तिलसंबन्धम् ॥ २९ ॥ \\ % 68.30 न दधिसक्तून् ॥ ३० ॥ \\ % 68.31 न कोविदारवटपिप्पलशाणशाकम् ॥ ३१ ॥ \\ % 68.32 नादत्त्वा ॥ ३२ ॥ \\ % 68.33 नाहुत्वा ॥ ३३ ॥ \\ % 68.34 नानार्द्रपादः ॥ ३४ ॥ \\ % 68.35 नानार्द्रकरमुखश्च ॥ ३५ ॥ \\ % 68.36 नोच्छिष्टश्च घृतमादद्यात् ॥ ३६ ॥ \\ % 68.37 न चन्द्रार्कतारका निरीक्षेत ॥ ३७ ॥ \\ % 68.38 न मूर्धानं स्पृशेत् ॥ ३८ ॥ \\ % 68.39 न ब्रह्म कीर्तयेत् ॥ ३९ ॥ \\ % 68.40 प्राङ्मुखोऽश्नीयात् ॥ ४० ॥ \\ % 68.41 दक्षिणामुखो वा ॥ ४१ ॥ \\ % 68.42 अभिपूज्यान्नम् ॥ ४२ ॥ \\ % 68.43 सुमनाः स्रग्व्यनुलिप्तश्च ॥ ४३ ॥ \\ % 68.44 न निःशेषकृत्स्यात् ॥ ४४ ॥ \\ % 68.45 अन्यत्र दधिमधुसर्पिःपयःसक्तुपलमोदकेभ्यः ॥ ४५ ॥ \\ % 68.46 नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः । \\ बहूनां प्रेक्षमाणानां नैकस्मिन्बहवस्तथा ॥ ४६ ॥ \\ % 68.47 शून्यालये वह्निगृहे देवागारे कथंचन । \\ पिबेन्नाञ्जलिना तोयं नातिसौहित्यमाचरेत् ॥ ४७ ॥ \\ % 68.48 न तृतीयमथाश्नीन्न चापथ्यं कथंचन । \\ नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ ४८ ॥ \\ % 68.49 न भावदुष्टमश्नीयान्न भाण्डे भावदूषिते । \\ शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥ ४९ ॥ \\ % 69.1 नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियमुपेयात् ॥ १ ॥ \\ % 69.2 न श्राद्धं भुक्त्वा ॥ २ ॥ \\ % 69.3 न दत्त्वा ॥ ३ ॥ \\ % 69.4 नोपनिमन्त्रितः श्राद्धे ॥ ४ ॥ \\ % 69.5 न व्रती ॥ ५ ॥ \\ % 69.6 न दीक्षितः ॥ ६ ॥ \\ % 69.7 न देवायतनश्मशानशून्यालयेषु ॥ ७ ॥ \\ % 69.8 न वृक्षमूलेषु ॥ ८ ॥ \\ % 69.9 न दिवा ॥ ९ ॥ \\ % 69.10 न संध्ययोः ॥ १० ॥ \\ % 69.11 न मलिनाम् ॥ ११ ॥ \\ % 69.12 न मलिनः ॥ १२ ॥ \\ % 69.13 नाभ्यक्ताम् ॥ १३ ॥ \\ % 69.14 नाभ्यक्तः ॥ १४ ॥ \\ % 69.15 न रोगार्ताम् ॥ १५ ॥ \\ % 69.16 न रोगार्तः ॥ १६ ॥ \\ % 69.17 न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोऽधिकाम् । \\ नोपेयाद्गुर्विणीं नारीं दीर्घमायुर्जिजीविषुः ॥ १७ ॥ \\ % 70.1 नार्द्रपादः सुप्यात् ॥ १ ॥ \\ % 70.2 नोत्तरापरशिराः ॥ २ ॥ \\ % 70.3 न नग्नः ॥ ३ ॥ \\ % 70.4 नार्द्रवंशे ॥ ४ ॥ \\ % 70.5 नाकाशे ॥ ५ ॥ \\ % 70.6 न पालाशे शयने ॥ ६ ॥ \\ % 70.7 न पञ्चदारुकृते ॥ ७ ॥ \\ % 70.8 न गजभग्नकृते ॥ ८ ॥ \\ % 70.9 न विद्युद्दग्धकृते ॥ ९ ॥ \\ % 70.10 न भिन्ने ॥ १० ॥ \\ % 70.11 नाग्निप्लुष्टे ॥ ११ ॥ \\ % 70.12 न घटासिक्तद्रुमजे ॥ १२ ॥ \\ % 70.13 न श्मशानशून्यालयदेवतायतनेषु ॥ १३ ॥ \\ % 70.14 न चपलमध्ये ॥ १४ ॥ \\ % 70.15 न नारीमध्ये ॥ १५ ॥ \\ % 70.16 न धान्यगोगुरुहुताशनसुराणामुपरि ॥ १६ ॥ \\ % 70.17 नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि । \\ देशे न चाशुचौ नार्द्रे न च पर्वतमस्तके ॥ १७ ॥ \\ % 71.1 अथ न कंचनावमन्येत ॥ १ ॥ \\ % 71.2 न च हीनाधिकाङ्गान्मूर्खान्धनहीनानवहसेत् ॥ २ ॥ \\ % 71.3 न हीनान्सेवेत ॥ ३ ॥ \\ % 71.4 स्वाध्यायविरोधि कर्म नाचरेत् ॥ ४ ॥ \\ % 71.5 वयोऽनुरूपं वेषं कुर्यात् ॥ ५ ॥ \\ % 71.6 श्रुतस्याभिजनस्य धनस्य देशस्य च ॥ ६ ॥ \\ % 71.7 नोद्धतः ॥ ७ ॥ \\ % 71.8 नित्यं शास्त्राद्यवेक्षी स्यात् ॥ ८ ॥ \\ % 71.9 सति विभवे न जीर्णमलवद्वासाः स्यात् ॥ ९ ॥ \\ % 71.10 न नास्तीत्यभिभाषेत ॥ १० ॥ \\ % 71.11 न निर्गन्धोग्रगन्धि रक्तं च माल्यं बिभृयात् ॥ ११ ॥ \\ % 71.12 बिभृयाज्जलजं रक्तमपि ॥ १२ ॥ \\ % 71.13 यष्टिं च वैणवीम् ॥ १३ ॥ \\ % 71.14 कमण्डलुं च सोदकम् ॥ १४ ॥ \\ % 71.15 कार्पासमुपवीतम् ॥ १५ ॥ \\ % 71.16 रौक्मे च कुण्डले ॥ १६ ॥ \\ % 71.17 नादित्यमुद्यन्तमीक्षेत ॥ १७ ॥ \\ % 71.18 नास्तं यान्तम् ॥ १८ ॥ \\ % 71.19 न वाससा तिरोहितम् ॥ १९ ॥ \\ % 71.20 न चादर्शजलमध्यगतम् ॥ २० ॥ \\ % 71.21 न मध्याह्ने ॥ २१ ॥ \\ % 71.22 न क्रुद्धस्य गुरोर्मुखम् ॥ २२ ॥ \\ % 71.23 न तैलोदकयोः स्वां छायाम् ॥ २३ ॥ \\ % 71.24 न मलवत्यादर्शे ॥ २४ ॥ \\ % 71.25 न पत्नीं भोजनसमये ॥ २५ ॥ \\ % 71.26 न स्त्रियं नग्नाम् ॥ २६ ॥ \\ % 71.27 न कंचन मेहमानम् ॥ २७ ॥ \\ % 71.28 न चालानभ्रष्टकुञ्जरम् ॥ २८ ॥ \\ % 71.29 न च विषमस्थो वृषादियुद्धम् ॥ २९ ॥ \\ % 71.30 नोन्मत्तम् ॥ ३० ॥ \\ % 71.31 न मत्तम् ॥ ३१ ॥ \\ % 71.32 नामेध्यमग्नौ प्रक्षिपेत् ॥ ३२ ॥ \\ % 71.33 नासृक् ॥ ३३ ॥ \\ % 71.34 न विषम् ॥ ३४ ॥ \\ % 71.35 अम्भस्यपि ॥ ३५ ॥ \\ % 71.36 नाग्निं लङ्घयेत् ॥ ३६ ॥ \\ % 71.37 न पादौ प्रतापयेत् ॥ ३७ ॥ \\ % 71.38 न कुशेषु परिमृज्यात् ॥ ३८ ॥ \\ % 71.39 न कांस्यभाजने धावयेत् ॥ ३९ ॥ \\ % 71.40 न पादं पादेन ॥ ४० ॥ \\ % 71.41 न भुवमालिखेत् ॥ ४१ ॥ \\ % 71.42 न लोष्टमर्दी स्यात् ॥ ४२ ॥ \\ % 71.43 न तृणच्छेदी स्यात् ॥ ४३ ॥ \\ % 71.44 न दन्तैर्नखलोमानि छिन्द्यात् ॥ ४४ ॥ \\ % 71.45 द्यूतं वर्जयेत् ॥ ४५ ॥ \\ % 71.46 बालातपसेवां व ॥ ४६ ॥ \\ % 71.47 वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् ॥ ४७ ॥ \\ % 71.48 न शूद्राय मतिं दद्यात् ॥ ४८ ॥ \\ % 71.49 नोच्छिष्टहविषी ॥ ४९ ॥ \\ % 71.50 न तिलान् ॥ ५० ॥ \\ % 71.51 न चास्योपदिशेद्धर्मम् ॥ ५१ ॥ \\ % 71.52 न व्रतम् ॥ ५२ ॥ \\ % 71.53 न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् ॥ ५३ ॥ \\ % 71.54 न दधिसुमनसी प्रत्याचक्षीत ॥ ५४ ॥ \\ % 71.55 नात्मनः स्रजमपकर्षेत् ॥ ५५ ॥ \\ % 71.56 सुप्तं न प्रबोधयेत् ॥ ५६ ॥ \\ % 71.57 न रक्तं विरागयेत् ॥ ५७ ॥ \\ % 71.58 नोदक्यामभिभाषेत ॥ ५८ ॥ \\ % 71.59 न म्लेच्छान्त्यजान् ॥ ५९ ॥ \\ % 71.60 अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिमुद्धरेत् ॥ ६० ॥ \\ % 71.61 न परक्षेत्रे चरन्तीं गामाचक्षीत ॥ ६१ ॥ \\ % 71.62 न पिबन्तं वत्सकम् ॥ ६२ ॥ \\ % 71.63 नोद्धतान्प्रहर्षयेत् ॥ ६३ ॥ \\ % 71.64 न शूद्रराज्ये निवसेत् ॥ ६४ ॥ \\ % 71.65 नाधार्मिकजनाकीर्णे ॥ ६५ ॥ \\ % 71.66 न संवसेद्वैद्यहीने ॥ ६६ ॥ \\ % 71.67 नोपसृष्टे ॥ ६७ ॥ \\ % 71.68 न चिरं पर्वते ॥ ६८ ॥ \\ % 71.69 न वृथाचेष्टां कुर्यात् ॥ ६९ ॥ \\ % 71.70 न नृत्यगीते ॥ ७० ॥ \\ % 71.71 नास्फोटनम् ॥ ७१ ॥ \\ % 71.72 नाश्लीलं कीर्तयेत् ॥ ७२ ॥ \\ % 71.73 नानृतम् ॥ ७३ ॥ \\ % 71.74 नाप्रियम् ॥ ७४ ॥ \\ % 71.75 न कंचिन्मर्मणि स्पृशेत् ॥ ७५ ॥ \\ % 71.76 नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः ॥ ७६ ॥ \\ % 71.77 चिरं संध्योपासनं कुर्यात् ॥ ७७ ॥ \\ % 71.78 न सर्पशस्त्रैः क्रीडेत् ॥ ७८ ॥ \\ % 71.79 अनिमित्ततः खानि न स्पृशेत् ॥ ७९ ॥ \\ % 71.80 परस्य दण्डं नोद्यच्छेत् ॥ ८० ॥ \\ % 71.81 शास्यं शासनार्थं ताडयेत् ॥ ८१ ॥ \\ % 71.82 तं च वेणुदलेन रज्ज्वा वा पृष्ठे ॥ ८२ ॥ \\ % 71.83 देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् ॥ ८३ ॥ \\ % 71.84 धर्मविरुद्धौ चार्थकामौ ॥ ८४ ॥ \\ % 71.85 लोकविद्विष्टं च धर्ममपि ॥ ८५ ॥ \\ % 71.86 पर्वसु शान्तिहोमं कुर्यात् ॥ ८६ ॥ \\ % 71.87 न तृणमपि छिन्द्यात् ॥ ८७ ॥ \\ % 71.88 अलंकृतश्च तिष्ठेत् ॥ ८८ ॥ \\ % 71.89 एवमाचारसेवी स्यात् ॥ ८९ ॥ \\ % 71.90 श्रुतिस्मृत्युदितं सम्यग्साधुभिश्च निषेवितम् । \\ तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥ ९० ॥ \\ % 71.91 आचाराल्लभते चायुराचारादीप्सितां गतिम् । \\ आचाराद्धनमक्षय्यमाचाराद्धन्त्यलक्षणम् ॥ ९१ ॥ \\ % 71.92 सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । \\ श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ ९२ ॥ \\ % 72.1 दमयमेन तिष्ठेत् ॥ १ ॥ \\ % 72.2 दमश्चेन्द्रियाणां प्रकीर्तितः ॥ २ ॥ \\ % 72.3 दान्तस्यायं लोकः परश्च ॥ ३ ॥ \\ % 72.4 नादान्तस्य क्रिया काचित्समृध्यति ॥ ४ ॥ \\ % 72.5 दमः पवित्रं परमं मङ्गल्यं परमं दमः । \\ दमेन सर्वमाप्नोति यत्किंचिन्मनसेच्छति ॥ ५ ॥ \\ % 72.6 दशार्धयुक्तेन रथेन यातो मनोवशेनार्यपथानुवर्तिना । \\ तं चेद्रथं नापहरन्ति वाजिनस्तथागतं नावजयन्ति शत्रवः ॥ ६ ॥ \\ % 72.7 आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । \\ तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७ ॥ \\ % 73.1 अथ श्राद्धेप्सुः पूर्वेद्युर्ब्राह्मणानामन्त्रयेत् ॥ १ ॥ \\ % 73.2 द्वितीयेऽह्नि शुक्लपक्षस्य पूर्वाह्णे कृष्णपक्षस्यापराह्णे विप्रान्सुस्नातान्स्वाचान्तान्यथाभूयो विद्याक्रमेण कुशोत्तरेष्वासनेषूपवेशयेत् ॥ २ ॥ \\ % 73.3 द्वौ दैवे प्राङ्मुखौ त्रींश्च पित्र्य उदङ्मुखान् ॥ ३ ॥ \\ % 73.4 एकैकमुभयत्र वेति ॥ ४ ॥ \\ % 73.5 आमश्राद्धेषु काम्येषु च प्रथमपञ्चकेनाग्निं हुत्वा ॥ ५ ॥ \\ % 73.6 पशुश्राद्धेषु मध्यमपञ्चकेन ॥ ६ ॥ \\ % 73.7 अमावास्यासूत्तमपञ्चकेन ॥ ७ ॥ \\ % 73.8 आग्रहायण्या ऊर्ध्वं कृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः ॥ ८ ॥ \\ % 73.9 अन्वष्टकासु च ॥ ९ ॥ \\ % 73.10 ततो ब्राह्मणानुज्ञातः पितॄनावाहयेत् ॥ १० ॥ \\ % 73.11 अपयन्त्वसुरा इति द्वाभ्यां तिलैर्यातुधानानां विसर्जनं कृत्वा ॥ ११ ॥ \\ % 73.12 एत पितरः सर्वांस्तानग्र आ मे यन्त्वेतद्वः पितर इत्यावाहनं कृत्वा कुशतिलमिश्रेण गन्धोदकेन यास्तिष्ठन्त्यमृता वागिति यन्मे मातेति च पाद्यं निर्वर्त्य निवेद्यार्घ्यं कृत्वा निवेद्य च कुशतिलवस्त्रपुष्पालंकारधूपदीपैर्यथाशक्त्या विप्रान्समभ्यर्च्य घृतप्लुतमन्नमादायादित्या रुद्रा वसव इति वीक्ष्याग्नौ करवाणीत्युक्त्वा तत्र विप्रैः कुर्वित्युक्ते आहुतित्रयं दद्यात् ॥ १२ ॥ \\ % 73.13 ये मामकाः पितर एतद्वः पितरोऽयं यज्ञ इति च हविरनुमन्त्रणं कृत्वा यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं नमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्राङ्मुखयोर्निवेदयेत् ॥ १३ ॥ \\ % 73.14 पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मुखेषु ॥ १४ ॥ \\ % 73.15 तददत्सु ब्राह्मणेषु यन्मे प्रकामादहोरात्रैर्यद्वः क्रव्यादिति जपेत् ॥ १५ ॥ \\ % 73.16 इतिहासपुराणधर्मशास्त्राणि चेति ॥ १६ ॥ \\ % 73.17 उच्छिष्टसंनिधौ दक्षिनाग्रेषु दर्भेषु पृथिवी दर्विरक्षतेत्येकं पिण्डं पित्रे निदध्यात् ॥ १७ ॥ \\ % 73.18 अन्तरीक्षं दर्विरक्षतेति द्वितीयं पितामहाय ॥ १८ ॥ \\ % 73.19 द्यौर्दर्विरक्षतेति तृतीयं प्रपितामहाय ॥ १९ ॥ \\ % 73.20 येऽत्र पितरः प्रेता इति वासो देयम् ॥ २० ॥ \\ % 73.21 वीरान्नः पितरो धत्त इत्यन्नम् ॥ २१ ॥ \\ % 73.22 अत्र पितरो मादयध्वं यथाभागमावृषयध्वमिति दर्भमूले करावघर्षणम् ॥ २२ ॥ \\ % 73.23 ऊर्जं वहन्तीरित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा अर्घपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि निवेदयेत् ॥ २३ ॥ \\ % 73.24 उदकपात्रं मधुघृततिलैः संयुक्तं च ॥ २४ ॥ \\ % 73.25 भुक्तवत्सु ब्राह्मणेषु तृप्तिमागतेषु मा मे क्षेष्ठेत्यन्नं सतृणमभ्युक्ष्यान्नविकिरमुच्छिष्टाग्रतः कृत्वा तृप्ता भवन्तः संपन्नमिति पृष्ट्वोदङ्मुखेष्वाचमनमादौ दत्त्वा ततः प्राङ्मुखेषु दत्त्वा ततश्च सुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सर्वं कुर्यात् ॥ २५ ॥ \\ % 73.26 ततः प्राङ्मुखाग्रतो यन्मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च यथाशक्ति दक्षिणाभिः समभ्यर्च्याभिरमन्तु भवन्त इत्युक्त्वा तैरुक्तोऽभिरताः स्म इति देवाश्च पितरश्चेत्यभिजपेत् ॥ २६ ॥ \\ % 73.27 अक्षय्योदकं च नामगोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्तामिति प्राङ्मुखेभ्यस्ततः प्राञ्जलिरिदं तन्मनाः सुमना याचेत ॥ २७ ॥ \\ % 73.28 दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । \\ श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ २८ ॥ \\ % 73.29 तथास्त्विति ब्रूयुः ॥ २९ ॥ \\ % 73.30 अन्नं च नो बहु भवेदतिथींश्च लभेमहि । \\ याचितारश्च नः सन्तु मा च याचिष्म कंचन ॥ ३० ॥ \\ % 73.31 इत्येताभ्यामाशिषः प्रतिगृह्य ॥ ३१ ॥ \\ % 73.32 वाजे वाज इति ततो ब्राह्मणांश्च विसर्जयेत् । \\ पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च ॥ ३२ ॥ \\ % 74.1 अष्टकासु दैवपूर्वं शाकमांसापूपैः श्राद्धं कृत्वा त्वन्वष्टकास्वष्टकावद्वह्नौ दैवपूर्वमेवं हुत्वा मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद्ब्राह्मणान्भोजयित्वा दक्षिणाभिश्चाभ्यर्च्यानुव्रज्य विसर्जयेत् ॥ १ ॥ \\ % 74.2 ततः कर्षूः कुर्यात् ॥ २ ॥ \\ % 74.3 तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वपणम् ॥ ३ ॥ \\ % 74.4 कर्षूत्रयमूले पुरुषाणां कर्षूत्रयमूले स्त्रीणाम् ॥ ४ ॥ \\ % 74.5 पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् ॥ ५ ॥ \\ % 74.6 स्त्रीकर्षूत्रयं सान्नेन पयसा ॥ ६ ॥ \\ % 74.7 दध्ना मांसेन पयसा प्रत्येकं कर्षूत्रयम् ॥ ७ ॥ \\ % 74.8 पूरयित्वा जपेदेतद्भवद्भ्यो भवतीभ्योऽस्तु चाक्षयम् ॥ ८ ॥ \\ % 75.1 पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्यात्तेषां कुर्यात् ॥ १ ॥ \\ % 75.2 पितरि पितामहे च जीवति येषां पितामहः ॥ २ ॥ \\ % 75.3 पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् ॥ ३ ॥ \\ % 75.4 यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात् ॥ ४ ॥ \\ % 75.5 यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामहपितामहाय दद्यात् ॥ ५ ॥ \\ % 75.6 यस्य पितामहः प्रेतः स्यात्स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् ॥ ६ ॥ \\ % 75.7 मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । \\ मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ ७ ॥ \\ % 76.1 अमावास्यास्तिस्रोऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदशी व्रीहियवपाकौ चेति ॥ १ ॥ \\ % 76.2 एतांस्तु श्राद्धकालान्वै नित्यानाह प्रजापतिः । \\ श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ॥ २ ॥ \\ % 77.1 आदित्यसंक्रमणम् ॥ १ ॥ \\ % 77.2 विषुवद्वयम् ॥ २ ॥ \\ % 77.3 विशेषेणायनद्वयम् ॥ ३ ॥ \\ % 77.4 व्यतीपातः ॥ ४ ॥ \\ % 77.5 जन्मर्क्षम् ॥ ५ ॥ \\ % 77.6 अभ्युदयश्च ॥ ६ ॥ \\ % 77.7 एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिः । \\ श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्प्यते ॥ ७ ॥ \\ % 77.8 संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः । \\ तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥ ८ ॥ \\ % 77.9 राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् । \\ गुणवत्सर्वकामीयं पितॄणामुपतिष्ठते ॥ ९ ॥ \\ % 78.1 सततमादित्येऽह्नि श्राद्धं कुर्वन्नारोग्यमाप्नोति ॥ १ ॥ \\ % 78.2 सौभाग्यं चान्द्रे ॥ २ ॥ \\ % 78.3 समरविजयं कौजे ॥ ३ ॥ \\ % 78.4 सर्वान्कामान्बौधे ॥ ४ ॥ \\ % 78.5 विद्यामभीष्टां जैवे ॥ ५ ॥ \\ % 78.6 धनं शौक्रे ॥ ६ ॥ \\ % 78.7 जीवितं शनैश्चरे ॥ ७ ॥ \\ % 78.8 स्वर्गं कृत्तिकासु ॥ ८ ॥ \\ % 78.9 अपत्यं रोहिणीषु ॥ ९ ॥ \\ % 78.10 ब्रह्मवर्चस्यं सौम्ये ॥ १० ॥ \\ % 78.11 कर्मसिद्धिं रौद्रे ॥ ११ ॥ \\ % 78.12 भुवं पुनर्वसौ ॥ १२ ॥ \\ % 78.13 पुष्टिं पुष्ये ॥ १३ ॥ \\ % 78.14 श्रियं सार्पे ॥ १४ ॥ \\ % 78.15 सर्वान्कामान्पैत्र्ये ॥ १५ ॥ \\ % 78.16 सौभाग्यं भाग्ये ॥ १६ ॥ \\ % 78.17 धनमार्यमणे ॥ १७ ॥ \\ % 78.18 ज्ञातिश्रैष्ठ्यं हस्ते ॥ १८ ॥ \\ % 78.19 रूपवतः सुतांस्त्वाष्ट्रे ॥ १९ ॥ \\ % 78.20 वाणिज्यसिद्धिं स्वातौ ॥ २० ॥ \\ % 78.21 कनकं विशाखासु ॥ २१ ॥ \\ % 78.22 मित्राणि मैत्रे ॥ २२ ॥ \\ % 78.23 राज्यं शाक्रे ॥ २३ ॥ \\ % 78.24 कृषिं मूले ॥ २४ ॥ \\ % 78.25 समुद्रयानसिद्धिमाप्ये ॥ २५ ॥ \\ % 78.26 सर्वान्कामान्वैश्वदेवे ॥ २६ ॥ \\ % 78.27 श्रैष्ठ्यमभिजिति ॥ २७ ॥ \\ % 78.28 सर्वान्कामाञ्छ्रवणे ॥ २८ ॥ \\ % 78.29 लवणं वासवे ॥ २९ ॥ \\ % 78.30 आरोग्यं वारुणे ॥ ३० ॥ \\ % 78.31 कुप्यद्रव्यमाजे ॥ ३१ ॥ \\ % 78.32 गृहमाहिर्बुध्न्ये ॥ ३२ ॥ \\ % 78.33 गाः पौष्णे ॥ ३३ ॥ \\ % 78.34 तुरङ्गमाश्विने ॥ ३४ ॥ \\ % 78.35 जीवितं याम्ये ॥ ३५ ॥ \\ % 78.36 गृहं सुरूपाः स्त्रियः प्रतिपदि ॥ ३६ ॥ \\ % 78.37 कन्यां वरदां द्वितीयायाम् ॥ ३७ ॥ \\ % 78.38 सर्वान्कामांस्तृतीयायाम् ॥ ३८ ॥ \\ % 78.39 पशूंश्चतुर्थ्याम् ॥ ३९ ॥ \\ % 78.40 सुरूपान्सुतान्पञ्चम्याम् ॥ ४० ॥ \\ % 78.41 द्यूतविजयं षष्ठ्याम् ॥ ४१ ॥ \\ % 78.42 कृषिं सप्तम्याम् ॥ ४२ ॥ \\ % 78.43 वाणिज्यमष्टम्याम् ॥ ४३ ॥ \\ % 78.44 पशून्नवम्याम् ॥ ४४ ॥ \\ % 78.45 वाजिनो दशम्याम् ॥ ४५ ॥ \\ % 78.46 ब्रह्मवर्चस्विनः पुत्रानेकादश्याम् ॥ ४६ ॥ \\ % 78.47 कनकरजतं द्वादश्याम् ॥ ४७ ॥ \\ % 78.48 सौभाग्यं त्रयोदश्याम् ॥ ४८ ॥ \\ % 78.49 सर्वकामान्पञ्चदश्याम् ॥ ४९ ॥ \\ % 78.50 शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता ॥ ५० ॥ \\ % 78.51 अपि पितृगीते गाथे भवतः ॥ ५१ ॥ \\ % 78.52 अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । \\ प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः ॥ ५२ ॥ \\ % 78.53 मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् । \\ कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ॥ ५३ ॥ \\ % 79.1 अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्यात् ॥ १ ॥ \\ % 79.2 कुशाभावे कुशस्थाने काशान्दूर्वां वा दद्यात् ॥ २ ॥ \\ % 79.3 वासोऽर्थे कार्पासोत्थं सूत्रम् ॥ ३ ॥ \\ % 79.4 दशां विवर्जयेद्यद्यप्यहतवस्त्रजा स्यात् ॥ ४ ॥ \\ % 79.5 उग्रगन्धीन्यगन्धीनि कण्टकिजानि रक्तानि च पुष्पाणि ॥ ५ ॥ \\ % 79.6 शुक्लानि सुगन्धीनि कण्टकिजान्यपि जलजानि रक्तान्यपि दद्यात् ॥ ६ ॥ \\ % 79.7 वसां मेदं च दीपार्थे न दद्यात् ॥ ७ ॥ \\ % 79.8 घृतं तैलं वा दद्यात् ॥ ८ ॥ \\ % 79.9 जीवजं सर्वं धूपार्थे न दद्यात् ॥ ९ ॥ \\ % 79.10 मधुघृतसंयुक्तं गुग्गुलुं दद्यात् ॥ १० ॥ \\ % 79.11 चन्दनकुङ्कुमकर्पूरागुरुपद्मकान्यनुलेपनार्थे ॥ ११ ॥ \\ % 79.12 न प्रत्यक्षलवणं दद्यात् ॥ १२ ॥ \\ % 79.13 हस्ते न च घृतव्यञ्जनादि ॥ १३ ॥ \\ % 79.14 तैजसानि पात्राणि दद्यात् ॥ १४ ॥ \\ % 79.15 विशेषतो राजतानि ॥ १५ ॥ \\ % 79.16 खड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् ॥ १६ ॥ \\ % 79.17 पिप्पलीमुकुन्दकभूस्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकूष्माण्डालाबुवार्ताकपालक्योपोदकीतण्डुलीयककुसुम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् ॥ १७ ॥ \\ % 79.18 राजमाषमसूरपर्युषितकृतलवणानि च ॥ १८ ॥ \\ % 79.19 कोपं परिहरेत् ॥ १९ ॥ \\ % 79.20 नाश्रु पातयेत् ॥ २० ॥ \\ % 79.21 न त्वरां कुर्यात् ॥ २१ ॥ \\ % 79.22 घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि ॥ २२ ॥ \\ % 79.23 अत्र च श्लोको भवति ॥ २३ ॥ \\ % 79.24 सौवर्णराजताभ्यां च खाड्गेनौदुम्बरेण च । \\ दत्तमक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥ २४ ॥ \\ % 80.1 तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते ॥ १ ॥ \\ % 80.2 द्वौ मासौ मत्स्यमांसेन ॥ २ ॥ \\ % 80.3 त्रीन्हारिणेन ॥ ३ ॥ \\ % 80.4 चतुरश्चौरभ्रेण ॥ ४ ॥ \\ % 80.5 पञ्च शाकुनेन ॥ ५ ॥ \\ % 80.6 षट्छागेन ॥ ६ ॥ \\ % 80.7 सप्त रौरवेण ॥ ७ ॥ \\ % 80.8 अष्टौ पार्षतेन ॥ ८ ॥ \\ % 80.9 नव गावयेन ॥ ९ ॥ \\ % 80.10 दश माहिषेण ॥ १० ॥ \\ % 80.11 एकादश तूपरेणाजेन ॥ ११ ॥ \\ % 80.12 संवत्सरं गव्येन पयसा तद्विकारैर्वा ॥ १२ ॥ \\ % 80.13 अत्र पितृगीता गाथा भवति ॥ १३ ॥ \\ % 80.14 कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च । \\ विषाणवर्ज्या ये खड्गास्तांस्तु भक्षामहे सदा ॥ १४ ॥ \\ % 81.1 नान्नमासनमारोपयेत् ॥ १ ॥ \\ % 81.2 न पदा स्पृशेत् ॥ २ ॥ \\ % 81.3 नावक्षुतं कुर्यात् ॥ ३ ॥ \\ % 81.4 तिलैः सर्षपैर्वा यातुधानान्विसर्जयेत् ॥ ४ ॥ \\ % 81.5 संवृते च श्राद्धं कुर्यात् ॥ ५ ॥ \\ % 81.6 न रजस्वलां पश्येत् ॥ ६ ॥ \\ % 81.7 न श्वानम् ॥ ७ ॥ \\ % 81.8 न विड्वराहम् ॥ ८ ॥ \\ % 81.9 न ग्रामकुक्कुटम् ॥ ९ ॥ \\ % 81.10 प्रयत्नाच्छ्राद्धमजस्य दर्शयेत् ॥ १० ॥ \\ % 81.11 अश्नीयुर्ब्राह्मणाश्च वाग्यताः ॥ ११ ॥ \\ % 81.12 न वेष्टितशिरसः ॥ १२ ॥ \\ % 81.13 न सोपानत्काः ॥ १३ ॥ \\ % 81.14 न पीठोपहितपादाः ॥ १४ ॥ \\ % 81.15 न हीनाङ्गाधिकाङ्गाः श्राद्धं पश्येयुः ॥ १५ ॥ \\ % 81.16 न शूद्राः ॥ १६ ॥ \\ % 81.17 न पतिताः ॥ १७ ॥ \\ % 81.18 तत्कालं ब्राह्मणं ब्राह्मणानुमतेन वा भिक्षुकं भोजयेत् ॥ १८ ॥ \\ % 81.19 हविर्गुणान्न ब्राह्मणा ब्रूयुर्दात्रा पृष्टाः ॥ १९ ॥ \\ % 81.20 यावदुष्णं भवत्यन्नं यावद्भुञ्जन्ति वाग्यताः । \\ तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ २० ॥ \\ % 81.21 सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा । \\ समुत्सृजेद्भुक्तवतामग्रतो विकिरन्भुवि ॥ २१ ॥ \\ % 81.22 असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । \\ उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥ २२ ॥ \\ % 81.23 उच्छेषणं भूमिगतमजिह्मस्याशठस्य च । \\ दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ २३ ॥ \\ % 82.1 दैवे कर्मणि ब्राह्मणं न परीक्षेत ॥ १ ॥ \\ % 82.2 प्रयत्नात्पित्र्ये परीक्षेत ॥ २ ॥ \\ % 82.3 हीनाधिकाङ्गान्विवर्जयेत् ॥ ३ ॥ \\ % 82.4 विकर्मस्थांश्च ॥ ४ ॥ \\ % 82.5 बैडालव्रतिकान् ॥ ५ ॥ \\ % 82.6 वृथालिङ्गिनः ॥ ६ ॥ \\ % 82.7 नक्षत्रजीविनः ॥ ७ ॥ \\ % 82.8 देवलकांश्च ॥ ८ ॥ \\ % 82.9 चिकित्सकान् ॥ ९ ॥ \\ % 82.10 अनूढापुत्रान् ॥ १० ॥ \\ % 82.11 तत्पुत्रान् ॥ ११ ॥ \\ % 82.12 बहुयाजिनः ॥ १२ ॥ \\ % 82.13 ग्रामयाजिनः ॥ १३ ॥ \\ % 82.14 शूद्रयाजिनः ॥ १४ ॥ \\ % 82.15 अयाज्ययाजिनः ॥ १५ ॥ \\ % 82.16 व्रात्यान् ॥ १६ ॥ \\ % 82.17 तद्याजिनः ॥ १७ ॥ \\ % 82.18 पर्वकारान् ॥ १८ ॥ \\ % 82.19 सूचकान् ॥ १९ ॥ \\ % 82.20 भृतकाध्यापकान् ॥ २० ॥ \\ % 82.21 भृतकाध्यापितान् ॥ २१ ॥ \\ % 82.22 शूद्रान्नपुष्टान् ॥ २२ ॥ \\ % 82.23 पतितसंसर्गान् ॥ २३ ॥ \\ % 82.24 अनधीयानान् ॥ २४ ॥ \\ % 82.25 संध्योपासनभ्रष्टान् ॥ २५ ॥ \\ % 82.26 राजसेवकान् ॥ २६ ॥ \\ % 82.27 नग्नान् ॥ २७ ॥ \\ % 82.28 पित्रा विवदमानान् ॥ २८ ॥ \\ % 82.29 पितृमातृगुर्वग्निस्वाध्यायत्यागिनश्चेति ॥ २९ ॥ \\ % 82.30 ब्राह्मणापसदा ह्येते कथिताः पङ्क्तिदूषकाः । \\ एतान्विवर्जयेद्यत्नाच्छ्राद्धकर्मणि पण्डितः ॥ ३० ॥ \\ % 83.1 अथ पङ्क्तिपावनाः ॥ १ ॥ \\ % 83.2 त्रिणाचिकेतः ॥ २ ॥ \\ % 83.3 पञ्चाग्निः ॥ ३ ॥ \\ % 83.4 ज्येष्ठसामगः ॥ ४ ॥ \\ % 83.5 वेदपारगः ॥ ५ ॥ \\ % 83.6 वेदाङ्गस्याप्येकस्य पारगः ॥ ६ ॥ \\ % 83.7 पुराणेतिहासव्याकरणपारगः ॥ ७ ॥ \\ % 83.8 धर्मशास्त्रस्याप्येकस्य पारगः ॥ ८ ॥ \\ % 83.9 तीर्थपूतः ॥ ९ ॥ \\ % 83.10 यज्ञपूतः ॥ १० ॥ \\ % 83.11 तपःपूतः ॥ ११ ॥ \\ % 83.12 सत्यपूतः ॥ १२ ॥ \\ % 83.13 मन्त्रपूतः ॥ १३ ॥ \\ % 83.14 गायत्रीजपनिरतः ॥ १४ ॥ \\ % 83.15 ब्रह्मदेयानुसंतानः ॥ १५ ॥ \\ % 83.16 त्रिसुपर्णः ॥ १६ ॥ \\ % 83.17 जामाता ॥ १७ ॥ \\ % 83.18 दौहित्रश्चेति पात्रम् ॥ १८ ॥ \\ % 83.19 विशेषेण च योगिनः ॥ १९ ॥ \\ % 83.20 अत्र पितृगीता गाथा भवति ॥ २० ॥ \\ % 83.21 अपि स स्यात्कुलेऽस्माकं भोजयेद्यस्तु योगिनम् । \\ विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे वयम् ॥ २१ ॥ \\ % 84.1 न म्लेच्छविषये श्राद्धं कुर्यात् ॥ १ ॥ \\ % 84.2 न गच्छेन्म्लेच्छविषयम् ॥ २ ॥ \\ % 84.3 परनिपानेष्वपः पीत्वा तत्साम्यमुपगच्छतीति ॥ ३ ॥ \\ % 84.4 चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते । \\ स म्लेच्छदेशो विज्ञेय आर्यावर्तस्ततः परः ॥ ४ ॥ \\ % 85.1 अथ पुष्करेष्वक्षयं श्राद्धम् ॥ १ ॥ \\ % 85.2 जप्यहोमतपांसि च ॥ २ ॥ \\ % 85.3 पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति ॥ ३ ॥ \\ % 85.4 एवमेव गयाशीर्षे ॥ ४ ॥ \\ % 85.5 वटे ॥ ५ ॥ \\ % 85.6 अमरकण्टकपर्वते ॥ ६ ॥ \\ % 85.7 वराहपर्वते ॥ ७ ॥ \\ % 85.8 यत्र क्वचन नर्मदातीरे ॥ ८ ॥ \\ % 85.9 यमुनातीरे ॥ ९ ॥ \\ % 85.10 गङ्गायां विशेषतः ॥ १० ॥ \\ % 85.11 कुशावर्ते ॥ ११ ॥ \\ % 85.12 बिन्दुके ॥ १२ ॥ \\ % 85.13 नीलपर्वते ॥ १३ ॥ \\ % 85.14 कनखले ॥ १४ ॥ \\ % 85.15 कुब्जाम्रे ॥ १५ ॥ \\ % 85.16 भृगुतुङ्गे ॥ १६ ॥ \\ % 85.17 केदारे ॥ १७ ॥ \\ % 85.18 महालये ॥ १८ ॥ \\ % 85.19 नडन्तिकायाम् ॥ १९ ॥ \\ % 85.20 सुगन्धायाम् ॥ २० ॥ \\ % 85.21 शाकंभर्याम् ॥ २१ ॥ \\ % 85.22 फल्गुतीर्थे ॥ २२ ॥ \\ % 85.23 महागङ्गायाम् ॥ २३ ॥ \\ % 85.24 त्रिहलिकाग्रामे ॥ २४ ॥ \\ % 85.25 कुमारधारायाम् ॥ २५ ॥ \\ % 85.26 प्रभासे ॥ २६ ॥ \\ % 85.27 यत्र क्वचन सरस्वत्यां विशेषतः ॥ २७ ॥ \\ % 85.28 गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे । \\ सततं नैमिषारण्ये वाराणस्यां विशेषतः ॥ २८ ॥ \\ % 85.29 अगस्त्याश्रमे ॥२९ ॥ \\ % 85.30 कण्वाश्रमे ॥ ३० ॥ \\ % 85.31 कौशिक्याम् ॥ ३१ ॥ \\ % 85.32 सरयूतीरे ॥ ३२ ॥ \\ % 85.33 शोणस्य ज्योतिषायाश्च संगमे ॥ ३३ ॥ \\ % 85.34 श्रीपर्वते ॥ ३४ ॥ \\ % 85.35 कालोदके ॥ ३५ ॥ \\ % 85.36 उत्तरमानसे ॥ ३६ ॥ \\ % 85.37 वडवायाम् ॥ ३७ ॥ \\ % 85.38 मतङ्गवाप्याम् ॥ ३८ ॥ \\ % 85.39 सप्तार्षे ॥ ३९ ॥ \\ % 85.40 विष्णुपदे ॥ ४० ॥ \\ % 85.41 स्वर्गमार्गपदे ॥ ४१ ॥ \\ % 85.42 गोदावर्याम् ॥ ४२ ॥ \\ % 85.43 गोमत्याम् ॥ ४३ ॥ \\ % 85.44 वेत्रवत्याम् ॥ ४४ ॥ \\ % 85.45 विपाशायाम् ॥ ४५ ॥ \\ % 85.46 वितस्तायाम् ॥ ४६ ॥ \\ % 85.47 शतद्रुतीरे ॥ ४७ ॥ \\ % 85.48 चन्द्रभागायाम् ॥ ४८ ॥ \\ % 85.49 इरावत्याम् ॥ ४९ ॥ \\ % 85.50 सिन्धोस्तीरे ॥ ५० ॥ \\ % 85.51 दक्षिणे पञ्चनदे ॥ ५१ ॥ \\ % 85.52 औसजे ॥ ५२ ॥ \\ % 85.53 एवमादिष्वथान्येषु तीर्थेषु ॥ ५३ ॥ \\ % 85.54 सरिद्वरासु ॥ ५४ ॥ \\ % 85.55 सर्वेष्वपि स्वभावेषु ॥ ५५ ॥ \\ % 85.56 पुलिनेषु ॥ ५६ ॥ \\ % 85.57 प्रस्रवणेषु ॥ ५७ ॥ \\ % 85.58 पर्वतेषु ॥ ५८ ॥ \\ % 85.59 निकुञ्जेषु ॥ ५९ ॥ \\ % 85.60 वनेषु ॥ ६० ॥ \\ % 85.61 उपवनेषु ॥ ६१ ॥ \\ % 85.62 गोमयेनोपलिप्तेषु गृहेषु ॥ ६२ ॥ \\ % 85.63 मनोज्ञेषु ॥ ६३ ॥ \\ % 85.64 अत्र च पितृगीता गाथा भवन्ति ॥ ६४ ॥ \\ % 85.65 कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् । \\ नदीषु बहुतोयासु शीतलासु विशेषतः ॥ ६५ ॥ \\ % 85.66 अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । \\ गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः ॥ ६६ ॥ \\ % 85.67 एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । \\ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ६७ ॥ \\ % 86.1 अथ वृषोत्सर्गः ॥ १ ॥ \\ % 86.2 कार्त्तिक्यामाश्वयुज्यां वा ॥ २ ॥ \\ % 86.3 तत्रादावेव वृषभं परीक्षेत ॥ ३ ॥ \\ % 86.4 जीवद्वत्सायाः पयस्विन्याः पुत्रम् ॥ ४ ॥ \\ % 86.5 सर्वलक्षणोपेतम् ॥ ५ ॥ \\ % 86.6 नीलम् ॥ ६ ॥ \\ % 86.7 लोहितं वा मुखपुच्छपादशृङ्गशुक्लम् ॥ ७ ॥ \\ % 86.8 यूथस्याच्छादकम् ॥ ८ ॥ \\ % 86.9 ततो गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह रतिरिति च हुत्वा वृषमयस्कारस्त्वङ्कयेत् ॥ ९ ॥ \\ % 86.10 एकस्मिन्पार्श्वे चक्रेणापरस्मिन्पार्श्वे शूलेन ॥ १० ॥ \\ % 86.11 अङ्कितं च हिरण्यवर्णा इति चतसृभिः शं नो देवीरिति च स्नापयेत् ॥ ११ ॥ \\ % 86.12 स्नातमलंकृतं स्नातालंकृताभिश्चतसृभिर्वत्सतरीभिः सार्धमानीय रुद्रान्पुरुषसूक्तं कूष्माण्डीश्च जपेत् ॥ १२ ॥ \\ % 86.13 पिता वत्सानामिति वृषभस्य दक्षिणे कर्णे पठेत् ॥ १३ ॥ \\ % 86.14 इमं च ॥ १४ ॥ \\ % 86.15 वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः । \\ वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः ॥ १५ ॥ \\ % 86.16 एतं युवानं पतिं वो ददामि तेन क्रीडन्तीश्चरत प्रियेण । \\ मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ १६ ॥ \\ % 86.17 वृषं वत्सतरीयुक्तमैशान्यां कारयेद्दिशि । \\ होतुर्वस्त्रयुगं दद्यात्सुवर्णं कांस्यमेव च ॥ १७ ॥ \\ % 86.18 अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् । \\ भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् ॥ १८ ॥ \\ % 86.19 उत्सृष्टो वृषभो यस्मिन्पिबत्यथ जलाशये । \\ जलाशयं तत्सकलं पितॄंस्तस्योपतिस्ठति ॥ १९ ॥ \\ % 86.20 शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः । \\ पितॄणामन्नपानं तत्प्रभूतमुपतिष्ठति ॥ २० ॥ \\ % 87.1 अथ वैशाख्यां पौर्णमास्यां कृष्णमृगाजिनं सुवर्णशृङ्गं रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वा आविके च वस्त्रे प्रसारयेत् ॥ १ ॥ \\ % 87.2 ततस्तिलैः प्रच्छादयेत् ॥ २ ॥ \\ % 87.3 सुवर्णनाभिं च कुर्यात् ॥ ३ ॥ \\ % 87.4 अहतेन वासोयुगेन प्रच्छादयेत् ॥ ४ ॥ \\ % 87.5 सर्वगन्धरत्नैश्चालंकृतं कुर्यात् ॥ ५ ॥ \\ % 87.6 चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुघृतपूर्णानि निधायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छादिताय दद्यात् ॥ ६ ॥ \\ % 87.7 अत्र च गाथा भवन्ति ॥ ७ ॥ \\ % 87.8 यस्तु कृष्णाजिनं दद्यात्सखुरं शृङ्गसंयुतम् । \\ तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् ॥ ८ ॥ \\ % 87.9 ससमुद्रगुहा तेन सशैलवनकानना । \\ चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥ ९ ॥ \\ % 87.10 कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । \\ ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ १० ॥ \\ % 88.1 अथ प्रसूयमाना गौः पृथिवी भवति ॥ १ ॥ \\ % 88.2 तामलंकृतां ब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति ॥ २ ॥ \\ % 88.3 अत्र गाथा भवति ॥ ३ ॥ \\ % 88.4 सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् । \\ दत्त्वा स्वर्गमवाप्नोति श्रद्दधानः समाहितः ॥ ४ ॥ \\ % 89.1 मासः कार्त्तिकोऽग्निदैवत्यः ॥ १ ॥ \\ % 89.2 अग्निश्च सर्वदेवानां मुखम् ॥ २ ॥ \\ % 89.3 तस्मात्तु कार्त्तिकं मासं बहिःस्नायी गायत्रीजपनिरतः सकृदेव हविष्याशी संवत्सरकृतात्पापात्पूतो भवति ॥ ३ ॥ \\ % 89.4 कार्त्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः । \\ जपन्हविष्यभुग्दान्तः सर्वपापैः प्रमुच्यते ॥ ४ ॥ \\ % 90.1 मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसा युक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रदापयेत् ॥ १ ॥ \\ % 90.2 अनेन कर्मणा रूपसौभाग्यवानभिजायते ॥ २ ॥ \\ % 90.3 पौषी चेत्पुष्ययुक्ता स्यात्तस्यां गौरसर्षपकल्कोद्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधिभिः सर्वगन्धैः सर्वबीजैश्च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिश्चाभ्यर्च्य वैष्णवैः शाक्रैर्बार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन ब्राह्मणान्स्वस्ति वाचयेत् ॥ ३ ॥ \\ % 90.4 वासोयुगं कर्त्रे दद्यात् ॥ ४ ॥ \\ % 90.5 अनेन कर्मणा पुष्यते ॥ ५ ॥ \\ % 90.6 माघी मघायुता चेत्तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति ॥ ६ ॥ \\ % 90.7 फाल्गुनी फल्गुनीयुता चेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां रूपवतीं द्रविणवतीं चाप्नोति ॥ ७ ॥ \\ % 90.8 नार्यपि भर्तारम् ॥ ८ ॥ \\ % 90.9 चैत्री चित्रायुता चेत्तस्यां चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति ॥ ९ ॥ \\ % 90.10 वैशाखी विशाखायुता चेत्तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः संतर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति ॥ १० ॥ \\ % 90.11 ज्यैष्ठी ज्येष्ठायुता चेत्स्यात्तस्यां छत्रोपानहप्रदानेन गवाधिपत्यं प्राप्नोति ॥ ११ ॥ \\ % 90.12 आषाढ्यामषाढायुक्तायामन्नपानदानेन तदेवाक्षय्यमाप्नोति ॥ १२ ॥ \\ % 90.13 श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति ॥ १३ ॥ \\ % 90.14 प्रौष्ठपद्यां प्रौष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति ॥ १४ ॥ \\ % 90.15 आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति ॥ १५ ॥ \\ % 90.16 कार्त्तिकी कृत्तिकायुता चेत्स्यात्तस्यां सितमुक्षाणमन्यवर्णं वा शशाङ्कोदये सर्वसस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं न पश्यति ॥ १६ ॥ \\ % 90.17 वैशाखशुक्लतृतीयायामुपोषितोऽक्षतैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति ॥ १७ ॥ \\ % 90.18 यच्च तस्मिन्नहनि प्रयच्छति तदक्षय्यतामाप्नोति ॥ १८ ॥ \\ % 90.19 पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोदकं दत्त्वा तिलैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो भवति ॥ १९ ॥ \\ % 90.20 माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणं प्राप्य वासुदेवाग्रतो महावर्तिद्वयेन दीपद्वयं दद्यात् ॥ २० ॥ \\ % 90.21 दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुलामष्टाधिकां दत्त्वा ॥ २१ ॥ \\ % 90.22 वामपार्श्वे तिलतैलतुलां साष्टां दत्त्वा श्वेतेन समग्रेण वाससा ॥ २२ ॥ \\ % 90.23 एतत्कृत्वा यस्मिन्राष्ट्रेऽभिजायते यस्मिन्देशे यस्मिन्कुले तत्रोज्ज्वलो भवति ॥ २३ ॥ \\ % 90.24 आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूपभाग्भवति ॥ २४ ॥ \\ % 90.25 तस्मिन्नेव मासि प्रत्यहं गोरसैर्ब्राह्मणान्भोजयित्वा राज्यभाग्भवति ॥ २५ ॥ \\ % 90.26 प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं रेवतीप्रीत्यै परमान्नं ब्राह्मणान्भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी भवति ॥ २६ ॥ \\ % 90.27 माघे मासेऽग्निं प्रत्यहं तिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान्भोजयित्वा दीप्ताग्निर्भवति ॥ २७ ॥ \\ % 90.28 सर्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्वपापेभ्यः पूतो भवति ॥ २८ ॥ \\ % 90.29 यदीच्छेद्विपुलान्भोगांश्चन्द्रसूर्यग्रहोपगान् । \\ प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ ॥ २९ ॥ \\ % 91.1 अथ कूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतस्यार्धं विनश्यति ॥ १ ॥ \\ % 91.2 तडागकृन्नित्यतृप्तो वारुणं लोकमश्नुते ॥ २ ॥ \\ % 91.3 जलप्रदः सदा तृप्तो भवति ॥ ३ ॥ \\ % 91.4 वृक्षारोपयितुर्वृक्षाः परलोके पुत्रा भवन्ति ॥ ४ ॥ \\ % 91.5 वृक्षप्रदो वृक्षप्रसूनैर्देवान्प्रीणयति ॥ ५ ॥ \\ % 91.6 फलैश्चातिथीन् ॥ ६ ॥ \\ % 91.7 छायया चाभ्यागतान् ॥ ७ ॥ \\ % 91.8 देवे वर्षत्युदकेन पितॄन् ॥ ८ ॥ \\ % 91.9 सेतुकृत्स्वर्गमाप्नोति ॥ ९ ॥ \\ % 91.10 देवायतनकारी यस्य देवस्यायतनं करोति तस्यैव लोकमाप्नोति ॥ १० ॥ \\ % 91.11 सुधासिक्तं कृत्वा यशसा विराजते ॥ ११ ॥ \\ % 91.12 विचित्रं कृत्वा गन्धर्वलोकमाप्नोति ॥ १२ ॥ \\ % 91.13 पुष्पप्रदानेन श्रीमान्भवति ॥ १३ ॥ \\ % 91.14 अनुलेपनप्रदानेन कीर्तिमान्भवति ॥ १४ ॥ \\ % 91.15 दीपप्रदानेन चक्षुष्मान्सर्वत्रोज्ज्वलश्च ॥ १५ ॥ \\ % 91.16 अन्नप्रदानेन बलवान् ॥ १६ ॥ \\ % 91.17 देवनिर्माल्यापनयनाद्गोदानफलमाप्नोति ॥ १७ ॥ \\ % 91.18 देवगृहमार्जनात्तदुपलेपनाद्ब्राह्मणोच्छिष्टमार्जनात्पादशौचादकल्यपरिचरणाच्च ॥ १८ ॥ \\ % 91.19 कूपारामतडागेषु देवतायतनेषु च । \\ पुनःसंस्कारकर्ता च लभते मौलिकं फलम् ॥ १९ ॥ \\ % 92.1 सर्वदानाधिकमभयप्रदानम् ॥ १ ॥ \\ % 92.2 तत्प्रदानेनाभीप्सितं लोकमाप्नोति ॥ २ ॥ \\ % 92.3 भूमिप्रदानेन च ॥ ३ ॥ \\ % 92.4 गोचर्ममात्रामपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति ॥ ४ ॥ \\ % 92.5 गोप्रदानेन स्वर्गलोकमाप्नोति ॥ ५ ॥ \\ % 92.6 दशधेनुप्रदो गोलोकान् ॥ ६ ॥ \\ % 92.7 शतधेनुप्रदो ब्रहमलोकान् ॥ ७ ॥ \\ % 92.8 सुवर्णशृङ्गीं रौप्यखुरीं मुक्तालाङ्गूलां कांस्योपदोहां वस्त्रोत्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमाप्नोति ॥ ८ ॥ \\ % 92.9 विशेषतः कपिलाम् ॥ ९ ॥ \\ % 92.10 दान्तं धुरंधरं दत्त्वा दशधेनुप्रदो भवति ॥ १० ॥ \\ % 92.11 अश्वदः सूर्यसालोक्यमाप्नोति ॥ ११ ॥ \\ % 92.12 वासोदश्चन्द्रसालोक्यम् ॥ १२ ॥ \\ % 92.13 सुवर्णदानेनाग्निसालोक्यम् ॥ १३ ॥ \\ % 92.14 रूप्यदानेन रूपम् ॥ १४ ॥ \\ % 92.15 तैजसानां पात्राणां प्रदानेन पात्रीभवति सर्वकामानाम् ॥ १५ ॥ \\ % 92.16 घृतमधुतैलप्रदानेनारोग्यम् ॥ १६ ॥ \\ % 92.17 औषधप्रदानेन च ॥ १७ ॥ \\ % 92.18 लवणप्रदानेन च लावण्यम् ॥ १८ ॥ \\ % 92.19 धान्यप्रदानेन तृप्तिम् ॥ १९ ॥ \\ % 92.20 सस्यप्रदानेन च ॥ २० ॥ \\ % 92.21 अन्नदः सर्वम् ॥ २१ ॥ \\ % 92.22 धान्यप्रदानेन सौभाग्यम् ॥ २२ ॥ \\ % 92.23 तिलप्रदः प्रजामिष्टाम् ॥ २३ ॥ \\ % 92.24 इन्धनप्रदानेन दीप्ताग्निर्भवति ॥ २४ ॥ \\ % 92.25 संग्रामे च सर्वजयमाप्नोति ॥ २५ ॥ \\ % 92.26 आसनप्रदानेन स्थानम् ॥ २६ ॥ \\ % 92.27 शय्याप्रदानेन भार्याम् ॥ २७ ॥ \\ % 92.28 उपानत्प्रदानेनाश्वतरीयुक्तं रथम् ॥ २८ ॥ \\ % 92.29 छत्रप्रदानेन स्वर्गम् ॥ २९ ॥ \\ % 92.30 तालवृन्तचामरप्रदानेनाध्वसुखित्वम् ॥ ३० ॥ \\ % 92.31 वास्तुप्रदानेन नगराधिपत्यम् ॥ ३१ ॥ \\ % 92.32 यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे । \\ तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता ॥ ३२ ॥ \\ % 93.1 अब्राह्मणे दत्तं तत्सममेव पारलौकिकम् ॥ १ ॥ \\ % 93.2 द्विगुणं ब्राह्मणब्रुवे ॥ २ ॥ \\ % 93.3 सहस्रगुणं प्राधीते ॥ ३ ॥ \\ % 93.4 अनन्तं वेदपारगे ॥ ४ ॥ \\ % 93.5 पुरोहितस्त्वात्मन एव पात्रम् ॥ ५ ॥ \\ % 93.6 स्वसा दुहितृजामातरश्च ॥ ६ ॥ \\ % 93.7 न वार्यपि प्रयच्छेत वैडालव्रतिके द्विजे । \\ न बकव्रतिके विप्रे नावेदविदि धर्मवित् ॥ ७ ॥ \\ % 93.8 धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः । \\ वैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधिकः ॥ ८ ॥ \\ % 93.9 अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । \\ शठो मिथ्याविनीतश्च बकव्रतपरो द्विजः ॥ ९ ॥ \\ % 93.10 ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः । \\ ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ १० ॥ \\ % 93.11 न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । \\ व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम् ॥ ११ ॥ \\ % 93.12 प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः । \\ छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १२ ॥ \\ % 93.13 अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति । \\ स लिङ्गिनां हरत्येनस्तिर्यग्योनौ प्रजायते ॥ १३ ॥ \\ % 93.14 न दानं यशसे दद्यान्न भयान्नोपकारिणे । \\ न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चितम् ॥ १४ ॥ \\ % 94.1 गृही वलीपलितदर्शने वनाश्रयो भवेत् ॥ १ ॥ \\ % 94.2 अपत्यस्य चापत्यदर्शने वा ॥ २ ॥ \\ % 94.3 पुत्रेषु भार्यां निक्षिप्य तयानुगम्यमानो वा ॥ ३ ॥ \\ % 94.4 तत्राप्यग्नीनुपचरेत् ॥ ४ ॥ \\ % 94.5 अफालकृष्टेन पञ्च यज्ञान्न हापयेत् ॥ ५ ॥ \\ % 94.6 स्वाध्यायं च न जह्यात् ॥ ६ ॥ \\ % 94.7 ब्रह्मचर्यं पालयेत् ॥ ७ ॥ \\ % 94.8 चर्मचीरवासाः स्यात् ॥ ८ ॥ \\ % 94.9 जटाश्मश्रुलोमनखांश्च बिभृयात् ॥ ९ ॥ \\ % 94.10 त्रिषवणस्नायी स्यात् ॥ १० ॥ \\ % 94.11 कपोतवृत्तिर्मासनिचयः संवत्सरनिचयो वा ॥ ११ ॥ \\ % 94.12 संवत्सरनिचयः पूर्वनिचितमाश्वयुज्यां जह्यात् ॥ १२ ॥ \\ % 94.13 ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् । \\ पुटेनैव पलाशेन पाणिना शकलेन वा ॥ १३ ॥ \\ % 95.1 वानप्रस्थस्तपसा शरीरं शोषयेत् ॥ १ ॥ \\ % 95.2 ग्रीष्मे पञ्चतपाः स्यात् ॥ २ ॥ \\ % 95.3 आकाशशायी प्रावृषि ॥ ३ ॥ \\ % 95.4 आर्द्रवासा हेमन्ते ॥ ४ ॥ \\ % 95.5 नक्ताशी स्यात् ॥ ५ ॥ \\ % 95.6 एकान्तरद्व्यन्तरत्र्यन्तराशी वा स्यात् ॥ ६ ॥ \\ % 95.7 पुष्पाशी ॥ ७ ॥ \\ % 95.8 फलाशी ॥ ८ ॥ \\ % 95.9 शाकाशी ॥ ९ ॥ \\ % 95.10 पर्णाशी ॥ १० ॥ \\ % 95.11 मूलाशी ॥ ११ ॥ \\ % 95.12 यवान्नं पक्षान्तयोर्वा सकृदश्नीयात् ॥ १२ ॥ \\ % 95.13 चान्द्रायणैर्वा वर्तेत ॥ १३ ॥ \\ % 95.14 अश्मकुट्टः ॥ १४ ॥ \\ % 95.15 दन्तोलूखलिको वा ॥ १५ ॥ \\ % 95.16 तपोमूलमिदं सर्वं दैवमानुषकं जगत् । \\ तपोमध्यं तपोऽन्तं च तपसा च तथा धृतम् ॥ १६ ॥ \\ % 95.17 यद्दुश्चरं यद्दुरापं यद्दूरं यच्च दुष्करम् । \\ सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् ॥ १७ ॥ \\ % 96.1 अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यामिष्टिं कृत्वा सर्वं वेदं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् ॥ १ ॥ \\ % 96.2 आत्मन्यग्नीनारोप्य भिक्षार्थं ग्राममियात् ॥ २ ॥ \\ % 96.3 सप्तागारिकं भैक्षमादद्यात् ॥ ३ ॥ \\ % 96.4 अलाभे न व्यथेत ॥ ४ ॥ \\ % 96.5 न भिक्षुकं भिक्षेत ॥ ५ ॥ \\ % 96.6 भुक्तवति जने अतीते पात्रसंपाते भैक्षमादद्यात् ॥ ६ ॥ \\ % 96.7 मृन्मये दारुपात्रेऽलाबुपात्रे वा ॥ ७ ॥ \\ % 96.8 तेषां च तस्याद्भिः शुद्धिः स्यात् ॥ ८ ॥ \\ % 96.9 अभिपूजितलाभादुद्विजेत ॥ ९ ॥ \\ % 96.10 शून्यागारनिकेतनः स्यात् ॥ १० ॥ \\ % 96.11 वृक्षमूलनिकेतनो वा ॥ ११ ॥ \\ % 96.12 न ग्रामे द्वितीयां रात्रिमावसेत् ॥ १२ ॥ \\ % 96.13 कौपीनाच्छादनमात्रमेव वसनमादद्यात् ॥ १३ ॥ \\ % 96.14 दृष्टिपूतं न्यसेत्पादम् ॥ १४ ॥ \\ % 96.15 वस्त्रपूतं जलमादद्यात् ॥ १५ ॥ \\ % 96.16 सत्यपूतं वदेत् ॥ १६ ॥ \\ % 96.17 मनःपूतमाचरेत् ॥ १७ ॥ \\ % 96.18 मरणं नाभिकामयेत जीवितं च ॥ १८ ॥ \\ % 96.19 अतिवादांस्तितिक्षेत ॥ १९ ॥ \\ % 96.20 न कंचनावमन्येत ॥ २० ॥ \\ % 96.21 निराशीः स्यात् ॥ २१ ॥ \\ % 96.22 निर्नमस्कारः ॥ २२ ॥ \\ % 96.23 वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । \\ नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् ॥ २३ ॥ \\ % 96.24 प्राणायामधारणाध्याननित्यः स्यात् ॥ २४ ॥ \\ % 96.25 संसारस्यानित्यतां पश्येत् ॥ २५ ॥ \\ % 96.26 शरीरस्याशुचिभावम् ॥ २६ ॥ \\ % 96.27 जरया रूपविपर्ययम् ॥ २७ ॥ \\ % 96.28 शारीरमानसागन्तुकव्याधिभिश्चोपतापम् ॥ २८ ॥ \\ % 96.29 सहजैश्च ॥ २९ ॥ \\ % 96.30 नित्यान्धकारे गर्भे वसतिम् ॥ ३० ॥ \\ % 96.31 मूत्रपुरीषमध्ये च ॥ ३१ ॥ \\ % 96.32 शीतोष्णदुःखानुभवनम् ॥ ३२ ॥ \\ % 96.33 योनिसंकटनिर्गमनान्महद्दुःखानुभवनम् ॥ ३३ ॥ \\ % 96.34 बाल्ये मोहं गुरुपरवश्यताम् ॥ ३४ ॥ \\ % 96.35 अध्ययनादनेकक्लेशम् ॥ ३५ ॥ \\ % 96.36 यौवने च विषयाप्राप्तावमार्गे तदवाप्तौ विषयसेवनान्नरके पतनम् ॥ ३६ ॥ \\ % 96.37 अप्रियैर्वसतिं प्रियैश्च विप्रयोगम् ॥ ३७ ॥ \\ % 96.38 नरके च सुमहद्दुःखम् ॥ ३८ ॥ \\ % 96.39 संसारसंसृतौ तिर्यग्योनिषु च ॥ ३९ ॥ \\ % 96.40 एवमस्मिन्सततयायिनि संसारे न किंचित्सुखम् ॥ ४० ॥ \\ % 96.41 यदपि किंचिद्दुःखापेक्षया सुखसंज्ञं तदप्यनित्यम् ॥ ४१ ॥ \\ % 96.42 तत्सेवाशक्तावलाभेन वा महद्दुःखम् ॥ ४२ ॥ \\ % 96.43 शरीरं चेदं सप्तधातुकं पश्येत् ॥ ४३ ॥ \\ % 96.44 वसारुधिरमांसमेदोऽस्थिमज्जाशुक्रात्मकम् ॥ ४४ ॥ \\ % 96.45 चर्मावनद्धम् ॥ ४५ ॥ \\ % 96.46 दुर्गन्धि च ॥ ४६ ॥ \\ % 96.47 मलायतनम् ॥ ४७ ॥ \\ % 96.48 सुखशतैरपि वृतं विकारि ॥ ४८ ॥ \\ % 96.49 प्रयत्नाद्धृतमपि विनाशि ॥ ४९ ॥ \\ % 96.50 कामक्रोधलोभमोहमदमात्सर्यस्थानम् ॥ ५० ॥ \\ % 96.51 पृथिव्यप्तेजोवाय्वाकाशात्मकम् ॥ ५१ ॥ \\ % 96.52 अस्थिसिराधमनीस्नायुयुतम् ॥ ५२ ॥ \\ % 96.53 रजस्वलम् ॥ ५३ ॥ \\ % 96.54 षट्त्वचम् ॥ ५४ ॥ \\ % 96.55 अस्थ्नां त्रिभिः शतैः षष्ट्यधिकैर्धार्यमाणम् ॥ ५५ ॥ \\ % 96.56 तेषां विभागः ॥ ५६ ॥ \\ % 96.57 सूक्ष्मैः सह चतुःषष्टिर्दशनाः ॥ ५७ ॥ \\ % 96.58 विंशतिर्नखाः ॥ ५८ ॥ \\ % 96.59 पाणिपादशलाकाश्च ॥ ५९ ॥ \\ % 96.60 षष्टिरङ्गुलीनां पर्वाणि ॥ ६० ॥ \\ % 96.61 द्वे पार्ष्ण्योः ॥ ६१ ॥ \\ % 96.62 चतुष्टयं गुल्फेषु ॥ ६२ ॥ \\ % 96.63 चत्वार्यरत्न्योः ॥ ६३ ॥ \\ % 96.64 चत्वारि जङ्घयोः ॥ ६४ ॥ \\ % 96.65 द्वे द्वे जानुकपोलयोः ॥ ६५ ॥ \\ % 96.66 ऊर्वंसयोः ॥ ६६ ॥ \\ % 96.67 अक्षतालूषकश्रोणिफलकेषु ॥ ६७ ॥ \\ % 96.68 भगास्थ्येकम् ॥ ६८ ॥ \\ % 96.69 पृष्ठास्थि पञ्चचत्वारिंशद्भागम् ॥ ६९ ॥ \\ % 96.70 पञ्चदशास्थीनि ग्रीवा ॥ ७० ॥ \\ % 96.71 जत्र्वेकम् ॥ ७१ ॥ \\ % 96.72 तथा हनुः ॥ ७२ ॥ \\ % 96.73 तन्मूले च द्वे ॥ ७३ ॥ \\ % 96.74 द्वे ललाटाक्षिगण्डे ॥ ७४ ॥ \\ % 96.75 नासा घनास्थिका ॥ ७५ ॥ \\ % 96.76 अर्बुदैः स्थालकैश्च सार्धं द्वासप्ततिः पार्श्वकाः ॥ ७६ ॥ \\ % 96.77 उरः सप्तदश ॥ ७७ ॥ \\ % 96.78 द्वौ शङ्खकौ ॥ ७८ ॥ \\ % 96.79 चत्वारि कपालानि शिरसश्चेति ॥ ७९ ॥ \\ % 96.80 शरीरेऽस्मिन्सप्त सिराशतानि ॥ ८० ॥ \\ % 96.81 नव स्नायुशतानि ॥ ८१ ॥ \\ % 96.82 धमनीशते द्वे ॥ ८२ ॥ \\ % 96.83 पञ्च पेशीशतानि ॥ ८३ ॥ \\ % 96.84 क्षुद्रधमनीनामेकोनत्रिंशल्लक्षाणि नवशतानि षट्पञ्चाशद्धमन्यः ॥ ८४ ॥ \\ % 96.85 लक्षत्रयं श्मश्रुकेशकूपानाम् ॥ ८५ ॥ \\ % 96.86 सप्तोत्तरं मर्मशतम् ॥ ८६ ॥ \\ % 96.87 संधिशते द्वे ॥ ८७ ॥ \\ % 96.88 चतुष्पञ्चाशद्रोमकोट्यः सप्तषष्टिश्च लक्षाणि ॥ ८८ ॥ \\ % 96.89 नाभिरोजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं चेति प्राणायतनाणि ॥ ८९ ॥ \\ % 96.90 बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षमिति षडङ्गानि ॥ ९० ॥ \\ % 96.91 वसा वपा अवहननं नाभिः क्लोमा यकृत्प्लीहा क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानमामाशयो हृदयं स्थूलान्त्रं गुदमुदरं गुदकोष्ठम् ॥ ९१ ॥ \\ % 96.92 कनीनिके अक्षिकूटे शष्कुली कर्णौ कर्णपत्रकौ गण्डौ भ्रुवौ शङ्खकौ दन्तवेष्टावोष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातकौ स्तनौ उपजिह्वा स्फिजौ बाहू जङ्घे ऊरू पिण्डिके तालूदरं बस्तिशीर्षौ चिबुकं गलशुण्डिके अवटुश्चेत्यस्मिन्शरीरे स्थानानि ॥ ९२ ॥ \\ % 96.93 शब्दस्पर्शरूपरसगन्धाश्च विषयाः ॥ ९३ ॥ \\ % 96.94 नासिकालोचनत्वग्जिह्वाश्रोत्रमिति बुद्धीन्द्रियाणि ॥ ९४ ॥ \\ % 96.95 हस्तौ पादौ पायूपस्थं जिह्वेति कर्मेन्द्रियाणि ॥ ९५ ॥ \\ % 96.96 मनो बुद्धिरात्मा चाव्यक्तमितीन्द्रियातीताः ॥ ९६ ॥ \\ % 96.97 इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते । \\ एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ॥ ९७ ॥ \\ % 96.98 क्षेत्रज्ञमपि मां विद्धि सर्वक्षेत्रेषु भाविनि । \\ क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥ ९८ ॥ \\ % 97.1 ऊरुस्थोत्तानचरणः सव्ये करे करमितरं न्यस्य तालुस्थाचलजिह्वो दन्तैर्दन्तानसंस्पृशन्स्वं नासिकाग्रं पश्यन्दिशश्चानवलोकयन्विभीः प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् ॥ १ ॥ \\ % 97.2 नित्यमतीन्द्रियमगुणं शब्दस्पर्शरूपरसगन्धातीतं सर्वज्ञमतिस्थूलम् ॥ २ ॥ \\ % 97.3 सर्वगमतिसूक्ष्मम् ॥ ३ ॥ \\ % 97.4 सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतःसर्वेन्द्रियशक्तिम् ॥ ४ ॥ \\ % 97.5 एवं ध्यायेत् ॥ ५ ॥ \\ % 97.6 ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति ॥ ६ ॥ \\ % 97.7 अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति तदा पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्धलक्षस्तत्तत्परित्यज्यापरमपरं ध्यायेत् ॥ ७ ॥ \\ % 97.8 एवं पुरुषध्यानमारभेत ॥ ८ ॥ \\ % 97.9 अत्राप्यसमर्थः स्वहृदयपद्मस्यावाङ्मुखस्य मध्ये दीपवत्पुरुषं ध्यायेत् ॥ ९ ॥ \\ % 97.10 तत्राप्यसमर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनमङ्गदिनं श्रीवत्साङ्कं वनमालाविभूषितोरस्कं सौम्यरूपं चतुर्भुजं शङ्खचक्रगदापद्मधरं चरणमध्यगतभुवं ध्यायेत् ॥ १० ॥ \\ % 97.11 यद्ध्यायति तदाप्नोति ध्यानगुह्यम् ॥ ११ ॥ \\ % 97.12 तस्मात्सर्वमेव क्षरं त्यक्त्वा अक्षरमेव ध्यायेत् ॥ १२ ॥ \\ % 97.13 न च पुरुषं विना किंचिदप्यक्षरमस्ति ॥ १३ ॥ \\ % 97.14 तं प्राप्य मुक्तो भवति ॥ १४ ॥ \\ % 97.15 पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः । \\ तस्मात्पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः ॥ १५ ॥ \\ % 97.16 प्राग्रात्रापररात्रेषु योगी नित्यमतन्द्रितः । \\ ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् ॥ १६ ॥ \\ % 97.17 तत्त्वात्मानमगम्यं च सर्वतत्त्वविवर्जितम् । \\ अशक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृच ॥ १७ ॥ \\ % 97.18 बहिरन्तश्च भूतानामचरं चरमेव च । \\ सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १८ ॥ \\ % 97.19 अविभक्तं च भूतेन विभक्तमिव च स्थितम् । \\ भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च ॥ १९ ॥ \\ % 97.20 ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । \\ ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥ २० ॥ \\ % 97.21 इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । \\ मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ २१ ॥ \\ % 98.1 इत्येवमुक्ता वसुमती जानुभ्यां शिरसा च नमस्कारं कृत्वोवाच ॥ १ ॥ \\ % 98.2 भगवंस्त्वत्समीपे सततमेवं चत्वारि महाभूतानि कृतालयान्याकाशः शङ्खरूपी वायुश्चक्ररूपी तेजश्च गदारूप्यम्भोऽम्भोरुहरूपि । अहमप्यनेनैव रूपेण भगवत्पादमध्ये परिवर्तिनी भवितुमिच्छामि ॥ २ ॥ \\ % 98.3 इत्येवमुक्तो भगवांस्तथेत्युवाच ॥ ३ ॥ \\ % 98.4 वसुधापि लब्धकामा तथा चक्रे ॥ ४ ॥ \\ % 98.5 देवदेवं च तुष्टाव ॥ ५ ॥ \\ % 98.6 ॐ नमस्ते ॥ ६ ॥ \\ % 98.7 देवदेव ॥ ७ ॥ \\ % 98.8 वासुदेव ॥ ८ ॥ \\ % 98.9 आदिदेव ॥ ९ ॥ \\ % 98.10 कामदेव ॥ १० ॥ \\ % 98.11 कामपाल ॥ ११ ॥ \\ % 98.12 महीपाल ॥ १२ ॥ \\ % 98.13 अनादिमध्यनिधन ॥ १३ ॥ \\ % 98.14 प्रजापते ॥ १४ ॥ \\ % 98.15 सुप्रजापते ॥ १५ ॥ \\ % 98.16 महाप्रजापते ॥ १६ ॥ \\ % 98.17 ऊर्जस्पते ॥ १७ ॥ \\ % 98.18 वाचस्पते ॥ १८ ॥ \\ % 98.19 जगत्पते ॥ १९ ॥ \\ % 98.20 दिवस्पते ॥ २० ॥ \\ % 98.21 वनस्पते ॥ २१ ॥ \\ % 98.22 पयस्पते ॥ २२ ॥ \\ % 98.23 पृथिवीपते ॥ २३ ॥ \\ % 98.24 सलिलपते ॥ २४ ॥ \\ % 98.25 दिक्पते ॥ २५ ॥ \\ % 98.26 महत्पते ॥ २६ ॥ \\ % 98.27 मरुत्पते ॥ २७ ॥ \\ % 98.28 लक्ष्मीपते ॥ २८ ॥ \\ % 98.29 ब्रह्मरूप ॥ २९ ॥ \\ % 98.30 ब्राह्मणप्रिय ॥ ३० ॥ \\ % 98.31 सर्वग ॥ ३१ ॥ \\ % 98.32 अचिन्त्य ॥ ३२ ॥ \\ % 98.33 ज्ञानगम्य ॥ ३३ ॥ \\ % 98.34 पुरुहूत ॥ ३४ ॥ \\ % 98.35 पुरुष्टुत ॥ ३५ ॥ \\ % 98.36 ब्रह्मण्य ॥ ३६ ॥ \\ % 98.37 ब्रह्मप्रिय ॥ ३७ ॥ \\ % 98.38 ब्रह्मकायिक ॥ ३८ ॥ \\ % 98.39 महाकायिक ॥ ३९ ॥ \\ % 98.40 महाराजिक ॥ ४० ॥ \\ % 98.41 चतुर्महाराजिक ॥ ४१ ॥ \\ % 98.42 भास्वर ॥ ४२ ॥ \\ % 98.43 महाभास्वर ॥ ४३ ॥ \\ % 98.44 सप्त ॥ ४४ ॥ \\ % 98.45 महाभाग ॥ ४५ ॥ \\ % 98.46 स्वर ॥ ४६ ॥ \\ % 98.47 तुषित ॥ ४७ ॥ \\ % 98.48 महातुषित ॥ ४८ ॥ \\ % 98.49 प्रतर्दन ॥ ४९ ॥ \\ % 98.50 परिनिर्मित ॥ ५० ॥ \\ % 98.51 अपरिनिर्मित ॥ ५१ ॥ \\ % 98.52 वशवर्तिन् ॥ ५२ ॥ \\ % 98.53 यज्ञ ॥ ५३ ॥ \\ % 98.54 महायज्ञ ॥ ५४ ॥ \\ % 98.55 यज्ञयोग ॥ ५५ ॥ \\ % 98.56 यज्ञगम्य ॥ ५६ ॥ \\ % 98.57 यज्ञनिधन ॥ ५७ ॥ \\ % 98.58 अजित ॥ ५८ ॥ \\ % 98.59 वैकुण्ठ ॥ ५९ ॥ \\ % 98.60 अपार ॥ ६० ॥ \\ % 98.61 पर ॥ ६१ ॥ \\ % 98.62 पुराण ॥ ६२ ॥ \\ % 98.63 लेख्य ॥ ६३ ॥ \\ % 98.64 प्रजाधर ॥ ६४ ॥ \\ % 98.65 चित्रशिखण्डधर ॥ ६५ ॥ \\ % 98.66 यज्ञभागहर ॥ ६६ ॥ \\ % 98.67 पुरोडाशहर ॥ ६७ ॥ \\ % 98.68 विश्वेश्वर ॥ ६८ ॥ \\ % 98.69 विश्वधर ॥ ६९ ॥ \\ % 98.70 शुचिश्रवः ॥ ७० ॥ \\ % 98.71 अच्युतार्चन ॥ ७१ ॥ \\ % 98.72 घृतार्चिः ॥ ७२ ॥ \\ % 98.73 खण्डपरशो ॥ ७३ ॥ \\ % 98.74 पद्मनाभ ॥ ७४ ॥ \\ % 98.75 पद्मधर ॥ ७५ ॥ \\ % 98.76 पद्मधाराधर ॥ ७६ ॥ \\ % 98.77 हृषीकेश ॥ ७७ ॥ \\ % 98.78 एकशृङ्ग ॥ ७८ ॥ \\ % 98.79 महावराह ॥ ७९ ॥ \\ % 98.80 द्रुहिण ॥ ८० ॥ \\ % 98.81 अच्युत ॥ ८१ ॥ \\ % 98.82 अनन्त ॥ ८२ ॥ \\ % 98.83 पुरुष ॥ ८३ ॥ \\ % 98.84 महापुरुष ॥ ८४ ॥ \\ % 98.85 कपिल ॥ ८५ ॥ \\ % 98.86 सांख्याचार्य ॥ ८६ ॥ \\ % 98.87 विष्वक्सेन ॥ ८७ ॥ \\ % 98.88 धर्म ॥ ८८ ॥ \\ % 98.89 धर्मद ॥ ८९ ॥ \\ % 98.90 धर्माङ्ग ॥ ९० ॥ \\ % 98.91 धर्मवसुप्रद ॥ ९१ ॥ \\ % 98.92 वरप्रद ॥ ९२ ॥ \\ % 98.93 विष्णो ॥ ९३ ॥ \\ % 98.94 जिष्णो ॥ ९४ ॥ \\ % 98.95 सहिष्णो ॥ ९५ ॥ \\ % 98.96 कृष्ण ॥ ९६ ॥ \\ % 98.97 पुण्डरीकाक्ष ॥ ९७ ॥ \\ % 98.98 नारायण ॥ ९८ ॥ \\ % 98.99 परायण ॥ ९९ ॥ \\ % 98.100 जगत्परायण ॥ १०० ॥ \\ % 98.101 नमो नम इति ॥ १०१ ॥ \\ % 98.102 स्तुत्वा त्वेवं प्रसन्नेन मनसा पृथिवी तदा । \\ उवाच संमुखं देवीं लब्धकामा वसुंधरा ॥ १०२ ॥ \\ % 99.1 दृष्ट्वा श्रियं देवदेवस्य विष्णोर्गृहीतपादां तपसा ज्वलन्तीम् । \\ सुतप्तजाम्बूनदचारुवर्णां पप्रच्छ देवीं वसुधा प्रहृष्टा ॥ १ ॥ \\ % 99.2 उन्निद्रकोकनदचारुकरे वरेण्ये उन्निद्रकोकनदनाभिगृहीतपादे । \\ उन्निद्रकोकनदसद्मसदास्थितीते उन्निद्रकोकनदमध्यसमानवर्णे ॥ २ ॥ \\ % 99.3 नीलाब्जनेत्रे तपनीयवर्णे शुक्लाम्बरे रत्नविभूषिताङ्गि । \\ चन्द्रानने सूर्यसमानभासे महाप्रभावे जगतः प्रधाने ॥ ३ ॥ \\ % 99.4 त्वमेव निद्रा जगतः प्रधाना लक्ष्मीर्धृतिः श्रीर्विरतिर्जया च । \\ कान्तिः प्रभा कीर्तिरथो विभूतिः सरस्वती वागथ पावनी च ॥ ४ ॥ \\ % 99.5 स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिः सुदीक्षा च तथा सुनीतिः । \\ ख्यातिर्विशाला च तथानसूया स्वाहा च मेधा च तथैव बुद्धिः ॥ ५ ॥ \\ % 99.6 आक्रम्य सर्वां तु यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताक्षि । \\ तथा स्थिता त्वं वरदे तथापि पृच्छाम्यहं ते वसतिं विभूत्याः ॥ ६ ॥ \\ % 99.7 इत्येवमुक्ता वसुधां बभाषे लक्ष्मीस्तदा देववराग्रतःस्था । \\ सदा स्थिताहं मधुसूदनस्य देवस्य पार्श्वे तपनीयवर्णे ॥ ७ ॥ \\ % 99.8 अस्याज्ञया यं मनसा स्मरामि श्रिया युतं तं प्रवदन्ति सन्तः । \\ संस्मारणे चाप्यथ यत्र चाहं स्थिता सदा तच्छृणु लोकधात्रि ॥ ८ ॥ \\ % 99.9 वसाम्यथार्के च निशाकरे च तारागणाढ्ये गगने विमेघे ॥ \\ मेघे तथालम्बपयोधरे च शक्रायुधाढ्ये च तडित्प्रकाशे ॥ ९ ॥ \\ % 99.10 तथा सुवर्णे विमले च रूप्ये रत्नेषु वस्त्रेष्वमलेषु भूमे । \\ प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूषितेषु ॥ १० ॥ \\ % 99.11 सद्यः कृते चाप्यथ गोमये च मत्ते गजेन्द्रे तुरगे प्रहृष्टे । \\ वृषे तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्ने ॥ ११ ॥ \\ % 99.12 सिंहासने चामलके च बिल्वे छत्रे च शङ्खे च तथैव पद्मे । \\ दीप्ते हुताशे विमले च खड्गे आदर्शबिम्बे च तथा स्थिताहम् ॥ १२ ॥ \\ % 99.13 पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु । \\ भृङ्गारपात्रेषु मनोहरेषु मृदि स्थिताहं च नवोद्धृतायाम् ॥ १३ ॥ \\ % 99.14 क्षीरे तथा सर्पिषि शाद्वले च क्षौद्रे तथा दध्नि पुरंध्रिगात्रे । \\ देहे कुमार्याश्च तथा सुराणां तपस्विनां यज्ञहुतां च देहे ॥ १४ ॥ \\ % 99.15 शरे च संग्रामविनिर्गते च स्थितौ मृते स्वर्गसदःप्रयाते । \\ वेदध्वनौ चाप्यथ शङ्खशब्दे स्वाहास्वधायामथ वाद्यशब्दे ॥ १५ ॥ \\ % 99.16 राजाभिषेके च तथा विवाहे यज्ञे वरे स्नातशिरस्यथापि । \\ पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु ॥ १६ ॥ \\ % 99.17 सरःसु पूर्णेषु तथा जलेषु सशाद्वलायां भुवि पद्मखण्डे । \\ वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्मपरायणे च ॥ १७ ॥ \\ % 99.18 आचारसेविन्यथ शास्त्रनित्ये विनीतवेषे च तथा सुवेषे ॥ \\ सुशुद्धदान्ते मलवर्जिते च मृष्टाशने चातिथिपूजके च ॥ १८ ॥ \\ % 99.19 स्वदारतुष्टे निरते च धर्मे धर्मोत्कटे चात्यशनाद्विमुक्ते । \\ सदा सपुष्पे ससुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च ॥ १९ ॥ \\ % 99.20 सत्ये स्थिते भूतहिते निविष्टे क्षमान्विते क्रोधविवर्जिते च । \\ स्वकार्यदक्षे परकार्यदक्षे कल्याणचित्ते च सदा विनीते ॥ २० ॥ \\ % 99.21 नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु । \\ अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥ २१ ॥ \\ % 99.22 संमृष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतासु पथिस्थितासु । \\ धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मधुसूदने च ॥ २२ ॥ \\ % 99.23 निमेषमात्रं च विनाकृताहं न जातु तिष्ठे पुरुषोत्तमेन ॥ २३ ॥ \\ % 100.1 धर्मशास्त्रमिदं श्रेष्ठं स्वयं देवेन भाषितम् । \\ ये द्विजा धारयिष्यन्ति तेषां स्वर्गे गतिः परा ॥ १ ॥ \\ % 100.2 इदं पवित्रं मङ्गल्यं स्वर्ग्यमायुष्यमेव च । \\ ज्ञानं चैव यशस्यं च धनसौभाग्यवर्धनम् ॥ २ ॥ \\ % 100.3 अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यमेव च । \\ श्राद्धेषु श्रावणीयं च भूतिकामैर्नरैः सदा ॥ ३ ॥ \\ ॥ समाप्ता चेयं श्रीविष्णुस्मृतिः ॥