[XeTeX] Hyphenation of strings of more than 63 characters

Peter Mukunda Pasedach peter.pasedach at googlemail.com
Sat Mar 19 21:30:30 CET 2016


That would be fmtutil --all? Yes I ran that. Maybe something wrong
with my test file?

----------

\documentclass[12pt]{article}
\usepackage{fontspec}
\usepackage{polyglossia}
\setdefaultlanguage{sanskrit}
\newfontfamily{\sanskritfont}{Latin Modern Roman}
\XeTeXhyphenatablelength=1023
\begin{document}
tribhuvanacūḍāmaṇībhūtasaparikaraheyopādeyatattvajñapuruṣapuṇḍarīka

apramāṇakajaḍavaidikaśabdarāśipramukhasakaladurmatipravādapratihatir

janmāntaraparivartopāttātītānāgataskandhakadambakopādānopādeyātmāna

śiśirabharasambhṛtajaḍimamantharatarakāyakāṇḍasyānumitavahnibhāvanābhiyoga

asmadādiviśeṣaṇaśūnyasyārthasākṣātkāritvamātrasyaivendriyādhīnatva

asaddṛṣṭilakṣaṇāvidyāparipanthikṣaṇikanairātmyalakṣaṇasarvavastutattvabhāvanāsahitam

kāryatvasyopādānopakaraṇasaṃpradānaprayojanajñakartṛmātravyāptatve

prītiparamāṇumūrtyādhāraparatvāparatvānumeyasāmānyasamavāyāntyaviśeṣatadekārthasamavetaparimāṇaikatvapṛthaktvagurutvasnehāpārthivarūparasasparśāpyadravatvāmūrtasaṃyogataditaretarābhāvānutpattirūpārūpam

vijñānādhārādhīnavacchinnātmobhayavādyavivādāspadapuruṣapūrvakavyatireki

viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṃ

viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhābhyāṃ

ekatvavibhutvasarvajñatvanityatvādiguṇaviśiṣṭabuddhimatpūrvakatvam

viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhasādhaneti

ghaṭaniścayapūrvakamudgarakṛtakapālānubhavamātrānvayavyatirekānuvidhānadarśanāt

gauragāndhāramadhurasurabhisukumārasātetarādivicitrākārakadambakam
\end{document}

-----

Peter

On Sat, Mar 19, 2016 at 9:18 PM, Philip Taylor <P.Taylor at rhul.ac.uk> wrote:
>
>
> Peter Mukunda Pasedach wrote:
>
>> I finally managed to build it in such a way that it identifies itself
>> with the right version number, I had to do a new clone of the sources
>> for that, didn't find out how to clean them up. Now how do I set the
>> parameter, as \XeTeXhyphenatablelength=1023 somewhere in my preamble
>> or as a command line option to xelatex? The former I'm afraid doesn't
>> work.
>
> Could it be that in this line from Jonathan lies a clue ?
>
>>> Note that xetex.fmt (and any other .fmt files) will need to be rebuilt with
>>> the new version.
>
> Philip Taylor
>
>
> --------------------------------------------------
> Subscriptions, Archive, and List information, etc.:
>   http://tug.org/mailman/listinfo/xetex



More information about the XeTeX mailing list